शिशुपालवधम्

The Verbs are highlighted in the text.
Click on the Verb to get the total form.

प्रथमसर्गः

अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्‌गुष्ठनखांशुभिन्नया।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ।। शिशुपालवधम् - 1 - 9 ।।
अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथञ्चित्फणिनां गणैरधः।
न्यधायिषाताम् अभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ।। शिशुपालवधम् - 1 - 13 ।।
अथोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम्।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते सम्प्रति सोऽप्यसः परैः ।। शिशुपालवधम् - 1 - 69 ।।
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमा अवगम्यते
मनुष्यजन्मापि सुराऽसुरान् गुणैर्भवान्भवच्छेदकरैः करोति अधः ।। शिशुपालवधम् - 1 - 35 ।।
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ।। शिशुपालवधम् - 1 - 65 ।।
अभूत् अभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ।। शिशुपालवधम् - 1 - 42 ।।
अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः।
मुमोच जानन्नपि जानकीं न यः सदाभिमानैकधना हि मानिनः ।। शिशुपालवधम् - 1 - 67 ।।
अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्‌दिवसानि कौशिकः ।। शिशुपालवधम् - 1 - 53 ।।
अशषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषिणाऽभ्युदीरिताः।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिः अग्रहीत् अपः ।। शिशुपालवधम् - 1 - 18 ।।
इति ब्रुवन्तं तम् उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम! त्वया।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरुयोगिनामपि ।। शिशुपालवधम् - 1 - 31 ।।
उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन।
बहिर्विकारं प्रकृतेः पृथग् विदुः पुरातनं त्वां पुरुषं पुराविदः ।। शिशुपालवधम् - 1 - 33 ।।
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया ।। शिशुपालवधम् - 1 - 32 ।।
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वम्भर! विश्वमीश ईशिषे
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ।। शिशुपालवधम् - 1 - 38 ।।
ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नीव भ्रुकुटिच्छलेन वदने केतुः चकार आस्पदम् ।। शिशुपालवधम् - 1 - 75 ।।
करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम्।
हरे! हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ।। शिशुपालवधम् - 1 - 39 ।।
कलासमग्रेण गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा।
विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिव्यम् अकारि नेन्दुना ।। शिशुपालवधम् - 1 - 59 ।।
कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसम्पदामिव ।। शिशुपालवधम् - 1 - 28 ।।
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः।
पतति अधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ।। शिशुपालवधम् - 1 - 2 ।।
गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ।। शिशुपालवधम् - 1 - 30 ।।
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इति अबोधि सः ।। शिशुपालवधम् - 1 - 3 ।।
जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ।। शिशुपालवधम् - 1 - 27 ।।
तदिन्द्रसन्दिष्टमुपेन्द्र! यद्वचः क्षणं मया विश्वजनीनम् उच्यते
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद् भवता निशम्यताम् ।। शिशुपालवधम् - 1 - 41 ।।
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यम् अलम्भि दिग्गजैः ।। शिशुपालवधम् - 1 - 64 ।।
तदेनमुल्लङ्घितशासनं विधेः विधेहि कीनाशनिकेतनातिथिम्।
शुभेतराचारविपक्त्रिमापदो निपातनीया हि सतामसाधवः।। शिशुपालवधम् - 1 - 73 ।।
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च।
प्रसूनक्लृप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकृटुम्बितां ययुः ।। शिशुपालवधम् - 1 - 66 ।।
तमर्घ्यमर्घ्यादिकयादिपूरुषः सपर्यया साधु स पर्यपूपुजत्
गृहानुपैतुं प्रणायादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ।। शिशुपालवधम् - 1 - 14 ।।
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम्।
बभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाद्‌धूमवितानमाधिजैः ।। शिशुपालवधम् - 1 - 62 ।।
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम्।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ।। शिशुपालवधम् - 1 - 5 ।।
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे
अवापुः आरभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ।। शिशुपालवधम् - 1 - 44 ।।
न यावदेतौ उदपश्यत् उत्थितौ जनस्तुषाराञ्जनपर्वताविव।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावत् अभिन्यवीविशत् ।। शिशुपालवधम् - 1 - 15 ।।
नवानधोऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम्।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ।। शिशुपालवधम् - 1 - 4 ।।
निजौजसोज्जासयितुं जगद्‌द्रुहाम् उपाजिहीथा न महीतलं यदि।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश! मादृशाम् ।। शिशुपालवधम् - 1 - 37 ।।
निदाघधामानमिवाधिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटो अभवत् ।। शिशुपालवधम् - 1 - 24 ।।
निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभः सदः।
समासदत् सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ।। शिशुपालवधम् - 1 - 11 ।।
निवेशयामासिथ हेलयोद्‌धृतं फणाभृतां छादनमेकमोकसः।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ।। शिशुपालवधम् - 1 - 34 ।।
निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेन अनुचकम्पिरे सुराः ।। शिशुपालवधम् - 1 - 61 ।।
निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ।। शिशुपालवधम् - 1 - 8 ।।
पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठाद् उदतिष्ठत् अच्युतः ।। शिशुपालवधम् - 1 - 12 ।।
परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः।
तामिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ।। शिशुपालवधम् - 1 - 63 ।।
परेतभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः।
हृतेऽपि भारे महतस्त्रपाभरात् उवाह दुःखेन भृशानतं शिरः ।। शिशुपालवधम् - 1 - 57 ।।
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ।। शिशुपालवधम् - 1 - 6 ।।
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ।। शिशुपालवधम् - 1 - 45 ।।
पुरीम् अवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हर अमराङ्गनाः।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ।। शिशुपालवधम् - 1 - 51 ।।
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांशुपाण्डुभिः।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ।। शिशुपालवधम् - 1 - 22 ।।
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्‌ दशमं चिकर्तिषुः।
अतर्कयत् विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः।। शिशुपालवधम् - 1 - 49 ।।
प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेणा पेष्टुं भुवनद्विषाम् असि
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ।। शिशुपालवधम् - 1 - 40 ।।
बलावलेपादधुनाऽपि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांममभ्येति भवान्तरेष्वपि ।। शिशुपालवधम् - 1 - 72 ।।
बृहच्छिलानिष्ठुरकण्ठघट्टनाद्विकीर्णलोलाग्निकणं सुरद्विषः।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्य अक्रमत अधिकन्धरम् ।। शिशुपालवधम् - 1 - 54 ।।
महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे।
श्रितोदयाद्रेरभिसायमुच्चकैः अचूचुरत् चन्द्रमसोऽभिरामताम् ।। शिशुपालवधम् - 1 - 16 ।।
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासम् आसत
तनौ ममुः तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ।। शिशुपालवधम् - 1 - 23 ।।
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः।
स्फुटीभवद्‌ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ।। शिशुपालवधम् - 1 - 10 ।।
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ।। शिशुपालवधम् - 1 - 56 ।।
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ।। शिशुपालवधम् - 1 - 21 ।।
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवात् अवातरः
उदूढलोकत्रितयेन साम्प्रतं गुरुर्धरित्री क्रियतेतरां त्वया ।। शिशुपालवधम् - 1 - 36 ।।
विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना।
न जातु वेनायकमेकमुद्‌धृतं विषाणमद्यापि पुनः प्ररोहति ।। शिशुपालवधम् - 1 - 60 ।।
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः।
ग्रहीतुमार्यान् परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ।। शिशुपालवधम् - 1 - 17 ।।
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ।। शिशुपालवधम् - 1 - 48 ।।
विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः।
निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ।। शिशुपालवधम् - 1 - 55 ।।
विलोकनेनैव तवामुना मुने कृतः कृतार्थो अस्मि निबर्हितांहसा।
तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते ।। शिशुपालवधम् - 1 - 29 ।।
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडिताङ्गणैरिव ।। शिशुपालवधम् - 1 - 7 ।।
श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि।
वसन् ददर्श अवतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ।। शिशुपालवधम् - 1 - 1 ।।
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यायवपुः न्यविक्षत
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ।। शिशुपालवधम् - 1 - 19 ।।
स तप्तकार्तस्वरभास्वराम्बराः कठोरताराधिपलाञ्छनच्छविः।
विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ।। शिशुपालवधम् - 1 - 20 ।।
स बाल आसीत् वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं सम्प्रति तेजसा रविः ।। शिशुपालवधम् - 1 - 70 ।।
स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छया अशिश्रियत् आश्रयः श्रियः।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ।। शिशुपालवधम् - 1 - 46 ।।
सटाच्छटाभिन्नघने बिभ्रता नृसिंह! सैहीमतनुं तनुं त्वया।
स मुग्धकान्तास्तनसङ्गभङ्‌गुरैरुरोविदारं प्रतिचस्करे नखैः ।। शिशुपालवधम् - 1 - 47 ।।
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम्।
भयस्य पूर्वावतरस्तरस्विना मनस्सु येन द्युसदां न्यधीयत ।। शिशुपालवधम् - 1 - 43 ।।
समुत्क्षिपन् यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः।
त्रसत्तुषाराद्रिसुताससम्भ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ।। शिशुपालवधम् - 1 - 50 ।।
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम्।
अनुद्रुती संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ।। शिशुपालवधम् - 1 - 52 ।।
सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचम् अवोचत् अच्युतः ।। शिशुपालवधम् - 1 - 25 ।।
स्पृशन् सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः।
अघर्मघर्मोदकबिन्दुमौक्तिकः अलञ्चकार अस्य वधूरहस्करः ।। शिशुपालवधम् - 1 - 58 ।।
स्मरति अदो दाशरथिर्भवन् भवानमुं वनान्ताद् वनितापहारिणम्।
पयोधिमाबद्धचलज्जलाविलं विलङ्घय लङ्कां निकषा हनिष्यति ।। शिशुपालवधम् - 1 - 68 ।।
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान् हसति असौ ।। शिशुपालवधम् - 1 - 71 ।।
हरति अघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। शिशुपालवधम् - 1 - 26 ।।
हृदयमरिवधोदयादुदूढद्रढिम दधातु पुनः पुरन्दरस्य।
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ।। शिशुपालवधम् - 1 - 74 ।।


।। इति शिशुपालवधमहाकाव्ये प्रथमसर्गः ।।

द्वितीयसर्गः

अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम्।
कथङ्कारमनालम्बा कीर्तिर्द्याम् अधिरोहति ।। शिशुपालवधम् - 2 - 52 ।।
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः।
केसरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ।। शिशुपालवधम् - 2 - 53 ।।
अज्ञातदोषैर्दोषज्ञैरुद्‌दूष्योभयवेतनैः।
भेद्याः शत्रोरभिव्यक्तशासनैः सामबायिकाः ।। शिशुपालवधम् - 2 - 113 ।।
अध्यासामासुः उत्तुङ्गहेमपीठानि यान्यमी।
तैः ऊहे केसरिक्रान्तत्रिकूटशिखरोपमा ।। शिशुपालवधम् - 2 - 5 ।।
अनल्पत्वात्प्रधानत्वाद् वंशस्येवेतरे स्वराः।
विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ।। शिशुपालवधम् - 2 - 90 ।।
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ।। शिशुपालवधम् - 2 - 27 ।।
अनुत्सूत्रपदन्यासा सद्‌वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।। शिशुपालवधम् - 2 - 112 ।।
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ।। शिशुपालवधम् - 2 - 44 ।।
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ।। शिशुपालवधम् - 2 - 62 ।।
अप्यनारम्भमाणस्य विभोरुत्पादिताः परैः।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ।। शिशुपालवधम् - 2 - 91 ।।
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति
शोभैव मन्दरक्षुब्धक्षुभिताम्बोधिवर्णना ।। शिशुपालवधम् - 2 - 107 ।।
असम्पादयतः कञ्चिदर्थं जातिक्रियागुणैः।
यदृच्छाशब्दवत् पुंसः संज्ञायै जन्म केवलम् ।। शिशुपालवधम् - 2 - 47 ।।
आत्मोदयः परज्यानि र्द्वयं नीतिरितीयती।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ।। शिशुपालवधम् - 2 - 30 ।।
आरभन्ते अल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च।
महारम्भाः कृतधियः तिष्ठन्ति च निराकुलाः ।। शिशुपालवधम् - 2 - 79 ।।
आलप्यालमिदं बभ्रोर्यत्स दारान् अपाहरत्
कथाऽपि खलु पापानामलमश्रेयसे यतः ।। शिशुपालवधम् - 2 - 40 ।।
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम्।
म्लापयन्नभिमानोष्णैर्वनमालां मखानिलैः ।। शिशुपालवधम् - 2 - 17 ।।
इति विशकलितार्थामौद्धवीं वाचमेनामनुगतनयमार्गामर्गलां दुर्नयस्य।
जनितमुदम् उदस्थात् उच्चकैरुच्छ्रितोरस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः ।। शिशुपालवधम् - 2 - 118 ।।
इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः।
सभाभित्तिप्रतिध्वानैर्भयादन्ववदन्निव ।। शिशुपालवधम् - 2 - 67 ।।
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ।। शिशुपालवधम् - 2 - 63 ।।
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ।। शिशुपालवधम् - 2 - 10 ।।
उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ।। शिशुपालवधम् - 2 - 81 ।।
उपकर्त्राऽरिणा सन्धिर्न मित्रेणापकारिणा।
उपकारापकारौ हिं लक्ष्यं लक्षणमेतयोः ।। शिशुपालवधम् - 2 - 37 ।।
उपजापः कृतस्तेन तानाकोपवतस्तवयि।
आशु दीपयिता अल्पोऽपि साग्नीनेधानिवानिलः ।। शिशुपालवधम् - 2 - 99 ।।
उपायमास्थितस्यापि नश्यन्ति अर्थाः प्रमाद्यतः।
हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ।। शिशुपालवधम् - 2 - 80 ।।
उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम्।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ।। शिशुपालवधम् - 2 - 114 ।।
ककुद्मिकन्यावक्त्रातर्न्वासलब्धाधिवासया।
मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ।। शिशुपालवधम् - 2 - 20 ।।
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम्।
विनाप्यस्मदलं भूष्णुरिज्यायै तपसः सुतः ।। शिशुपालवधम् - 2 - 9 ।।
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम्।
प्रज्ञाबलबृहन्मूलः फलति उत्साहपादपः ।। शिशुपालवधम् - 2 - 89 ।।
कृतापचारोऽपि परैरनाविष्कृतविक्रियः।
असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ।। शिशुपालवधम् - 2 - 84 ।।
कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम्।
विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः ।। शिशुपालवधम् - 2 - 111 ।।
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंज्ञिताः ।। शिशुपालवधम् - 2 - 56 ।।
गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः।
हरिर्विप्रतिषेधं तम् आचचक्षे विचक्षणः।। शिशुपालवधम् - 2 - 6 ।।
घूर्णयन् मदिरास्वादमदपाटलितद्युती।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ।। शिशुपालवधम् - 2 - 16 ।।
चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ।। शिशुपालवधम् - 2 - 54 ।।
चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु।
छन्दानुवृत्तिदुःसाध्या सुहृदो विमनीकृताः ।। शिशुपालवधम् - 2 - 105 ।।
जगाद वदनच्छद्‌मपद्‌मपर्यन्तपातिनः।
नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ।। शिशुपालवधम् - 2 - 21 ।। (कुलकम्)
जाज्ज्वल्यमाना जगतः शान्तये समुपेयुषी।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ।। शिशुपालवधम् - 2 - 3 ।।
ततः सपत्नापनयस्मरणानुशयस्फुरा।
ओष्ठेन रामो रामोष्टबिम्बचुम्बनचुञ्चुना ।। शिशुपालवधम् - 2 - 14 ।।
तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम्।
तत्प्रयोजककर्त्तृत्वम् उपैति मम जल्पतः ।। शिशुपालवधम् - 2 - 71 ।।
तदीशितारं चेदीनां भवांस्तम् अवमंस्त मा।
निहन्ति एकपदे य उदात्तः स्वरानिव ।। शिशुपालवधम् - 2 - 95 ।।
तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ।। शिशुपालवधम् - 2 - 88 ।।
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः।
अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ।। शिशुपालवधम् - 2 - 101 ।।
तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत्।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः ।। शिशुपालवधम् - 2 - 109 ।।
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता।
अलङ्‌घनीयताहेतुरुभयं तन्मनस्विनि ।। शिशुपालवधम् - 2 - 48 ।।
तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ।। शिशुपालवधम् - 2 - 49 ।।
तृप्तियोगः परेणाऽपि महिम्ना न महात्मनाम्।
पूर्णश्चन्द्रोदयाकाङ्‌क्षी दृष्टान्तोऽत्र महार्णवः ।। शिशुपालवधम् - 2 - 31 ।।
तेजः क्षमा वा नैकन्तं कालज्ञस्य महीपतेः।
नैकमोजः प्रसादो वा रसभावविदः कवेः ।। शिशुपालवधम् - 2 - 83 ।।
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ।। शिशुपालवधम् - 2 - 51 ।।
त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ।। शिशुपालवधम् - 2 - 38 ।।
त्वयि भौमं गते जेतुम् अरौत्सीत् स पुरीमिमाम्।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ।। शिशुपालवधम् - 2 - 39 ।।
दधत्सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः।
द्विषद्‌द्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ।। शिशुपालवधम् - 2 - 18 ।।
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः।
स्नपितेव अभवत् तस्य शुद्धवर्णा सरस्वती ।। शिशुपालवधम् - 2 - 7 ।।
ध्रियते यावदेकोऽपि रिपुस्तावत् कृतः सुखम्।
पुरः क्लिश्नाति सोमं हि सैहिकेयोऽसुरद्रुहाम् ।। शिशुपालवधम् - 2 - 35 ।।
आलम्बते दैष्टिकतां न निषीदति पौरुषे।
शब्दार्थौ सत्कविरिव द्वयं विद्वान् अपेक्षते ।। शिशुपालवधम् - 2 - 86 ।।
न दूये सात्वतीसूनुर्यन्मह्नम् अपराध्यति
यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ।। शिशुपालवधम् - 2 - 11 ।।
निरुद्धवीवधासारप्रसारा गा इव व्रजम्।
उपरुन्धन्तु दाशार्हा पुरीं माहिष्मतीं द्विषः ।। शिशुपालवधम् - 2 - 64 ।।
निशम्य ताः शेषगवीरभिधातुमधोक्षजः।
शिष्याय बृहतां पत्युः प्रस्तावम् अदिशत् दृशा ।। शिशुपालवधम् - 2 - 68 ।।
नीतिरापदि यद्‌ गम्यः परस्तन्मानिनो ह्रिये।
विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ।। शिशुपालवधम् - 2 - 61 ।।
नैतल्लघ्वपि भूयस्या वचो वाचा अतिशय्यते
इन्धनौघधगप्यग्निस्त्विषा न अत्येति पूषणम् ।। शिशुपालवधम् - 2 - 23 ।।
पादाहतं यदुत्थाय मूर्धानम् अधिरोहति
स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ।। शिशुपालवधम् - 2 - 46 ।।
प्रज्ञोत्साहावतः स्वामी यतेत अधातुमात्मनि।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसाम्पदः ।। शिशुपालवधम् - 2 - 76 ।।
प्राप्यतां विद्युतां सम्पत्सम्पर्कादर्करोचिषाम्।
शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ।। शिशुपालवधम् - 2 - 66 ।।
प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषः।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ।। शिशुपालवधम् - 2 - 19 ।।
बह्वपि स्वेच्छया कामं प्रकीर्णम् अभिधीयते
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।। शिशुपालवधम् - 2 - 73 ।।
बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः।
चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ।। शिशुपालवधम् - 2 - 82 ।।
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति
सम्भूयाम्भोधिम् अभ्येति महानद्या नगापगा ।। शिशुपालवधम् - 2 - 100 ।।
भवद्‌गिरामवसरप्रदानाय वचांसि नः।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ।। शिशुपालवधम् - 2 - 8 ।।
भारतीमाहितभरामथानुद्धतमुद्धवः।
तथ्यामुतथ्यानुजवजत् जगाद अग्रे गदाग्रजम् ।। शिशुपालवधम् - 2 - 69 ।।
मखविघ्नाय सकलमित्थमुत्थाप्य राजकम्।
हन्त जातमजातारेः प्रथमेन त्वयाऽरिणा ।। शिशुपालवधम् - 2 - 102 ।।
मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ।। शिशुपालवधम् - 2 - 43 ।।
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ।। शिशुपालवधम् - 2 - 29 ।।
मन्यसे अरिवधः श्रेयान् प्रीतये नाकिनामिति।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तराम् ।। शिशुपालवधम् - 2 - 106 ।।
मम तावन्मतमिद श्रूयताम् अङ्ग वामपि।
ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि ।। शिशुपालवधम् - 2 - 12 ।।
महजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः।
नव दुरासदवीर्यविभावसौ शलभतां लभताम् सुहृद्‌गणः ।। शिशुपालवधम् - 2 - 117 ।।
महात्मानो अनुगृह्णन्ति भजमानान् रिपूनपि।
सपत्नीः प्रापयन्ति अब्धिं सिन्दवो नगनिम्नगाः ।। शिशुपालवधम् - 2 - 104 ।।
मा वेदि यदसावेको जेतव्यश्चेदिराडिति।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ।। शिशुपालवधम् - 2 - 96 ।।
मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति
तस्याजननिरेव अस्तु जननीक्लेशकारिणः ।। शिशुपालवधम् - 2 - 45 ।।
मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते
प्रदीपः स्नेहम् आदत्ते दशयाऽभ्यन्तरस्थया ।। शिशुपालवधम् - 2 - 85 ।।
म्रदीयसीमपि घनामनल्पगुणकल्पिताम्।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ।। शिशुपालवधम् - 2 - 74 ।।
य इहात्मविदो विपक्षमध्ये सहसम्वृद्धियुजो भूभुजः स्युः
बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भविता तैः ।। शिशुपालवधम् - 2 - 116 ।।
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ।। शिशुपालवधम् - 2 - 65 ।।
यद् वासुदेवेनाऽदीनमनादीनवमीरितम्।
वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ।। शिशुपालवधम् - 2 - 22 ।।
यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः।
एकार्थतन्तुप्रोतायां नायको नायकायते ।। शिशुपालवधम् - 2 - 92 ।।
यावदर्थपदां वाचमेवमादाय माधवः।
विरराम महीयांसः प्रकृत्या मितभाषिणः ।। शिशुपालवधम् - 2 - 13 ।।
यियक्षमाणेनाहूतः पार्थेनाऽथ द्विषन्मुरम्।
अभिचैद्यं पतिष्ठासु आसीत् कार्यद्वयाकुलः ।। शिशुपालवधम् - 2 - 1 ।।
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः।
तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ।। शिशुपालवधम् - 2 - 98 ।।
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे
एकाकिनोऽपि परितः पौरुषेयवृता इव ।। शिशुपालवधम् - 2 - 4 ।।
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः।
यादवाम्भोनिधीन् रुन्धे वेलेव भवतः क्षमा ।। शिशुपालवधम् - 2 - 58 ।।
वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव।
अनन्ता वाङ्‌मयस्याहो गेयस्येव विचित्रता ।। शिशुपालवधम् - 2 - 72 ।।
विजयस्त्वयि सेनायाः साक्षिमात्र अपदिश्यताम्
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ।। शिशुपालवधम् - 2 - 59 ।।
विधाय वैरं सामर्ष नरोऽरौ य उदासते
प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ।। शिशुपालवधम् - 2 - 42 ।।
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा।
अनीत्वा पङ्कतां धूलिमुदकं न अवतिष्ठते ।। शिशुपालवधम् - 2 - 34 ।।
विराद्ध एवं भवता विराद्धा बहुधा च नः।
निर्वर्त्यते अरिः क्रियया स श्रुतश्रवसः सुतः ।। शिशुपालवधम् - 2 - 41 ।।
विरोधिवचसो मूकान् वागीशानपि कुर्वते
जडानप्यनुलोमर्थान् प्रवाचः कृतिनां गिरः ।। शिशुपालवधम् - 2 - 25 ।।
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतम्।
प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम् ।। शिशुपालवधम् - 2 - 15 ।।
विशेषविदुषः शास्त्रं यत्तव उद्ग्राह्यते पुरः।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ।। शिशुपालवधम् - 2 - 75 ।।
षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः।
ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ।। शिशुपालवधम् - 2 - 26 ।।
षाड्‌गुण्यम् उपयुञ्जीत शक्त्यपेक्षो रसायनम्।
भवन्ति अस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ।। शिशुपालवधम् - 2 - 93 ।।
संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ।। शिशुपालवधम् - 2 - 24 ।।
सखा गरीयान् शत्रूश्च कृत्रिमस्तौ हि कार्यतः।
स्याताम् अमित्रौ मित्रे च सहजप्राकृतावपि ।। शिशुपालवधम् - 2 - 36 ।।
समूलघातमघ्नन्तः परान्न उद्यन्ति मानिनः।
प्रध्वंसितान्धतमसस्तत्रोदाहणं रविः ।। शिशुपालवधम् - 2 - 33 ।।
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयाऽपि यः।
कृतकृत्यो विधिः मन्येवर्धयति तस्य ताम् ।। शिशुपालवधम् - 2 - 32 ।।
सम्पादितफलस्तेन सपक्षः परभेदनः।
कार्मुकेणेव गुणिना बाणः सन्धानम् एष्यति ।। शिशुपालवधम् - 2 - 97 ।।
सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसलपाणिना।
निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ।। शिशुपालवधम् - 2 - 70 ।।
सम्भाव्य त्वामतिभरक्षमस्कन्धं स बान्दवः।
सहायमध्वरधुरां धर्मराजो विवक्षते ।। शिशुपालवधम् - 2 - 103 ।।
सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपञ्चकम्।
सौगतानामिवात्मान्यो न अस्ति मन्त्रो महीभृताम् ।। शिशुपालवधम् - 2 - 28 ।।
सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति।
वैरायितारस्तरलाः स्वयं मत्सरिणः परे ।। शिशुपालवधम् - 2 - 115 ।।
सहिष्ये शतमागांसि सूनोस्त इति यत्वया।
प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृस्वस्रे प्रतिश्रुतम् ।। शिशुपालवधम् - 2 - 108 ।।
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ।। शिशुपालवधम् - 2 - 55 ।।
सार्द्धमुद्धवसीरिभ्यामथासौ आसदत् सदः।
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ।। शिशुपालवधम् - 2 - 2 ।।
सोपधानां धियं धीराः स्थेयसीं खट्‌वयन्ति ये।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ।। शिशुपालवधम् - 2 - 77 ।।
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम्।
अयथाबलमारम्भो निदानं क्षयसम्पदः ।। शिशुपालवधम् - 2 - 94 ।।
स्थायिनोऽर्थे प्रवर्तन्ते भावाः सञ्चारिणो यथा।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ।। शिशुपालवधम् - 2 - 87 ।।
स्पृशन्ति शरवत्तीक्ष्णाः स्तोकमन्तः विशन्ति च।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ।। शिशुपालवधम् - 2 - 78 ।।
स्वयं प्रणमते अल्पेऽपि परवायावुपेयुषि।
निदर्शनमसाराणां लधुर्बहुतृणं नरः ।। शिशुपालवधम् - 2 - 50 ।।
स्वयंकृतप्रसादस्य तस्याह्नो भानुमानिव।
समयावधिमप्राप्य नान्तायालं भवानपि ।। शिशुपालवधम् - 2 - 110 ।।
स्वशक्क्त्युपचये केचित्परस्य व्यसनेऽपरे।
यानमाहुस्तदासीनं त्वाम् उत्थापयति द्वयम् ।। शिशुपालवधम् - 2 - 57 ।।
हते हिडिम्बरिपुणा राज्ञि द्वै मातुरे युधि।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ।। शिशुपालवधम् - 2 - 60 ।।


।। इति शिशुपालवधमहाकाव्ये द्वितीयसर्गः ।।

तृतीयसर्गः

अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयम् अन्वयुः तम् ।। शिशुपालवधम् - 3 - 26 ।।
अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः।
यत्रातपे दातुमिवाधितल्पं विस्तारयामास तरङ्गहस्तैः ।। शिशुपालवधम् - 3 - 39 ।।
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः।
प्रक्रीडितान् रेणुभिरेत्य तूर्णँ निन्युः जनन्यः पृथूकान् पथिभ्यः ।। शिशुपालवधम् - 3 - 30 ।।
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन।
ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ।। शिशुपालवधम् - 3 - 15 ।।
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणम् आशशङ्के ।। शिशुपालवधम् - 3 - 72 ।।
उत्तालतालीवनसम्प्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ।। शिशुपालवधम् - 3 - 80 ।।
उत्पिसवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरुडध्वजस्य ध्वजानिव उच्चिक्षिपिरे फणीन्द्राः ।। शिशुपालवधम् - 3 - 77 ।।
उत्सङ्गिताम्भःकणको नभस्वानुदन्वतः स्वेदलवान् ममार्ज
तस्यानुवेलं व्रजतोऽधिवेलमेलालतास्फालनलब्धगन्धः ।। शिशुपालवधम् - 3 - 79 ।।
उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव सम्प्रणीताः ।
आलोकयामास हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिः ।। शिशुपालवधम् - 3 - 75 ।।
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभिः।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ।। शिशुपालवधम् - 3 - 32 ।।
उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम्।
तेन उपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।। शिशुपालवधम् - 3 - 8 ।।
कपाटविस्तीर्णमनोरमोरः स्थलस्थितश्रीललनस्य तस्य।
आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ।। शिशुपालवधम् - 3 - 13 ।।
कला दधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः।
यां रेवतीजानिः इयेष हातुं न रौहिणेयो न च रोहिणीशः ।। शिशुपालवधम् - 3 - 60 ।।
कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र।
उच्चैरधःपातिपयोमुचोऽपि समूहम् ऊहुः पयसां प्रणाल्यः ।। शिशुपालवधम् - 3 - 44 ।।
कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः।
रसन् अरोदीत् भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ।। शिशुपालवधम् - 3 - 41 ।।
कृतस्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ।। शिशुपालवधम् - 3 - 34 ।।
कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ।। शिशुपालवधम् - 3 - 1 ।।
क्षितिप्रतिष्ठोऽपि मुखारविन्दैर्वधूजनश्चन्द्रम् अधः चकार
अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथा अध्यरुक्षत् ।। शिशुपालवधम् - 3 - 52 ।।
क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव।
अध्यूषुषो याम् अभवन् जनस्य याः सम्पदस्ता मनसोऽप्यगम्याः ।। शिशुपालवधम् - 3 - 59 ।।
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः।
हरिन्मणिश्यामतृणाभिरामैर्गृहाणि नीध्रैरिव यत्र रेजुः ।। शिशुपालवधम् - 3 - 49 ।।
चिक्रंसया कृत्रिमपत्रिपङ्‌क्तेः कपोलपालीषु निकेतनानाम्।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ।। शिशुपालवधम् - 3 - 51 ।।
चित्राभिरस्योपरिमौलिभाजां भाभिर्मणीनामनणीयसीभिः।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिः अन्वकारि ।। शिशुपालवधम् - 3 - 4 ।।
छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु।
आकाशसाम्यं दधुः अम्बराणि न नामतः केवलमर्थतोऽपि ।। शिशुपालवधम् - 3 - 56 ।।
जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यम् अयुज्यत अर्कः।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभराम्बभूवे ।। शिशुपालवधम् - 3 - 2 ।।
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्।
बंहीयसा दीप्तिवितानकेन चकासयामासतुः उल्लसन्ती ।। शिशुपालवधम् - 3 - 6 ।।
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगाम इव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ।। शिशुपालवधम् - 3 - 78 ।।
तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ।। शिशुपालवधम् - 3 - 17 ।।
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा।
अवाप बाल्योचितनीलकण्ठपिच्छानचूडाकलनामिवोरः ।। शिशुपालवधम् - 3 - 5 ।।
तामीक्षमाणः स पुरं पुरस्तात् प्रापत् प्रतोलीमतुलप्रतापः ।
वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ।। शिशुपालवधम् - 3 - 64 ।।
तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदा अभवत् अन्तरं महत् ।। शिशुपालवधम् - 3 - 82 ।।
तेनाम्भसां सारमयः पयोधे दध्रे मणिर्दीधितिदीपिताशः।
अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिव अलक्ष्यत यत्र लोकः ।। शिशुपालवधम् - 3 - 9 ।।
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसम्पत्प्रसरस्य सीमा।
अदृश्यत आदर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ।। शिशुपालवधम् - 3 - 35 ।।
दिदृक्षमाणाः प्रतिरथ्यम् ईयुः मुरारिमारादनघं जनौघाः।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ।। शिशुपालवधम् - 3 - 31 ।।
ध्वजाग्रधामा ददृशे अथ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु।
फणावतस्त्रासयितुं रसायास्तलं विविक्षन्निव पन्नगारिः ।। शिशुपालवधम् - 3 - 23 ।।
लङ्घयामास महाजनानां शिरांसि नैवोद्धतिम् आजगाम
अचेष्टत अष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ।। शिशुपालवधम् - 3 - 28 ।।
न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको अभूत् ।। शिशुपालवधम् - 3 - 19 ।।
न नीतमन्येन नतिं कदाचित् कर्णान्तिकप्राप्तगुणं क्रियासु।
विधेयमस्य अभवत् अन्तिकस्थं शार्ङ्ग धनुर्मित्रमिव द्रढीयः ।। शिशुपालवधम् - 3 - 20 ।।
निरन्तरालेपि विमच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसम्बाधम् अयाम्बभूवे ।। शिशुपालवधम् - 3 - 67 ।।
निरुध्यमाना यदुभिः कथञ्चिन्मुहुर्यत् उच्चिक्षिपुः अग्रपादान्।
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुलङ्घ्य गन्तुं तुरगास्तत् ईषुः ।। शिशुपालवधम् - 3 - 29 ।।
निषेव्यमाणेन शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धौ आह्वास्त मेरावमरावतीं या ।। शिशुपालवधम् - 3 - 62 ।।
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिरश्मिच्छुरितैर्नखाग्रैः।
व्यद्योतत अद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ।। शिशुपालवधम् - 3 - 7 ।।
परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः।
श्रीनिर्मितप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ।। शिशुपालवधम् - 3 - 58 ।।
पारेजलं नीरनिधेः अपश्यत् मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ।। शिशुपालवधम् - 3 - 70 ।।
पीत्वा जलानां निधिनातिगार्ध्याद् वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीः आकलयाञ्चकार ।। शिशुपालवधम् - 3 - 73 ।।
प्रजा इवाङ्गादरविन्दनाभेः शम्भोर्जटाजूटतटादिव आप
मखादिवाथ श्रुतयो विधातुः पुरात् निरीयुः मुरजिद्धवजिन्यः ।। शिशुपालवधम् - 3 - 65 ।।
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः।
मन्दानिलापूरकृतं दधानो निध्वानम् अश्रूयत पाञ्चजन्यः ।। शिशुपालवधम् - 3 - 21 ।।
प्रसाधितस्यास्य मधुद्विषः अभूत् अन्यैव लक्ष्मीरिति युक्तमेतत्।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्यु रसीतरा तु ।। शिशुपालवधम् - 3 - 12 ।।
प्रायच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुः एनम् ।। शिशुपालवधम् - 3 - 14 ।।
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वम् आसीत् ।। शिशुपालवधम् - 3 - 69 ।।
बाणाहवव्याहतशम्भुशक्तेरासत्तिमासाद्य जनार्दनस्य।
शरीरिणा जैत्रशरेण यत्र निःशङ्कम् ऊषे मकरध्वजेन ।। शिशुपालवधम् - 3 - 61 ।।
बृहत्तुलैरप्यतुलैर्वितानमालापिनद्धैरपि चावितानैः।
रेजे विचित्रैरपि या सचित्रैर्गुहैर्विशालैरपि भूरिशालैः ।। शिशुपालवधम् - 3 - 50 ।।
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा।
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलम् उल्ललास ।। शिशुपालवधम् - 3 - 33 ।।
मुक्तामयं सारसनावलम्बि भाति स्म दामाप्रपदीनमस्य।
अङ्गुष्ठनिष्यूय।तमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ।। शिशुपालवधम् - 3 - 10 ।।
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः।
भेजे अभितः पातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ।। शिशुपालवधम् - 3 - 3 ।।
यच्छालमुत्तुङ्गतया विजेतुं दूरात् उदस्थीयत सागरस्य।
महोर्मिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैः विलिल्ये ।। शिशुपालवधम् - 3 - 40 ।।
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततोऽधः।
महाभराभुग्नशिरःसहस्रासाहायकव्यग्रभुजं प्रसस्रे ।। शिशुपालवधम् - 3 - 25 ।।
यदङ्गनारूपसरूपतायाः कञ्चिद् गुणं भेदकमिच्छतीभिः।
आराधितोऽद्धा मनुरप्सरोभिः चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ।। शिशुपालवधम् - 3 - 42 ।।
यस्यामजिह्ना महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः।
जनैरजातस्खलनैर्न जातु द्वयेऽपि अमुच्यन्त विनीतमार्गाः ।। शिशुपालवधम् - 3 - 57 ।।
यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः।
चक्रुः युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ।। शिशुपालवधम् - 3 - 46 ।।
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन।
वप्रेण पर्यन्तचरोडुचक्रं सुमेरुवप्रोऽन्वहम् अन्वकारि ।। शिशुपालवधम् - 3 - 37 ।।
यां यां प्रियः प्रैक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव
निःशङ्कमन्याः सममाहितेर्ष्यास्तत्रान्तरे जघ्नुः अमुं कटाक्षैः ।। शिशुपालवधम् - 3 - 16 ।।
यियासितस्तस्य महीन्द्ररन्ध्रभिदापटीयान् पटहप्रणादः।
जलान्तराणीव महार्णवौघः शब्दान्तराणि अन्तरयाञ्चकार ।। शिशुपालवधम् - 3 - 24 ।।
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः।
रुतानि शृण्वन् वयसां गणोऽन्तेवासित्वम् आप स्फुटमङ्गनानाम् ।। शिशुपालवधम् - 3 - 55 ।।
रतौ ह्रिया यत्र निशाम्य दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः।
बिभ्युः बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ।। शिशुपालवधम् - 3 - 45 ।।
रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिः आबबन्ध ।। शिशुपालवधम् - 3 - 36 ।।
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः।
यस्याम् असेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ।। शिशुपालवधम् - 3 - 53 ।।
रराज सम्पादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम्।
महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ।। शिशुपालवधम् - 3 - 22 ।।
लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः ।
लतावधूसम्प्रयुजोऽधिवेलं बहूकृतान् स्वानिव पश्यति स्म ।। शिशुपालवधम् - 3 - 71 ।।
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिम् ईयुः ।। शिशुपालवधम् - 3 - 81 ।।
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः।
लोलैरलोलद्युतिभाञ्जिमुष्णन् रत्नानि रत्नाकरताम् अवाप ।। शिशुपालवधम् - 3 - 38 ।।
विक्रीय दिश्यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतः अभ्यनन्दत् ।। शिशुपालवधम् - 3 - 76 ।।
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ।। शिशुपालवधम् - 3 - 18 ।।
शनैः अनीयन्त रयात्पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः ।। शिशुपालवधम् - 3 - 68 ।।
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम्।
यस्यामलिन्देषु न चक्रुः एव मुग्धाङ्गना गोमयगोमुखानि ।। शिशुपालवधम् - 3 - 48 ।।
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः।
आनेमिमग्नैः शितिकण्ठपिच्छक्षोदद्युतः चुक्षुदिरे रथौघैः ।। शिशुपालवधम् - 3 - 27 ।।
श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा दुःखेन निष्चक्रमुः अश्ववाराः ।। शिशुपालवधम् - 3 - 66 ।।
स इन्द्रनीलस्थलनीलमूर्ती रराज कर्चूरपिशङ्गवासाः।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ।। शिशुपालवधम् - 3 - 11 ।।
साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान्पिबतो ददर्श ।। शिशुपालवधम् - 3 - 74 ।।
सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरापाण्डुतयाङ्गनानाम्।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ।। शिशुपालवधम् - 3 - 47 ।।
सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम्।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारम् ईयुः ।। शिशुपालवधम् - 3 - 54 ।।
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ।। शिशुपालवधम् - 3 - 63 ।।
स्फुरत्तुषारांशुमरीचिजालैर्विनिह्नुताः स्फाटिकसौधपङ्क्तीः।
आरुह्य नार्यः क्षणादासु यत्र नभोगता देव्य इव व्यराजन् ।। शिशुपालवधम् - 3 - 43 ।।


।। इति शिशुपालवधमहाकाव्ये तृतीयसर्गः ।।

चतुर्थसर्गः

अखिद्यत आसन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ।। शिशुपालवधम् - 4 -12 ॥
अनतिचिरोज्झितस्य जलदेन चिरस्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् ।
विरलविकीर्णवज्रशकला सकलामिह विदधाति धौतकलधौतमही ।। शिशुपालवधम् - 4 -41 ॥
अनुकृतशिखरौघश्रीभिरभ्यागतोऽसौ त्वयि सरभसम् अभ्युत्तिष्ठति इवाद्रिरुच्चैः ।
द्रुतमरुदुपपन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ।। शिशुपालवधम् - 4 -68 ॥
अन्योऽन्यव्यतिकरचारुभिर्विचित्रैरत्रस्यन्नवमणिजन्मभिर्मयूखैः ।
विस्मेरान् गगनसदः करोति अमुष्मिन्नाकाशे रचितमभित्तिचित्रकर्म ।। शिशुपालवधम् - 4 -53 ॥
अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः ।
अनुरोदिति इव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ।। शिशुपालवधम् - 4 -47 ॥
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बि पयोधरोपरुद्धाः ।
सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटी बिभर्ति ।। शिशुपालवधम् - 4 -29 ॥
आच्छादितायतदिगम्बरमुच्चकैर्गामाक्रम्य संस्थितमुदग्रविशालश्रृङ्गम् ।
मूर्ध्नि स्फुरत्तुहिनदीधितिकोटिमेनमुद्बीक्ष्य को भुवि न विस्मयते नगेशम् ।। शिशुपालवधम् - 4 -19 ॥
आच्छाद्य पुष्पपटमेष महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ।
स्वाङ्गानि धूमरुचिमागुरवीं दधानै धूपायति इव पटलैर्नवनीरदानाम् ।। शिशुपालवधम् - 4 -52 ॥
आसादितस्य तमसा नियतेर्नियोगादाङ्क्षतः पुनरपक्रमणेन कालम् ।
पत्युस्त्विषामिह महौषधयः कलत्रस्थानं परैरनभिभूतममूः वहन्ति ।। शिशुपालवधम् - 4 -34 ॥
इतस्ततोऽस्मिन् विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ।। शिशुपालवधम् - 4 -27 ॥
इह मुहुर्मुदितैः कलभैः रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ।। शिशुपालवधम् - 4 -60 ॥
उच्चारणज्ञोऽथ गिरां दधानमुच्चारणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इति उवाच ।। शिशुपालवधम् - 4 -18 ॥
उच्चैर्महारजतराजिविराजिताऽसौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलाम् ।। शिशुपालवधम् - 4 -28 ॥
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतीवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक् तटेषु पतति स्फुटमन्तरिक्षम् ।। शिशुपालवधम् - 4 -25 ॥
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चाऽस्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। शिशुपालवधम् - 4 -20 ॥
एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ।। शिशुपालवधम् - 4 -26 ॥
एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ।। शिशुपालवधम् - 4 -59 ॥
कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकस्वरैः ।। शिशुपालवधम् - 4 -33 ॥
कृत्वा पुंवत्त्पातमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्वाणमत्र ।। शिशुपालवधम् - 4 -23॥
क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् ।
श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः ॥शिशुपालवधम् - 4 -3॥
क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥शिशुपालवधम् - 4 - 5॥
गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुर्मार्गं पुनः रोद्धुमिवोन्नमद्भिः ॥शिशुपालवधम् - 4 - 2॥
छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः॥शिशुपालवधम् - 4 - 6॥
त्वक्साररन्ध्रपरिपूरणलब्धगीतिरस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिः एति रागीव सक्तिमधिकां विषयेषु वायुः ।। शिशुपालवधम् - 4 -61 ॥
दधद्भिरभितस्तटौ विकचवारिजाम्बू नदैर्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ।। शिशुपालवधम् - 4 -66 ॥
दधति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखशेखरानमुष्य ।। शिशुपालवधम् - 4 -50 ॥
दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन् भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ।। शिशुपालवधम् - 4 -40 ॥
दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसम्मुखोऽपि रमणैरपहृतवसनाः काञ्चनकन्दरासु तरुणीरिह नयति रविः ।। शिशुपालवधम् - 4 -67 ॥
दृष्टोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयम् आततान
क्षणे क्षणे यन्नवताम् उपैति तदेव रूपं रमणीयतायाः ।। शिशुपालवधम् - 4 -17 ॥
धूमाकरं दधति पुरःसौवर्णे वर्णेनाग्नेः सदृशि तटे पश्य अमी ।
श्यामीभूताः कुसुमसमूहेऽलीनां लीनामालीमिह तरवो बिभ्राणाः ।। शिशुपालवधम् - 4 -30 ॥
नवनगवनलेखाश्याममध्याभिराभिः स्फटिककटकभूभि नाटयति ष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्याम् ।। शिशुपालवधम् - 4 -65 ॥
निःश्वासधूमं सहरत्नभाभिर्भित्वोत्थितं भूमिमिवोरगाणाम् ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥शिशुपालवधम् - 4 -1॥
पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
सम्पूर्णलब्धललनालपनोपमानमुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ।। शिशुपालवधम् - 4 -22 ॥
प्राग्भागतः पतदिहेदमुपत्यकासु श्रृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यते विविधरत्नकरानुविद्धमूर्ध्वप्रसारितसुराधिपचापचारु ।। शिशुपालवधम् - 4 -49 ॥
प्रालेयशीतमचलेश्वरमीश्वरोऽपि सान्द्रेभचर्मवसनावरणः अधिशेते
सर्वर्तुनिर्वृतिकरे निवसन् उपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ।। शिशुपालवधम् - 4 -64 ॥
प्रीत्यै यूनां व्यवहिततपनाः प्रौढध्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधति सुरतक्रीडायासश्रमशमपटवः ।। शिशुपालवधम् - 4 -62 ॥
फलद्भिरुष्णांशुकराभिमर्शात्कार्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां सङ्क्रान्तिमाक्रान्तगुणातिरेकाम् ।। शिशुपालवधम् - 4 -16 ॥
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किन्नरं प्रियायाः ।
श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ।। शिशुपालवधम् - 4 -38 ॥
भग्नो निवासोऽयमिहास्य पुष्पैः सदानतो येन विषाणिनाऽगः ।
तीव्राणि तेन उज्झति कोऽपितोऽसौ सदानतोयेन विषाणि नागः ।। शिशुपालवधम् - 4 -63 ॥
भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु सहस्रसङ्ख्याम् ।
दोषाऽपि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ।। शिशुपालवधम् - 4 -46 ॥
मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतोऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधः चकास्ति कपिशं गलता ।। शिशुपालवधम् - 4 -48 ॥
मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति स्फुरिताणुरेणुजालाः ।। शिशुपालवधम् - 4 -56 ॥
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर्वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छाम् ऋच्छति नीलीसलिलस्य ।। शिशुपालवधम् - 4 -44 ॥
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य श्रृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥शिशुपालवधम् - 4 - 10॥
मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतौ निरोद्धुम् ।। शिशुपालवधम् - 4 -55 ॥
यतः परार्ध्यानि भृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि ।
आढ्यादिव प्रापणिकादजस्त्रं जग्राह रत्नान्यमितानि लोकः ॥शिशुपालवधम् - 4 -11 ॥
यत्राधिरूढेन महीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ।। शिशुपालवधम् - 4 -13 ॥
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिः न समुन्नमद्भिः ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ।। शिशुपालवधम् - 4 -15 ॥
यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।
न पुष्पिताऽत्र स्थगितार्करश्मावनन्तताने कतमा लताऽलम् ।। शिशुपालवधम् - 4 -39 ॥
या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया स्वानमा नमति कालिमालया ।। शिशुपालवधम् - 4 -57 ॥
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।
तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम् ।। शिशुपालवधम् - 4 -45 ॥
राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥शिशुपालवधम् - 4 - 9॥
रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विविधरत्नमयैः अभिभाति असाववयवैरिव जङ्गमतां गतैः ।। शिशुपालवधम् - 4 -32 ॥
वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ।। शिशुपालवधम् - 4 -35 ॥
वर्जयन्त्या जनैः सङ्गमेकान्ततस्तर्कयन्त्या सुखं सङ्गमेकान्ततः ।
योषयैष स्मरासन्नतापाङ्गया सेव्यते अनेकया सन्नतापाङ्गया ।। शिशुपालवधम् - 4 -42 ॥
वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचल एष भवानिव राजते स हरितालसमाननवांशुकः ।। शिशुपालवधम् - 4 -21 ॥
विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वाऽपि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूढार्थमेष निधिमन्त्रगणं बिभर्ति ।। शिशुपालवधम् - 4 -37 ॥
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वाम् आनिन्यिरे वंशकरीरनीलैः ।। शिशुपालवधम् - 4 -14 ॥
विलम्बिनीलोत्पलकर्णपूराः कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥शिशुपालवधम् - 4 - 8॥
विहगाः कदम्बसुरभाविह गाः कलयन्ति अनुक्षणमनेकलयम् ।
भ्रमयन् उपैति मुहुरभ्रंमयं पवनश्च धूतनवनीपवनः ।। शिशुपालवधम् - 4 -36 ॥
व्योमस्पृशः प्रथयता कलधौतभित्तीरुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभामेतेन भारतमिलावृतवत् विभाति ।। शिशुपालवधम् - 4 -31 ॥
सङ्कीर्णकीचकवनस्खलितैकबालविच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन् मृदुश्वसनगर्भतदीयरन्ध्रनिर्यत्स्वनश्रुतिसुखादिव न उत्सहन्ते ।। शिशुपालवधम् - 4 -43 ॥
समीरशिशिर शिरःसु वसतां सतां जवनिका निकामसुखिनाम् ।
बिभर्ति जनयन्नयं मुदमपामपायधवला बलाहकततीः।। शिशुपालवधम् - 4 -54 ॥
सवधूकाः सुखिनोऽस्मिन्ननवरतममन्दरागतामरसदृशः।
आसेवन्ते रसवन्न नवरतममन्दरागतामरसदृशः ।। शिशुपालवधम् - 4 -51 ॥
सहस्रसङ्ख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधुहिरण्यगर्भम् ॥शिशुपालवधम् - 4 -4 ॥
सायं शशाङ्ककिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र चरन्ति वप्राः ।। शिशुपालवधम् - 4 -58 ॥
स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान् रुद्राननेकानिव धारयन्तम् ॥शिशुपालवधम् - 4 - 7॥
स्थगयन्त्यमूः शमितचातकार्तस्वरा जलदास्तडिततुलितकान्तकार्तस्वराः ।
जगतीरिह स्फुरितचारुचामीकराः सवितुः क्वचित् कपिशयन्ति चामी कराः ।। शिशुपालवधम् - 4 -24 ॥


।। इति शिशुपालवधमहाकाव्ये चतुर्थसर्गः ।।

पञ्चमसर्गः

अग्रे गतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकरणाकृलेन ।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना आजुहुविरे मुहुरात्मवर्ग्याः ।। शिशुपालवधम् - 5 - 15 ।।
अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाषसङ्क्रान्तदानपयसो वनपादपस्य ।
सेनागजेन मथितस्य निजप्रसूनैः मम्ले यथागतम् अगामि कुलैरलीनाम् ।। शिशुपालवधम् - 5 - 43 ।।
अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्याश्रयेष्वपि गुणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ।। शिशुपालवधम् - 5 - 38 ।।
अल्पप्रयोजनकृतोरुतरप्रयासैरुद्गूर्णलोष्टलगुडैः परितोऽनुविद्धम् ।
उद्यातमुद्द्रुतमनोकहजालमध्यादन्यः शशं गुणमनल्पमवन् अवाप ।। शिशुपालवधम् - 5 - 25 ।।
अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुमव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयाम्बभूव ।। शिशुपालवधम् - 5 - 60 ।।
अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नन् पुरो हरितकं मुदमादधानः ।
ग्रीवाग्रलोलकलकिङ्किणिकानिनादमिश्रं दधद् दशनचर्चुरशब्दमश्वः ।। शिशुपालवधम् - 5 - 58 ।।
आत्मानमेव जलधेः प्रतिबिम्बिताङ्गमूर्मौ महत्यभिमुखापतितं निरीक्ष्य ।
क्रोधात् अधावत् अपभीरतितूर्णमन्यनागाभियुक्त इव युक्तमहो महेभः ।। शिशुपालवधम् - 5 - 32 ।।
आयस्तम् ऐक्षत जनश्चटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वः प्रियः खलु भवति अनुरूपचेष्टः ।। शिशुपालवधम् - 5 - 6 ।।
आरक्षमग्नमवमत्य सृणिं शिताग्रमेकः पलायत जवेन कृतार्तनादः ।
अन्यः पुनर्मुहुः उदप्लवत अस्तभारमन्योऽन्यतः पथि बताबिभितामिभोष्ट्रौ ।। शिशुपालवधम् - 5 - 5 ।।
आलोलपुष्करमुखोल्लसितैरभीक्ष्णम् उक्षाम्बभूवुः अभितो वपुरम्बुवर्षैः ।
खेदायतश्वसितवेगनिरस्तमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ।। शिशुपालवधम् - 5 - 30 ।।
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः सम्पन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः अप्यधुः वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापतन्तः ।। शिशुपालवधम् - 5 - 4 ।।
आस्तीर्णतल्परचितावसथः क्षणेन वेश्याजनः कृतनवप्रतिकर्मकाम्यः ।
खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीत् चिरनिविष्ट इवोपचारैः ।। शिशुपालवधम् - 5 - 27 ।।
इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः शुश्राव सूततनयस्य तदा व्यलीकाः।
रन्तुं निरन्तरम् इयेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ।। शिशुपालवधम् - 5 - 1 ।।
उच्छिद्य विद्विष इव प्रसभं मृगेन्द्रानिन्द्रानुजानुचरभूपतय¬ अध्यवात्सुः
वन्येभमस्तकनिखातनखाग्रमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ।। शिशुपालवधम् - 5 - 12 ।।
उत्क्षिप्तकाण्डपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः ।
दूर्वाप्रतानसहजास्तरणेषु भेजे निद्रासुखं वसनसद्मसु राजदारैः ।। शिशुपालवधम् - 5 - 22 ।।
उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस्तुरगेण तूर्णमश्वेति विद्रुतमनुद्रवताश्वमन्यम् ।। शिशुपालवधम् - 5 - 59 ।।
उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् ।
रोमन्थमन्थरचलद्गुरुसास्नम् आसाञ्चक्रे निमीलदलसेक्षणमौक्षकेण ।। शिशुपालवधम् - 5 - 62 ।।
उद्यत्कृशानुशकलेषु खुराभिघाताद् भूमीसमायतशिलाफलकाचितेषु ।
पर्यन्तवर्त्मसु विचक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ।। शिशुपालवधम् - 5 - 9 ।।
उन्नम्रताम्रपटमण्डपमण्डितं तदानीलनागकुलसङ्कुलम् आबभासे
सन्ध्यांशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ।। शिशुपालवधम् - 5 - 68 ।।
उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः ।
एकान् विशालशिरसो हरिचन्दनेषु नागान् बबन्धुः अपरान् मनुजा निरासुः ।। शिशुपालवधम् - 5 - 45 ।।
कण्ठावसक्तमृदुबाहुलतास्तुरङ्गाद्राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटम् आपुः एव गण्डस्थलीः शुचितया न चुचुम्बुः आसाम् ।। शिशुपालवधम् - 5 - 18 ।।
कण्डूयतः कटभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।
स्थूलेन्द्रनीलशकलावलिकोमलेन कण्ठे गुणत्वमलिनां वलयेन भेजे ।। शिशुपालवधम् - 5 - 46 ।।
कीर्णं शनैरनुकपोलमनेकपानां हस्तैर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकासिकाशनीकाशम् आप समतां सितचामरस्य ।। शिशुपालवधम् - 5 - 35 ।।
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं न अपेक्षते स्म निकटोपगतां करेणुम् ।
सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम् ।। शिशुपालवधम् - 5 - 50 ।।
गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।
अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ।। शिशुपालवधम् - 5 - 36 ।।
गत्यूनमार्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ।। शिशुपालवधम् - 5 - 53 ।।
छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्तरूणाम् ।
सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमपि उपैति ।। शिशुपालवधम् - 5 - 14 ।।
छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः ।
दूष्यैरिव क्षितिभृतां द्विरदैरुदारतारावलीविरचनै व्यरुचन् निवासाः ।। शिशुपालवधम् - 5 - 21 ।।
जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरचोदनाभिः ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ।। शिशुपालवधम् - 5 - 49 ।।
तं स द्विपेन्द्रतुलितातुलतुङ्गश्रृङ्गमभ्युल्लसत्कदलिकावनराजिरुच्चैः ।
विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं दधत्प्र तिगिरेरलघुर्बलौघः ।। शिशुपालवधम् - 5 - 2 ।।
तेजोनिरोधसमतावहितेन यन्त्रा सम्यक्कशात्रयविचारवता नियुक्तः ।
आरट्टजश्चटुलनिष्ठुरपादमुच्चैश्चित्रं चकार पदमर्धपुलायितेन ।। शिशुपालवधम् - 5 - 10 ।।
त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरम् उल्ललयाञ्चकार ।
यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ।। शिशुपालवधम् - 5 - 7 ।।
त्रासाकुलः परिपतन् परितो निकेतान् पुम्भिर्न कैश्चिदपि धन्विभिः अन्वबन्धि
तस्थौ तथापि न मृगः क्वचिदङ्गनानामाकर्णपूर्णनयनेषुहतेक्षणश्रीः ।। शिशुपालवधम् - 5 - 26 ।।
दन्तालिकाधरणनिश्चलपाणियुग्ममर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
स्तोकेन ना अक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ।। शिशुपालवधम् - 5 - 56 ।।
दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर्मङ्क्षु उदपाति परितः पटलैरलीनाम् ।। शिशुपालवधम् - 5 - 37 ।।
दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुतिस्नपितबाहुरिभाधिराजम् ।। शिशुपालवधम् - 5 - 51 ।।
दृष्ट्वैव निर्जितकलापभरामधस्ताद् व्याकीर्णमाल्यकबरां कबरीं तरुण्याः ।
प्रादुद्रुवत्सपदि चन्द्रकवान् द्रुमाग्रात् सङ्घर्षिणा सह गुणाभ्यधिकैः दुरासम् ।। शिशुपालवधम् - 5 - 19 ।।
धरस्योद्धर्ता असि त्वमिति ननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपयिषुः ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रीडद्द्विरदमथितोर्वीरुहरवैः ।। शिशुपालवधम् - 5 - 69 ।।
नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरम् आस्त चिरं जनौघः ।। शिशुपालवधम् - 5 - 33 ।।
नाभिह्रदैः परिगृहीतरयाणि निम्नैः स्त्रीणां बृहज्जघनसेतुनिवारितानि ।
जग्मुः जलानि जलमण्डुकवाद्यवल्गुवल्गद्घनस्तनतटस्खलितानि मन्दम् ।। शिशुपालवधम् - 5 - 29 ।।
निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
शिक्षावशेन शनकैः शमम् आनिनाय शास्त्रं हि निश्चितधियां क्व न सिद्धिम् एति ।। शिशुपालवधम् - 5 - 47 ।।
नीहारजालमलिनः पुनरुक्तसान्द्राः कुर्वन् वधूजनविलोचनपक्ष्ममालाः ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिशां मुखम् अतुत्थयत् उत्थितोऽद्रेः ।। शिशुपालवधम् - 5 - 11 ।।
नोच्चैर्यदा तरुतलेषु ममुः तदानीमाधोरणैरभिहिताः पृथुमूलशाखाः ।
बन्धाय चिच्छिदुः इभास्तरसात्मनैव नैवात्मनीनमथवा क्रियते मदान्धैः ।। शिशुपालवधम् - 5 - 44 ।।
पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्विरदकुम्भविशङ्किचेताः ।
स्तम्बेरमः परिणिनंसुरसौ उपैति षिड्गैः अगद्यत ससम्भ्रममेवमेका ।। शिशुपालवधम् - 5 - 34 ।।
प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निषादी ।
रोद्धुं महेभमपरिव्रढिमानम् आगात् अक्रान्तितो न वशम् एति महान् परस्य ।। शिशुपालवधम् - 5 - 41 ।।
प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्घनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवो अभूत् ।। शिशुपालवधम् - 5 - 23 ।।
बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति
लोलोष्ठमौष्ट्रकमुदग्रमुखं तरूणामभ्रंलिहानि लिलिहे नवपल्लवानि ।। शिशुपालवधम् - 5 - 65 ।।
बिभ्राणया बहलयावकपङ्कपिङ्गपिच्छावचूडमनुमाधवधाम जग्मुः
चञ्च्वग्रदष्टचटुलाहिपताकयाऽन्ये स्वावासभागमुरगाशनकेतुयष्ट्या ।। शिशुपालवधम् - 5 - 13 ।।
भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः सापत्रपा इव महाजनदर्शनेन ।
संविव्युः म्बरविकाशि चमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः ।। शिशुपालवधम् - 5 - 3 ।।
मुक्तास्तृणानि परितः कटकं चरन्तस्त्रुट्यद्वितानतनिकाव्यतिषङ्गभाजः ।
सस्रुः सरोषपरिचारकवार्यमाणा दामाञ्चलस्खलितलोलपदं तुरङ्गाः ।। शिशुपालवधम् - 5 - 61 ।।
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं श्रृङ्गैः शिखाग्रगतलक्ष्ममलं हसद्भिः।
उच्छृङ्गितान्यवृषभाः सरितां नदन्तो रोधांसि धीरम् अपचस्करिरे महोक्षाः ।। शिशुपालवधम् - 5 - 63 ।।
मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन ।
ऊर्जस्वलेन सुरभीरनु निःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ।। शिशुपालवधम् - 5 - 64 ।।
यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुः गजेन्द्राः ।
तां प्रत्यवापुः अविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रैः ।। शिशुपालवधम् - 5 - 40 ।।
यानाज्जनः परिजनैरवरोप्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्त्रश्रियः सभयकौतुकम् ईक्षते स्म ।। शिशुपालवधम् - 5 - 17 ।।
यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णापणा विपणिनो विपणीः विभेजुः ।। शिशुपालवधम् - 5 - 24 ।।
ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलितायुधलूनपक्षाः ।
ते जग्मुः अद्रिपतयः सरसीर्विगाढुमाक्षिप्तकेतुकुथसैन्यगजच्छलेन ।। शिशुपालवधम् - 5 - 31 ।।
रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवानिमिषदृष्टिभिरीक्ष्यमाणः ।
श्रीसन्निधानरमणीयतरोऽश्व उच्चैरुच्चैःश्रवा जलनिधेरिव जातमात्रः ।। शिशुपालवधम् - 5 - 57 ।।
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
भूभर्तुरायतनिरन्तरसन्निविष्टाः पादा इव अभिबभुः आवलयो रथानाम् ।। शिशुपालवधम् - 5 - 20 ।।
व्याजिघ्रति प्रणतमूर्धनि बाह्लिजेऽश्वे तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चितामिव जगाम रजः पृथिव्याः ।। शिशुपालवधम् - 5 - 54 ।।
शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मानि रश्मिविततानि नराधिपानाम् ।
चन्द्राकृतीनि गजमण्डलिकाभिरुच्चैर्नीलाभ्रपङ्क्तिपरिवेशमिव अधिजग्मुः ।। शिशुपालवधम् - 5 - 52 ।।
शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।
भूरेणवो नभसि नद्धपयोदचक्राश्चक्रीवदङ्गरुहधूम्ररुचो विसस्रुः ।। शिशुपालवधम् - 5 - 8 ।।
संसर्पिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरजसाङ्गनिषङ्गिणा च ।
क्रीडोपभोगमनुभूय सरिन्महेभावन्योऽन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ।। शिशुपालवधम् - 5 - 39 ।।
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुः बिसं धृतविकासिबिसप्रसूनाः ।
सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादम् अमृजन् नगनिम्नगानाम् ।। शिशुपालवधम् - 5 - 28 ।।
सार्धं कथञ्चिदुचितैः पिचुमर्दपत्रैरास्यन्तरालगतमाम्रदलं म्रदीयः ।
दासेरकः सपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार ।। शिशुपालवधम् - 5 - 66 ।।
सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैः विरेजुः ।। शिशुपालवधम् - 5 - 16 ।।
सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।
अभाजि केवलमभाजि गजेन शाखी नाऽन्यस्य गन्धमपि मानभृतः सहन्ते ।। शिशुपालवधम् - 5 - 42 ।।
स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददौ इतितरां सरसाग्रहस्तः ।
बद्धापराणि परितो निगडानि अलावीत् स्वातन्त्र्यमुज्जलमवाप करेणुराजः ।। शिशुपालवधम् - 5 - 48 ।।
स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।
वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु पेठुः ।। शिशुपालवधम् - 5 - 67 ।।
हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन् वपुः प्रविततायतकेशपङ्क्तिः ।
ज्वालाकणारुणरुचा निकरेण रेणोः शेषेण तेजस इवोल्लसता रराज ।। शिशुपालवधम् - 5 - 55 ।।


।। इति शिशुपालवधमहाकाव्ये पञ्चमसर्गः ।।

षष्ठसर्गः

अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधौ अभवत् मदनव्यथाविधुरिता धुरिता कुकुरस्त्रियः ।। शिशुपालवधम् - 6 - 15 ।।
अतिसुरभिः अभाजि पुष्पश्रियामतनुतरतयेव सन्तानकः ।
तरुणपरभृतः स्वनं रागिणाम् अतनुत रतये वसन्तानकः ।। शिशुपालवधम् - 6 - 67।।
अथ रिरंसुममुं युगपद् गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुम् आदधे भुवि पदं विपदन्तकृतं सताम् ।। शिशुपालवधम् - 6 - 1 ।।
अधिलवङ्गममी रजसाधिकं मलिनिता सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरो अहसत् सपदि कुन्दलता दलतालिनः ।। शिशुपालवधम् - 6 - 66।।
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।
धृतधनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ।। शिशुपालवधम् - 6 - 27 ।।
अनुवनं वनराजिवधूमुखे बहलरागजवाऽधरचारुणि ।
विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ।। शिशुपालवधम् - 6 - 46 ।।
अभिषिषेणयिषुं भुवनानि यः स्मरमिव आख्यत लोध्ररजश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन् उदभूत् दिशः ।। शिशुपालवधम् - 6 - 64 ।।
अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ।। शिशुपालवधम् - 6 - 74 ।।
अरमयन् भवनादचिरद्युतेः किल भयादपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणीगणास्तमथ मन्मथमन्थरभाषिणः ।। शिशुपालवधम् - 6 - 40।।
अरुणिताखिलशैलवना मुहुर्विदधती पथिकान् परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैः उदवहद् दवहव्यवहश्रियम् ।। शिशुपालवधम् - 6 - 21 ।।
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिमयाऽलिभयादिव सस्वजे ।। शिशुपालवधम् - 6 - 13 ।।
इदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलते अभिमुखं तव ।। शिशुपालवधम् - 6 - 11 ।।
इदमयुक्तमहो! महदेव यद् वरतनोः स्मरयति अनिलोऽन्यदा ।
स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ।। शिशुपालवधम् - 6 - 56 ।।
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान् न हि महाहिमहानिकरः अभवत् ।। शिशुपालवधम् - 6 - 63 ।।
कनकभङ्गपिशङ्गदलैः दधे सरजसारुणकेसरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ।। शिशुपालवधम् - 6 - 47 ।।
कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोषितेन ।
प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन ।। शिशुपालवधम् - 6 - 77 ।।
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनभदभ्रम् अराणि ।। शिशुपालवधम् - 6 - 73।।
कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैर्विराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौ विहर्तुं बिभ्रति अचोदि स मयूरगिरा विहर्तुम् ।। शिशुपालवधम् - 6 - 79 ।।
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुः मुमुहुः गतभर्तृकाः ।। शिशुपालवधम् - 6 - 16 ।।
कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुङ्कृतिः ।
उपवनं निरभर्त्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ।। शिशुपालवधम् - 6 - 62 ।।
कृतमदं निगदन्त इवाकुलीकृतजगत्त्रयमूर्जमतङ्गजम्।
ववुः अयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ।। शिशुपालवधम् - 6 - 50 ।।
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ।। शिशुपालवधम् - 6 - 26 ।।
गजपतिद्वयसीरपि हैमनः तुहिनयन् सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषिताम् अतनुत अतनुतापकृतं दृशाम् ।। शिशुपालवधम् - 6 - 55 ।।
गतवतामिव विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद् गिरमावली रसकलाम् अलपत् लवलीलया ।। शिशुपालवधम् - 6 - 78।।
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैद्रम् अदिद्रवत् न महतामहताः क्व च नाऽरयः ।। शिशुपालवधम् - 6 - 43 ।।
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ।। शिशुपालवधम् - 6 - 69 ।।
जलदपङ्क्तिः अनर्तयत् उन्मदं कलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसम्पदा ।। शिशुपालवधम् - 6 - 31 ।।
जातप्रीतिर्या मधुरेणानुवनान्तं कामो कान्ते सारसिकाकाकुरुतेन ।
तत्सम्पर्कं प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ।। शिशुपालवधम् - 6 - 76 ।।
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुः अक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ।। शिशुपालवधम् - 6 - 45 ।।
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ।
गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ।। शिशुपालवधम् - 6 - 4 ।।
त्यजति कष्टमसावचिरादसून् विरहवेदनयेत्यघशङ्किभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ।। शिशुपालवधम् - 6 - 18 ।।
ददतमन्तरिताऽहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।
जलदकालमबोधकृतं दिशामपरथा आप रथावयवायुधः ।। शिशुपालवधम् - 6 - 41 ।।
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यम् उपाददे ।। शिशुपालवधम् - 6 - 23 ।।
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ।। शिशुपालवधम् - 6 - 35।।
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नवतमालनिभस्य नभस्तरोरचिररोचिः अरोचत वारिदैः ।। शिशुपालवधम् - 6 - 28 ।।
द्विरददन्तवलक्षम् अलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् ।
घनघनौघविघट्टनया दिवः कृशशिखं शशिखण्डमिव च्युतम् ।। शिशुपालवधम् - 6 - 34।।
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथुनिरन्तरमिष्टभुजान्तरं वनितयाऽनितया न विषेहिरे ।। शिशुपालवधम् - 6 – 60 ।।
न खलु दूरगतोऽपि अतिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ।। शिशुपालवधम् - 6 - 19 ।।
नवकदम्बरजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिः आदधे ।। शिशुपालवधम् - 6 - 32 ।।
नवपयःकणकोमलमालतीकुसुमसन्ततिसन्ततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमा शुभरजो भरजोऽलिभिः आददे ।। शिशुपालवधम् - 6 - 36।।
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तम् अलोकयत् स सुरभिं सुरभिं सुमनोभरैः ।। शिशुपालवधम् - 6 - 2 ।।
निजरजः पटवासमिव अकिरत् धृतपटोपमवारिमुचां दिशाम् ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ।। शिशुपालवधम् - 6 - 37 ।।
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ।। शिशुपालवधम् - 6 - 24 ।।
नोज्झितुं युवतिमाननिरासे दक्षमिष्टमधुवासरसारम् ।
चूतमालिरलिनामतिरागात् अक्षमिष्ट मधुवासरसारम् ।। शिशुपालवधम् - 6 - 68 ।।
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजनसम्भ्रमाद् विधुरबन्धुरबन्धुरम् ऐक्षत ।। शिशुपालवधम् - 6 - 29 ।।
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधराऽऽरवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ।। शिशुपालवधम् - 6 - 38 ।।
प्रवसतः सुतराम् उदकम्पयत् विदलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजनमनोममनो घनमारुतः ।। शिशुपालवधम् - 6 - 30 ।।
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणम् अक्षमत अङ्गना न सहसा सहसा कृतवेपथुः ।। शिशुपालवधम् - 6 - 57 ।।
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरया अदुः अयाचितमङ्गनाः ।। शिशुपालवधम् - 6 - 8 ।।
भृशम् अदूयत याऽधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवसितेव सितेन सुनिर्ववौ ।। शिशुपालवधम् - 6 - 58 ।।
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता रजिता वशम् आययुः ।। शिशुपालवधम् - 6 - 9 ।।
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरम् उज्जगे ।। शिशुपालवधम् - 6 - 20 ।।
मुखसरोजरुचं मदपाटलाम् अनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कम् अलम्भयत् अम्भसि ।। शिशुपालवधम् - 6 - 48 ।।
मुदमब्दभुवामपां मयूराः सहसा आयन्त नदी पपाट लाभे ।
अलिना अरमत अलिनी शिलीन्ध्रे सह सायन्तनदीपपाटलाभे ।। शिशुपालवधम् - 6 - 72 ।।
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसाऽऽसवपेशलध्वनिरगात् निरगात् मधुपावलिः ।। शिशुपालवधम् - 6 - 7 ।।
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसम्पदः ।। शिशुपालवधम् - 6 - 22 ।।
रुरुदिषा वदनाम्बुरुहश्रियः सुतनु! सत्यमलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ।। शिशुपालवधम् - 6 - 17 ।।
वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसम्भृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोऽलदृशाऽन्यया ।। शिशुपालवधम् - 6 - 14 ।।
वपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरा गमिता ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कम् अनीयत रागमिता ।। शिशुपालवधम् - 6 - 71 ।।
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ।। शिशुपालवधम् - 6 - 39 ।।
विगतवारिधरावरणाः क्वचिद् ददृशुः उल्लसिताऽसिलताऽसिताः।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदवो दिशः ।। शिशुपालवधम् - 6 - 51 ।।
विगतसस्यजिघत्सम् अघट्टयत् कलमगोपवधूर्न मृगव्रजम् ।
श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः ।। शिशुपालवधम् - 6 - 49 ।।
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेसरसम्भवाम्।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिम् उदक्षिपत् ।। शिशुपालवधम् - 6 - 52 ।।
विलुलितालकसंहतिरामृशन् मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुत् आववौ ।। शिशुपालवधम् - 6 - 3 ।।
व्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे
स्फुटमिवावरणं हिममारुतैर्मृदुतया दुतयाऽधरलेखया ।। शिशुपालवधम् - 6 - 59।।
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ।। शिशुपालवधम् - 6 - 33 ।।
शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ।। शिशुपालवधम् - 6 - 65 ।।
स विकचोत्पलचक्षुषम् ऐक्षत क्षितिभृतोऽङ्कगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ।। शिशुपालवधम् - 6 - 42 ।।
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमाऽवचिचीषया ।
अविनमन्न रराज वृथोच्चकैरनृतया नृतया वनपादपः ।। शिशुपालवधम् - 6 - 10 ।।
समय एव करोति बलाबलं प्रणिवदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृतस्वरमयूरम् अयुः रमणीयताम् ।। शिशुपालवधम् - 6 - 44।।
सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिवं गन्धारसावमू मम न सौमनसौ मनसो मुदे ।। शिशुपालवधम् - 6 - 12 ।।
स्तनयोः समयेन याऽङ्गनानाम् अभिनत् हारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ।। शिशुपालवधम् - 6 - 75 ।।
स्फुटमिवोज्ज्वलकाश्चनकान्तिभिर्युतमशोकम् अशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ।। शिशुपालवधम् - 6 - 5 ।।
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयात् जगतीधरम् ।। शिशुपालवधम् - 6 - 25 ।।
स्मररागमयी वपुस्तमिस्रा परितस्तार रवेरसत्यवश्यम् ।
प्रियम् आप दिवाऽपि कोकिले स्त्री परितस्ताररवे रसति अवश्यम् ।। शिशुपालवधम् - 6 - 70 ।।
स्मरहुताशनमुर्मुरचूर्णतां दधुः इवाम्रवनस्य रजःकणाः ।
निपतिताः परितः पथिकव्रजानुपरि ते परितेपुः अतो भृशम् ।। शिशुपालवधम् - 6 - 6 ।।
स्मितसरोरुहनेत्रसरोजलामतिसिताङ्गविहङ्गहसद्दिवम् ।
अकलयत् मुदितामिव सर्वतः स शरदं शरदन्तुरदिङ्मुखाम् ।। शिशुपालवधम् - 6 - 54 ।।
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ।। शिशुपालवधम् - 6 - 53 ।।
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणि ।
प्रकटयति अनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ।। शिशुपालवधम् - 6 - 61 ।।


।। इति शिशुपालवधमहाकाव्ये षष्ठसर्गः ।।

सप्तमसर्गः

अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ।। शिशुपालवधम् - 7 - 66 ।।
अतिशयपरिणाहवान् वितेने बहुतरमर्पितरत्नकिङ्किणीकः ।
अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ।। शिशुपालवधम् - 7 - 5 ।।
अथ किल कथिते सखीभिरत्र क्षणमपरेव ससम्भ्रमा भवन्ती ।
शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ।। शिशुपालवधम् - 7 - 36 ।।
अधिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरश्मिजालैः ।
परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ।। शिशुपालवधम् - 7 - 63 ।।
अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ।। शिशुपालवधम् - 7 - 52 ।।
अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ।। शिशुपालवधम् - 7 - 31 ।।
अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।
निरगमदभिराद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः ।। शिशुपालवधम् - 7 - 1 ।।
अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।
उरसि सरसरागपादलेखाप्रतिमतय अनुययौ असंशयानः ।। शिशुपालवधम् - 7 - 22 ।।
अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये
निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ।। शिशुपालवधम् - 7 - 21 ।।
अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
कथमपि चरणोत्पलैश्चलद्भिर्भृशविनिवेशवशात्परस्परस्य ।। शिशुपालवधम् - 7 - 67 ।।
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ।। शिशुपालवधम् - 7 - 72 ।।
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभ अनीयत भङ्गमङ्गनानाम् ।। शिशुपालवधम् - 7 - 29 ।।
अभिमुखम् उपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् ।
मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ।। शिशुपालवधम् - 7 - 41 ।।
अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु ।
पदम् उपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ।। शिशुपालवधम् - 7 - 61 ।।
अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ।। शिशुपालवधम् - 7 - 60 ।।
अवनतवदनेन्दुः इच्छति इव व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतोऽस्य चेतः स्फुटम् अभिभूषयति स्त्रियस्त्रपैव ।। शिशुपालवधम् - 7 - 38 ।।
अवसरमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्ज्वलस्वरूपाः ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङ्गनासु ।। शिशुपालवधम् - 7 - 3 ।।
अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ।। शिशुपालवधम् - 7 - 64 ।।
अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।
विपुलतरनिरन्तरावलग्नस्तनपिहितप्रियवक्षसा ललम्बे ।। शिशुपालवधम् - 7 - 71 ।।
अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ।। शिशुपालवधम् - 7 - 15 ।।
अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिःस्तनेन ।
हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुम् ।। शिशुपालवधम् - 7 - 16 ।।
असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।
मरुदवनिरुहां रजो वधूभ्यः समुपहः अन्विचकार कोरकाणि ।। शिशुपालवधम् - 7 - 26 ।।
इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपतदलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानाम् ।। शिशुपालवधम् - 7 - 43 ।।
इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ।। शिशुपालवधम् - 7 - 13 ।।
इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ।। शिशुपालवधम् - 7 - 56 ।।
इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ।। शिशुपालवधम् - 7 - 50 ।।
उपरिजतरुजानि याचमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ।। शिशुपालवधम् - 7 - 49 ।।
उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।
परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ।। शिशुपालवधम् - 7 - 27 ।।
किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।
नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ।। शिशुपालवधम् - 7 - 39 ।।
कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ।। शिशुपालवधम् - 7 - 40 ।।
कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।
मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसान्तरं भजन्ती ।। शिशुपालवधम् - 7 - 37 ।।
गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ।। शिशुपालवधम् - 7 - 10 ।।
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रामन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि ।। शिशुपालवधम् - 7 - 74 ।।
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ।। शिशुपालवधम् - 7 - 18 ।।
गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ।। शिशुपालवधम् - 7 - 6 ।।
जघनमलघुपीवरोरु कृच्छ्रादुरुनिबिरीसनितम् बभार अखेदि
दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिद् ऊहे ।। शिशुपालवधम् - 7 - 20 ।।
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ।। शिशुपालवधम् - 7 - 54 ।।
तव सपदि समीपम् आनये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।
अतिरभसकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ।। शिशुपालवधम् - 7 - 7 ।।
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम् ।। शिशुपालवधम् - 7 - 2 ।।
द्रुतपदमिति मा वयस्य यासीर्ननु सुतनुं परिपालयानुयान्तीम् ।
नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ।। शिशुपालवधम् - 7 - 12 ।।
न खलु वयममुष्य दानयोग्याः पिबतिपाति च यासकौ रहस्त्वाम् ।
व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ।। शिशुपालवधम् - 7 - 53 ।।
न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
वितथयति न जातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ।। शिशुपालवधम् - 7 - 8 ।।
नखरुचिरचितेन्द्रचापलेखं ललितगतेषु गतागतं दधाना ।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ।। शिशुपालवधम् - 7 - 4 ।।
प्रथममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् ।। शिशुपालवधम् - 7 - 69 ।।
प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिन्नतनूत्तरीयबन्धा ।
अवनमदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला ।। शिशुपालवधम् - 7 - 34 ।।
प्रियकरपरिमार्गादङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ।। शिशुपालवधम् - 7 - 75 ।।
प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेंऽशुकेन ।। शिशुपालवधम् - 7 - 32 ।।
प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी ।
चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ।। शिशुपालवधम् - 7 - 11 ।।
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः ।
सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ।। शिशुपालवधम् - 7 - 23 ।।
मधुमथनवधूरिव आह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
तदभिनयमिवावलिर्वनानाम् अतनुत नूतनपल्लवाङ्गुलीभिः ।। शिशुपालवधम् - 7 - 25 ।।
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसख्या ।। शिशुपालवधम् - 7 - 44 ।।
मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
तरुरतिशंयितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ।। शिशुपालवधम् - 7 - 30 ।।
मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।
विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरःस्थले निपीड्य ।। शिशुपालवधम् - 7 - 17 ।।
मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ।। शिशुपालवधम् - 7 - 68 ।।
मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ।। शिशुपालवधम् - 7 - 55 ।।
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ।। शिशुपालवधम् - 7 - 48 ।।
यदि मयि लघिमानमागतायां तव धृतिः अस्ति गत अस्मि सम्प्रतीयम् ।
द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि सख्या ।। शिशुपालवधम् - 7 - 14 ।।
रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः ।
जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् ।। शिशुपालवधम् - 7 - 28 ।।
लघुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासम् अन्वियाय ।। शिशुपालवधम् - 7 - 19 ।।
विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या ।
अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी ।। शिशुपालवधम् - 7 - 51 ।।
विततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीनरोमराजिः ।
कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नम् ।। शिशुपालवधम् - 7 - 33 ।।
विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुपूरे ।। शिशुपालवधम् - 7 - 57 ।।
विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमल चकाशे
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेवकामिनीनाम् ।। शिशुपालवधम् - 7 - 70 ।।
विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ।। शिशुपालवधम् - 7 - 46 ।।
व्यवहितमविजानती किलान्तर्वणभुवि वल्लभमाभिमुख्यभाजम् ।
अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ।। शिशुपालवधम् - 7 - 35 ।।
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यद् अधयत् अधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ।। शिशुपालवधम् - 7 - 45 ।।
श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ।। शिशुपालवधम् - 7 - 24 ।।
श्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरंसभागैः ।
मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ।। शिशुपालवधम् - 7 - 62 ।।
सततमनभिभाषणं मया ते परिपणितं भवतीमनानयन्त्या ।
त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ।। शिशुपालवधम् - 7 - 9 ।।
समदनमवतंसितेऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ।। शिशुपालवधम् - 7 - 59 ।।
सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।
ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तव आजिहीते ।। शिशुपालवधम् - 7 - 42 ।।
सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ।। शिशुपालवधम् - 7 - 47 ।।
स्फुटमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् ।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ।। शिशुपालवधम् - 7 - 58 ।।
स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।
भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ।। शिशुपालवधम् - 7 - 65 ।।
हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः ।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ।। शिशुपालवधम् - 7 - 73 ।।


।। इति शिशुपालवधमहाकाव्ये सप्तमसर्गः ।।

अष्टमसर्गः

अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा ।
प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ।। शिशुपालवधम् - 8 - 52 ।।
आकृष्टप्रतनुवपुर्लतैस्तरद्भिस्तस्याम्भस्तदथ सरो महार्णवस्य ।
अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणामुरुभिरुरोजगण्डशैलैः ।। शिशुपालवधम् - 8 - 25 ।।
आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः ।
कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान्सरसि रराज केशहस्तः ।। शिशुपालवधम् - 8 - 27 ।।
आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् ।
आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ।। शिशुपालवधम् - 8 - 10 ।।
आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।
ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितम् अजायत इतरस्याः।। शिशुपालवधम् - 8 - 36 ।।
आनाभेः सरसि नतभ्रवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।
उच्छ्रायि स्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथवाव्यवस्था ।। शिशुपालवधम् - 8 - 22 ।।
आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजाम् ।
नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् ।। शिशुपालवधम् - 8 - 45 ।।
आमृष्टास्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोऽङ्गरागः ।
कामः स्त्रीरनुशयवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ।। शिशुपालवधम् - 8 - 61 ।।
आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।
आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ।। शिशुपालवधम् - 8 - 11 ।।
आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ।। शिशुपालवधम् - 8 - 1 ।।
आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यत् निरासुः आपः ।। शिशुपालवधम् - 8 - 54 ।।
आर्द्रत्वादतिशयिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोऽवधूतैः ।
अङ्गेभ्यः कथमपि वामलोचनानां विश्लेषो बत नवरक्तकैः प्रपेदे ।। शिशुपालवधम् - 8 - 67 ।।
आलापैस्तुलितरवाणि माधवीनां माधुर्यादसलपतत्रिणां कुलानि ।
अन्तर्धाम् उपययुः उत्पलावलीषु प्रादुःष्यात्क इव जितः पुरः परेण ।। शिशुपालवधम् - 8 - 12 ।।
आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरूरवतरितुं सरस्यनिच्छुः ।
धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ।। शिशुपालवधम् - 8 - 19 ।।
आस्कन्दन्कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
औत्सुक्यात्त्वरितममूस्तदम्बु तावत्सङ्क्रान्तप्रतिमतया दधौ इवान्तः ।। शिशुपालवधम् - 8 - 16 ।।
आस्माकी युवतिदृशामसौ तनोति छायैव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधौ इरेऽञ्जनानि ।। शिशुपालवधम् - 8 - 50 ।।
इति धौतपुरन्ध्रिमत्सरान्त्सरसि मज्जनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ।
अवलोक्य तदैव यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तुम् ईषे ।। शिशुपालवधम् - 8 - 71 ।।
उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्ती ।
नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ।। शिशुपालवधम् - 8 - 14 ।।
उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणाम् ।
श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्त्यस्तोयेषु द्रुततरमङ्गना निपेतुः ।। शिशुपालवधम् - 8 - 31 ।।
उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
अम्भोभिर्मुहुरसिचद्वधूरमर्षादात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ।। शिशुपालवधम् - 8 - 37 ।।
उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।
आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुर् अभवत् भूजस्तरुण्याः ।। शिशुपालवधम् - 8 - 44 ।।
उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।
युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवति अलं जलौघः ।। शिशुपालवधम् - 8 - 28 ।।
एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावारणत्वम् ।
सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाः चकार ।। शिशुपालवधम् - 8 - 4 ।।
कस्याश्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।
किञ्जल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ।। शिशुपालवधम् - 8 - 56 ।।
कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।
संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ।। शिशुपालवधम् - 8 - 23 ।।
किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्वोकैर्बकसहवासिनां परोक्षैः ।। शिशुपालवधम् - 8 - 29 ।।
कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं यैस्तोयैर् असिचत वल्लभां विलासी ।
तैरेव प्रतियुवतेः अकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ।। शिशुपालवधम् - 8 - 38 ।।
गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।
बुद्ध्वा वा जितमपरेण कामम् आविष्कुर्वीत स्वगुणमपत्रपः क एव ।। शिशुपालवधम् - 8 - 7 ।।
गाम्भीर्यं दधदपि रन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः ।
अम्भोधिर्विकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ।। शिशुपालवधम् - 8 - 26 ।।
ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः ।
कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलम् अनुरञ्जयांबभूवुः ।। शिशुपालवधम् - 8 - 17 ।।
तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनोऽपि ।
अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जति इति ।। शिशुपालवधम् - 8 - 21 ।।
त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ।। शिशुपालवधम् - 8 - 24 ।।
दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्काः ।
आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ।। शिशुपालवधम् - 8 - 55 ।।
दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्तीम् अस्मार्षीत् जलनिधिमन्थनस्य शौरिः ।। शिशुपालवधम् - 8 - 64 ।।
नारीभिर्गुरुजघनस्थलाहताना मास्यश्रीविजितविकासिवारिजानाम् ।
लोलत्वादपहरतां तदङ्गरागं सञ्जज्ञे स कलुष आशयो जलानाम् ।। शिशुपालवधम् - 8 - 47 ।।
नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः ।
व्यक्तत्वं नियतमनेन निन्युः अस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ।। शिशुपालवधम् - 8 - 15 ।।
निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः ।
अह्नाय स्तनकलशद्वयात् उपेये विच्छेदः सहृदययेव हारयष्ट्या ।। शिशुपालवधम् - 8 - 51 ।।
नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।
पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ।। शिशुपालवधम् - 8 - 3 ।।
नेच्छन्ती समममुना सरोऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः ।
आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ।। शिशुपालवधम् - 8 - 20 ।।
पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।
सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखीत्वम् ।। शिशुपालवधम् - 8 - 46 ।।
प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवम् अभवत् तरां पुनस्तत् ।। शिशुपालवधम् - 8 - 68 ।।
प्रभ्रष्टैः सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ।। शिशुपालवधम् - 8 - 49 ।।
प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः सन्तापं नवजलविप्रुषो गृहीत्वा ।
उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनाम् अधाक्षुः ।। शिशुपालवधम् - 8 - 40 ।।
फेनानामुरसिरुहेषु हारलीला चैलश्रीर्जघनतलेषु शैवलानाम् ।
गण्डेषु स्फुटरचनाब्जपत्र्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ।। शिशुपालवधम् - 8 - 59 ।।
भ्रश्यद्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।
निर्माल्यैरथ ननृते अवधीरितानामप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ।। शिशुपालवधम् - 8 - 60 ।।
मुक्ताभिः सलिलरयास्तशुक्तिपेशीमुक्ताभिः कृतरुचि सैकतं नदीनाम् ।
स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ।। शिशुपालवधम् - 8 - 9 ।।
मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः ।
ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहाम् अदीव्यन् ।। शिशुपालवधम् - 8 - 32 ।।
मुग्धायाः स्मरललितेषु चक्रवाक्या निःशङ्कं दयिततमेन चुम्बितायाः ।
प्राणेशानभि विदधुः विधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ।। शिशुपालवधम् - 8 - 13 ।।
यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि।
संसक्तैर्विपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद् बभूव वर्त्म ।। शिशुपालवधम् - 8 - 2 ।।
यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषाम् ।
धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ।। शिशुपालवधम् - 8 - 58 ।।
योग्यस्य त्रिनयनलोचनानलार्चिर्निर्दग्धस्मरपूतनाधिराज्यलक्ष्म्याः ।
कान्तायाः करकलशोद्यतैः पयोभिर्वक्त्रेन्दोरकृत महाभिषेकमेकः ।। शिशुपालवधम् - 8 - 33 ।।
रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण ।
मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ।। शिशुपालवधम् - 8 - 39 ।।
वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः ।
नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घ्यः ।। शिशुपालवधम् - 8 - 57 ।।
वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ।। शिशुपालवधम् - 8 - 66 ।।
शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन ।
रामाणामभिनवयौवनोष्मभाजोः आश्लेषि स्तनतटयोर्नवंशुकेन ।। शिशुपालवधम् - 8 - 62 ।।
शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः कौसुम्भं पृथु कुचकुम्भसङ्गिवासः ।
मार्द्वीकं प्रियतमसन्निधानम् आसन् नारीणामिति जलकेलिसाधनानि ।। शिशुपालवधम् - 8 - 30 ।।
श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यं तनुमदिवाम्बु वाससोऽन्तैः ।
उत्तेरे तरलतरङ्गरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ।। शिशुपालवधम् - 8 - 63 ।।
श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः ।
पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद् ययुः अवरोधनानि सिन्धोः ।। शिशुपालवधम् - 8 - 8 ।।
श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुदकसेकसक्तमूर्वोः ।
नारीणां विमलतरौ समुल्लसन्त्या भासान्तः दधतुः उरू दुकूलमेव ।। शिशुपालवधम् - 8 - 65 ।।
संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।
विश्लेषं युगम् अगमत् रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषाम् ।। शिशुपालवधम् - 8 - 18 ।।
संस्पर्शप्रभवसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः ।
कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ।। शिशुपालवधम् - 8 - 6 ।।
सङ्क्रान्तं प्रियतमवक्षसोऽङ्गरागं साध्वस्याः सरसि हरिष्यते अधुनाम्भः ।
तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ।। शिशुपालवधम् - 8 - 41 ।।
सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।
कालिम्ना समधित मन्युरेव वक्त्रं प्राप अक्ष्णोर्गलदपशब्दमञ्जनाम्भः ।। शिशुपालवधम् - 8 - 43 ।।
सिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्बलायाः ।
सौवर्णं वलयम् अवागलत् कराग्राल्लावण्यश्रिय इव शेषमङ्गनायाः ।। शिशुपालवधम् - 8 - 34 ।।
सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्य स्तनतटबाहुमूलभागा ।
भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ।। शिशुपालवधम् - 8 - 69 ।।
सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम् ।
नेदीयो जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज ।। शिशुपालवधम् - 8 - 48 ।।
स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ ।
हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ।। शिशुपालवधम् - 8 - 53 ।।
स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव ।
कन्दर्पप्रवणमनाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ।। शिशुपालवधम् - 8 - 35 ।।
स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिपदवारितातपायाः ।
सच्छत्रादपरविलासिनीसमूहाच्छाया आसीत् अधिकतरा तदा परस्याः ।। शिशुपालवधम् - 8 - 5 ।।
स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ।। शिशुपालवधम् - 8 - 70 ।।
हृतायाः प्रतिसखि कामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुम् ईषिरे पयांसि ।। शिशुपालवधम् - 8 - 42 ।।


।। इति शिशुपालवधमहाकाव्ये अष्टमसर्गः ।।

नवमसर्गः

अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ।। शिशुपालवधम् - 9 - 31 ।।
अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत् पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ।। शिशुपालवधम् - 9 - 15 ।।
अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोः बिभिदे न शङ्खनिहितात्पयसः ।। शिशुपालवधम् - 9 - 46 ।।
अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयापरया ।। शिशुपालवधम् - 9 - 54 ।।
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ।। शिशुपालवधम् - 9 - 73 ।।
अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयत् रविमपेतवसुं वियदालयादपरदिग्गणिका ।। शिशुपालवधम् - 9 - 10 ।।
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं समम् अबोधिषत ।। शिशुपालवधम् - 9 - 24 ।।
अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथो अवतस्थे अशकुनेन स्खलितः किलेतरोऽपि ।। शिशुपालवधम् - 9 - 83 ।।
अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इव आह्रयते ददुराकुलाः खगकुलानि गिरः ।। शिशुपालवधम् - 9 - 4 ।।
अभितापसम्पदमथोष्णरुचिर्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिम् अभ्यपतत् ।। शिशुपालवधम् - 9 - 1 ।।
अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया ।
विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ।। शिशुपालवधम् - 9 - 11 ।।
अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ।। शिशुपालवधम् - 9 - 37 ।।
अमृतद्रवैःविदधत् अब्जदृशामपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ।। शिशुपालवधम् - 9 - 36 ।।
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ।। शिशुपालवधम् - 9 - 22 ।।
अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सह अस्मि साहसमसाहसिकी ।। शिशुपालवधम् - 9 - 59 ।।
अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ।। शिशुपालवधम् - 9 - 74 ।।
अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुः आचकृषे ।। शिशुपालवधम् - 9 - 40 ।।
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ।। शिशुपालवधम् - 9 - 12 ।।
आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ।। शिशुपालवधम् - 9 - 84 ।।
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।
स्वकरावलम्बनविमुक्तगलत्कलकाञ्चि काञ्चिदरुणत्तरुणः ।। शिशुपालवधम् - 9 - 82 ।।
इति निश्चितप्रियतमागतयः सितदीधितावुदयवत्यबलाः ।
प्रतिकर्म कर्तुम् उपचक्रमिरे समये हि सर्वमुपकारि कृतम् ।। शिशुपालवधम् - 9 - 43 ।।
इत्थं नारीर्घटयितुमलं कामिभिः कामम् आसन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवः चक्रुः आसाम् ।। शिशुपालवधम् - 9 - 87 ।।
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ।। शिशुपालवधम् - 9 - 30 ।।
उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेऽङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ।। शिशुपालवधम् - 9 - 69 ।।
उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढम् अभूत् ।। शिशुपालवधम् - 9 - 77 ।।
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ।। शिशुपालवधम् - 9 - 38 ।।
उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसाम् उपचयाय कलाः ।। शिशुपालवधम् - 9 - 32 ।।
उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ।। शिशुपालवधम् - 9 - 65 ।।
उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूम् अरुधत् ।। शिशुपालवधम् - 9 - 72 ।।
उपसन्ध्यम् आस्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तसमयेऽपि सतामुचितं खलूच्चतरमेव पदम् ।। शिशुपालवधम् - 9 - 5 ।।
ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ।। शिशुपालवधम् - 9 - 42 ।।
कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ।। शिशुपालवधम् - 9 - 45 ।।
कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ।। शिशुपालवधम् - 9 - 75 ।।
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
क्षणम् अभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ।। शिशुपालवधम् - 9 - 27 ।।
किमलम्बताम्बरविलग्नवधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ।। शिशुपालवधम् - 9 - 20 ।।
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुः उत्तपति यद्विशिखैः ।। शिशुपालवधम् - 9 - 67 ।।
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ।। शिशुपालवधम् - 9 - 2 ।।
गतवति अराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिम् ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ।। शिशुपालवधम् - 9 - 8 ।।
तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ।। शिशुपालवधम् - 9 - 80 ।।
तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीम् ।। शिशुपालवधम् - 9 - 60 ।।
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ।। शिशुपालवधम् - 9 - 64 ।।
ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोभिरभिगम्य तताम् ।
द्युतिम् अग्रहीत् ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ।। शिशुपालवधम् - 9 - 23 ।।
दधति स्फुटं रतिपतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणम् अप्यभिदन् ।। शिशुपालवधम् - 9 - 66 ।।
दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ।। शिशुपालवधम् - 9 - 86 ।।
दयितया मानपरयाऽपरया त्वरितं ययौ अगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ।। शिशुपालवधम् - 9 - 57 ।।
दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ।। शिशुपालवधम् - 9 - 70 ।।
दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः ।
मुहुरामृशन्मृगधरोऽग्रकरैरुदशिश्वसत्कुमुदिनीवनिताम् ।। शिशुपालवधम् - 9 - 34 ।।
दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति सन्ध्ययापि सपदि व्यगमि ।। शिशुपालवधम् - 9 - 17 ।।
द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ।। शिशुपालवधम् - 9 - 9 ।।
ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नम् अगमत् तनुताम् ।। शिशुपालवधम् - 9 - 49 ।।
न च मे अवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति सन्दिदिशे ।। शिशुपालवधम् - 9 - 56 ।।
न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति ।
गृहम् एष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ।। शिशुपालवधम् - 9 - 50 ।।
न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथम ईक्षते बहिरभीष्टतमाम् ।। शिशुपालवधम् - 9 - 81 ।।
ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किल अभिदधे
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशरीरशरैः ।। शिशुपालवधम् - 9 - 61 ।।
नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशम् अन्वरज्यत् अतुषारकरः ।। शिशुपालवधम् - 9 - 7 ।।
नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ।। शिशुपालवधम् - 9 - 28 ।।
निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैः मुमुदे मुखवासमास्यकमलश्वसनैः ।। शिशुपालवधम् - 9 - 52 ।।
निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितालिकुलम् ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ।। शिशुपालवधम् - 9 - 71 ।।
निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ।। शिशुपालवधम् - 9 - 16 ।।
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ।। शिशुपालवधम् - 9 - 18 ।।
परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिम् अगमन् गतिभिः ।। शिशुपालवधम् - 9 - 78 ।।
पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति ।
अभिधातुम् अध्यवससौ न गिरा पुलकैः प्रियं नववधूः न्यगदत् ।। शिशुपालवधम् - 9 - 76 ।।
प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ।। शिशुपालवधम् - 9 - 55 ।।
प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् ।
सुदृशोऽभिभर्तृशशिरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ।। शिशुपालवधम् - 9 - 35 ।।
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तु अभूत् न पतिष्यतः करसहस्रमपि ।। शिशुपालवधम् - 9 - 6 ।।
प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियतेऽनुवृत्तिरुचितैव ततः कलयेत् मानमनसं सखि माम् ।। शिशुपालवधम् - 9 - 58 ।।
प्रथमं कला अभवत् अथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ।। शिशुपालवधम् - 9 - 29 ।।
ब्रुवते स्म दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेः विराजति विरुद्धमपि ।। शिशुपालवधम् - 9 - 62 ।।
भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ।। शिशुपालवधम् - 9 - 48 ।।
भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ।। शिशुपालवधम् - 9 - 39 ।।
मधुरान्नतभ्रू लसितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृतिस्थमेव निपुणागमितं स्फुचनृत्यलीलम् अभवत् सुतनोः ।। शिशुपालवधम् - 9 - 79 ।।
मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रसक्तहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ।। शिशुपालवधम् - 9 - 63 ।।
युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणः अलभत
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ।। शिशुपालवधम् - 9 - 41 ।।
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयत् असावपि ताम् ।
अविलम्बितक्रममहो महतामितरेतरोपकृतिमच्चरितम् ।। शिशुपालवधम् - 9 - 33 ।।
रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः ।। शिशुपालवधम् - 9 - 13 ।।
वपुः अन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षममस्य बाढमिदमेव हि यत्प्रियसङ्गमेष्वनवलेपमदः ।। शिशुपालवधम् - 9 - 51 ।।
वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ।। शिशुपालवधम् - 9 - 25 ।।
विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ।। शिशुपालवधम् - 9 - 53 ।।
विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः ।। शिशुपालवधम् - 9 - 3 ।।
विशदप्रभापरिगतं विबभौ उदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ।। शिशुपालवधम् - 9 - 26 ।।
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतस्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ।। शिशुपालवधम् - 9 - 68 ।।
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ।। शिशुपालवधम् - 9 - 14 ।।
व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ।। शिशुपालवधम् - 9 - 19 ।।
सममेकमेव दधतुः सुतनोरुरुहारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ।। शिशुपालवधम् - 9 - 44 ।।
सुदृशः सरसव्यलीकतप्तस्तरसास्लष्टवतः सयौवनोष्मा ।
कथमपि अभवत् स्मरानलोष्णः स्तनभारो न नखम्पचः प्रियस्य ।। शिशुपालवधम् - 9 - 85 ।।
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशम् अन्धयति
दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ।। शिशुपालवधम् - 9 - 21 ।।
स्फुरदुज्ज्वलाधरदलैर्विलसद्दशनांशुकेशरभरैः परितः ।
धृतमुग्धगण्डफलकैः विबभुः विकसद्भिरास्यकमलैः प्रमदाः ।। शिशुपालवधम् - 9 - 47 ।।


।। इति शिशुपालवधमहाकाव्ये नवमसर्गः ।।

दशमसर्गः

अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ।। शिशुपालवधम् - 10 - 43 ।।
अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ।। शिशुपालवधम् - 10 - 71 ।।
अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ।। शिशुपालवधम् - 10 - 28 ।।
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
क्षौममाकुलकरा विचकर्ष क्रान्तापल्लवमभीष्टतमेन ।। शिशुपालवधम् - 10 - 83 ।।
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ।। शिशुपालवधम् - 10 - 14 ।।
अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य ।
वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे ।। शिशुपालवधम् - 10 - 62 ।।
अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ।। शिशुपालवधम् - 10 - 27 ।।
आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणाम् ।
प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ।। शिशुपालवधम् - 10 - 20 ।।
आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ।। शिशुपालवधम् - 10 - 36 ।।
आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः ।
सुभ्रुवामनुभवात् प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ।। शिशुपालवधम् - 10 - 59 ।।
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शम् आप सकलेन तलेन ।। शिशुपालवधम् - 10 - 65 ।।
आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिः जगृहिरे हृदयानि ।। शिशुपालवधम् - 10 - 56 ।।
आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ।। शिशुपालवधम् - 10 - 64 ।।
आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ।। शिशुपालवधम् - 10 - 89 ।।
आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात
त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ।। शिशुपालवधम् - 10 - 74 ।।
इति मदमदनाभ्यां रागिणः स्पष्टरागाननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ।। शिशुपालवधम् - 10 - 91 ।।
ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु ।
क्षिप्तमायतम् अदर्शयत् उर्व्या काञ्चिदाम जघनस्य महत्वम् ।। शिशुपालवधम् - 10 - 77 ।।
उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या ।। शिशुपालवधम् - 10 - 42 ।।
उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।
योषितामतिमदेन जुघूर्णुः विभ्रमातिशयपुंसि वपूंषि ।। शिशुपालवधम् - 10 - 32 ।।
उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः ।
श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ।। शिशुपालवधम् - 10 - 76 ।।
ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः ।
चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ।। शिशुपालवधम् - 10 - 67 ।।
कस्यचित्समदनं मदनीयं प्रेयसीवदनपानपरस्य ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदे अभूत् ।। शिशुपालवधम् - 10 - 10 ।।
कान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ।। शिशुपालवधम् - 10 - 3 ।।
कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलम् अपश्यत् ।। शिशुपालवधम् - 10 - 73 ।।
कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत
फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ।। शिशुपालवधम् - 10 - 4 ।।
कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।
मेखलागुणविलग्नमसूयां दीर्घसूत्रम् अकरोत् परिधानम् ।। शिशुपालवधम् - 10 - 61 ।।
कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः ।
अक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ।। शिशुपालवधम् - 10 - 57 ।।
कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् ।
ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयम् अकारि मदेन ।। शिशुपालवधम् - 10 - 30 ।।
केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ।। शिशुपालवधम् - 10 - 54 ।।
कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।
कोपितं विरहखेदितचित्ता कान्तमेव कलयन्ती अनुनिन्ये ।। शिशुपालवधम् - 10 - 29 ।।
क्षीबतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु ।
अग्रहीन्नु सशरं धनुः उज्झामास नूज्झितनिषङ्गमनङ्गः ।। शिशुपालवधम् - 10 - 34 ।।
गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।
पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृति आसीत् ।। शिशुपालवधम् - 10 - 31 ।।
ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः ।
भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ।। शिशुपालवधम् - 10 - 63 ।।
चक्रुः एव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ।
कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि ।। शिशुपालवधम् - 10 - 66 ।।
चारुता वपुः अभूषयत् आसां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसङ्गमभूषः ।। शिशुपालवधम् - 10 - 33 ।।
छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः ।
वारुणीमदविशङ्कमथाविश्चक्षुषो अभवत् साविव रागाः ।। शिशुपालवधम् - 10 - 19 ।।
दत्तमात्तमदनं दयितेन व्याप्तमातिशायिकेन रसेन ।
सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ।। शिशुपालवधम् - 10 - 23 ।।
दत्तमिष्टतमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् ।
यत्सुवर्णमुकुटांशुभिः आसीत् चेतनाविरहितैरपि पीतम् ।। शिशुपालवधम् - 10 - 6 ।।
दीपितस्मरमुरस्युपपीडं वल्लभे घनमभिष्वजमाने ।
वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ।। शिशुपालवधम् - 10 - 47 ।।
धैर्यमुल्बणमनोभवभावा वामतां च वपुरर्पितवत्यः ।
व्रीडितं ललितसौरतधार्ष्ट्या तेनिरे अभिरुचितेषु तरुण्यः ।। शिशुपालवधम् - 10 - 68 ।।
न स्म भा[मा?]ति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।
तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ।। शिशुपालवधम् - 10 - 50 ।।
पल्लवोपमितिसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ।। शिशुपालवधम् - 10 - 53 ।।
पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरूर्हारि शुष्करुदितं च सुखेऽपि ।। शिशुपालवधम् - 10 - 69 ।।
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।
प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ।। शिशुपालवधम् - 10 - 26 ।।
पीडिते पुर उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः ।
स्पष्टमेव दलतः प्रतिनार्यास्तन्मयत्वम् अभवत् द्द्धयस्य ।। शिशुपालवधम् - 10 - 46 ।।
पीतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं विददङ्क्षौ ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ।। शिशुपालवधम् - 10 - 9 ।।
पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः ।
व्रीडया रुददिवालिविरावैर्नीलनीरजम् अगच्छत् अधस्तात् ।। शिशुपालवधम् - 10 - 11 ।।
प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ।। शिशुपालवधम् - 10 - 12 ।।
प्राप्यते स्म गतचित्रकचित्रैश्चित्रमार्द्रनखलक्ष्म कपोलैः ।
दध्रिरेऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः ।। शिशुपालवधम् - 10 - 78 ।।
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।
औपनीविकम् अरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ।। शिशुपालवधम् - 10 - 60 ।।
प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ।। शिशुपालवधम् - 10 - 80 ।।
प्रेक्षणीयकमिव क्षणम् आसन् ह्रीविभङ्गुरविलोचनपाताः ।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ।। शिशुपालवधम् - 10 - 82 ।।
बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः ।
बोधितस्तनुशयतरुणीनाम् उन्मिमील विशदं विषमेषु ।। शिशुपालवधम् - 10 - 72 ।।
बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ।। शिशुपालवधम् - 10 - 8 ।।
बिम्बितं भृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः ।
घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ।। शिशुपालवधम् - 10 - 5 ।।
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु ।
दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागम् अवाप ।। शिशुपालवधम् - 10 - 86 ।।
मद्यमन्दविगलत्र्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव ।। शिशुपालवधम् - 10 - 17 ।।
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।
योषिदित् अभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः ।। शिशुपालवधम् - 10 - 21 ।।
मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् ।
लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ।। शिशुपालवधम् - 10 - 25 ।।
मृष्टचन्दनविशेषकभक्तिर्भ्रष्टभूषणकदर्थितमाल्यः ।
सापराध इव मण्डनम् आसीत् आत्मनैव सुदृशामुपभोगः ।। शिशुपालवधम् - 10 - 84 ।।
यत्प्रियव्यतिकराद्वनितानामङ्गजेन पुलकेन बभूवे ।
प्रापि तेन भृशमुच्छ्वसिताभिर्नीविभिः सपदि बन्धनमोक्षः ।। शिशुपालवधम् - 10 - 51 ।।
यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तत् अकुर्वन्
आनुकूलिकतया हि नराणाम् आक्षिपन्ति हृदयानि तरुण्यः ।। शिशुपालवधम् - 10 - 79 ।।
या कथञ्चन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे
व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ।। शिशुपालवधम् - 10 - 18 ।।
यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।
दीर्घदर्शिभिः अकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ।। शिशुपालवधम् - 10 - 40 ।।
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।
मेखलेव परितः स्म विचित्रा राजते नवनखक्षतलक्ष्मीः ।। शिशुपालवधम् - 10 - 85 ।।
योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।
क्षोभमाशु हृदयं नयदूनां रागवृद्धिम् अकरोत् न यदूनाम् ।। शिशुपालवधम् - 10 - 90 ।।
रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।
चाटु चाकृतकसम्भ्रममासां कार्मणत्वम् अगमन् रमणेषु ।। शिशुपालवधम् - 10 - 37 ।।
रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।
साम्यम् आप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ।। शिशुपालवधम् - 10 - 55 ।।
लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।
मोदितालिरितरेतरयोगादन्यताम् अभजत अतिशयं नु ।। शिशुपालवधम् - 10 - 24 ।।
लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।
मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ।। शिशुपालवधम् - 10 - 38 ।।
वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।
कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ।। शिशुपालवधम् - 10 - 70 ।।
विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।
योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ।। शिशुपालवधम् - 10 - 88 ।।
शङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः ।। शिशुपालवधम् - 10 - 35 ।।
सङ्कथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ।
स्पर्शनेन दयितस्य नतभ्रूरङ्गसङ्गचपलापि चकम्पे ।। शिशुपालवधम् - 10 - 41 ।।
सङ्गताभिरुचितैश्चलितापि प्राग् अमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते ह्रीर्वधूभिरसहा विरहस्य ।। शिशुपालवधम् - 10 - 81 ।।
सञ्जहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।
संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ।। शिशुपालवधम् - 10 - 44 ।।
सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।
आययुः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ।। शिशुपालवधम् - 10 - 1 ।।
सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे ।
विभ्रमं भधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ।। शिशुपालवधम् - 10 - 15 ।।
सम्प्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।
आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनम् अजानन् ।। शिशुपालवधम् - 10 - 48 ।।
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ।। शिशुपालवधम् - 10 - 16 ।।
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।
हासभूषणरवाश्च रमण्याः कामसूत्रपदताम् उपजग्मुः ।। शिशुपालवधम् - 10 - 75 ।।
सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।
मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टि अभवत् गुरुरेव ।। शिशुपालवधम् - 10 - 87 ।।
सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः ।। शिशुपालवधम् - 10 - 2 ।।
सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् ।
उच्छ्वसत्कमलचारुषु हस्तैर्निम्ननाभिसरसीषु निपेते ।। शिशुपालवधम् - 10 - 58 ।।
स्नेहनिर्भरम् अधत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।
यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ।। शिशुपालवधम् - 10 - 49 ।।
स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।
सन्नतिं दधति पेतुः अजस्रं दृष्टयः प्रियतमे शयने च ।। शिशुपालवधम् - 10 - 39 ।।
स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन ।
आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन ।। शिशुपालवधम् - 10 - 45 ।।
स्वादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र ।
अन्यमन्यदिव यन्मधु यूनः स्वादमिष्टम् अतनिष्ट तदेव ।। शिशुपालवधम् - 10 - 7 ।।
हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ।। शिशुपालवधम् - 10 - 13 ।।
ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षम् अधासीत् ।। शिशुपालवधम् - 10 - 52 ।।
ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय
सप्रसादमिव सेवितम् आसीत् सद्य एव फलदं मधु तासाम् ।। शिशुपालवधम् - 10 - 22 ।।


।। इति शिशुपालवधमहाकाव्ये दशमसर्गः ।।

एकादशसर्गः

अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रति इव ।। शिशुपालवधम् - 11 - 46 ।।
अदयमिव कराग्रैरेष निष्पीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः ।
अवकिरति नितान्तं कान्तिनिर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ।। शिशुपालवधम् - 11 - 62 ।।
अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन ।
उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ।। शिशुपालवधम् - 11 - 51 ।।
अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसम्पन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ।। शिशुपालवधम् - 11 - 18 ।।
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे ।
कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैव आश्लिष्यति प्राणनाथम् ।। शिशुपालवधम् - 11 - 9 ।।
अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ।। शिशुपालवधम् - 11 - 40 ।।
अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः ।
निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ।। शिशुपालवधम् - 11 - 57 ।।
अविरतदयिताङ्गासङ्गसञ्चारितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।
कनकनिकषरेखाकोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ।। शिशुपालवधम् - 11 - 55 ।।
अविरतरतलीलायासजातश्रमाणाम् उपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् ।
पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ।। शिशुपालवधम् - 11 - 17 ।।
इतिकृतवचनार्याः कश्चिदभेत्य बिभ्यद्गलितनयनवारेः याति पादावनामम् ।
करुणमपि समर्थं मानिना मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ।। शिशुपालवधम् - 11 - 35 ।।
उदयमुदितदीप्तिर्याति यः सङ्गतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा ।
स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ।। शिशुपालवधम् - 11 - 12 ।।
उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन्सकमलमुखहासं वीक्षितः पद्मिनीभिः ।
विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ।। शिशुपालवधम् - 11 - 47 ।।
करजदशनचिह्नं नैशमङ्गेऽन्यनारीजनितमिति सरोषामीर्ष्यया शङ्कमानाम् ।
स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ।। शिशुपालवधम् - 11 - 37 ।।
कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिः याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ।। शिशुपालवधम् - 11 - 64 ।।
कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने ।
विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दुस्तनयुगमबलायास्तत्क्षणं रोदिति इव ।। शिशुपालवधम् - 11 - 38 ।।
कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।
हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ।। शिशुपालवधम् - 11 - 14 ।।
कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।
बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ।। शिशुपालवधम् - 11 - 67 ।।
क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्तादुपगतवति पाणिग्राहवद्दिग्वधूनाम् ।
द्रुततरम् उपयाति स्रंसमानांशुकोऽसावुपपातिरिति नीचैः पश्चिमान्तेन चन्द्रः ।। शिशुपालवधम् - 11 - 65 ।।
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।
भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरतटपीठादुत्थितः सप्तसप्तिः ।। शिशुपालवधम् - 11 - 48 ।।
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगानुदधिमहति राज्ये काव्यवद्दुर्विगाहे ।
गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाः चिन्तयन्ति अर्थजातम् ।। शिशुपालवधम् - 11 - 6 ।।
क्षितितटशयनान्तादुत्थितं दानपङ्कप्लुतबहुलशरीरं शाययति एष भूयः ।
मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ।। शिशुपालवधम् - 11 - 7 ।।
गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः ।
असकृदनवगीतं भीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ।। शिशुपालवधम् - 11 - 10 ।।
चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव ।
दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ।। शिशुपालवधम् - 11 - 60 ।।
चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ।। शिशुपालवधम् - 11 - 13 ।।
तदवितथम् अवादीः यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाःकामिनां मण्डनश्रीः व्रजति हि सफलत्वं वल्लभालोकनेन ।। शिशुपालवधम् - 11 - 33 ।।
दधति परिपतन्त्यो जालवातायनेभ्यस्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।
प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ।। शिशुपालवधम् - 11 - 50 ।।
दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।
कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ।। शिशुपालवधम् - 11 - 15 ।।
द्रुततरकरदक्षाः क्षिप्तवैशाखशैले दधति दधनि धीरानारवान्वारिणीव ।
शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ।। शिशुपालवधम् - 11 - 8 ।।
नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः ।
अपि रहसि कृतानां वाग्विहीनोऽपि जातः सुरतविलसितानां वर्णको वर्णकोऽसौ ।। शिशुपालवधम् - 11 - 29 ।।
नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेः भाति भासां वितानम् ।
जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ।। शिशुपालवधम् - 11 - 43 ।।
नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा ।
अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुं म्लानमात्मानमिन्दुः ।। शिशुपालवधम् - 11 - 22 ।।
नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ।। शिशुपालवधम् - 11 - 34 ।।
पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ।
यदयमिदमिदानीमङ्गमुद्यन् दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ।। शिशुपालवधम् - 11 - 45 ।।
परिणतमदिराभं भास्करेणांशुबाणैस्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः ।
रुधिरमिव वहन्त्यो भान्ति बालातपेन छुरितमुभयरोधोवारितं वारि नद्यः ।। शिशुपालवधम् - 11 - 49 ।।
परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।
रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ।। शिशुपालवधम् - 11 - 11 ।।
प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः ।
चरणतलसरोजाक्रान्तिसङ्क्रान्तयासौ वपुषि नखविलेखो लाक्षया रक्षितस्ते ।। शिशुपालवधम् - 11 - 32 ।।
प्रकटमलिनलक्ष्मा मृष्टपत्र्रावलीकैरधिगतरतिशोभैः प्रत्युषःप्रोषितश्रीः ।
उपहसित इवासौ चन्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ।। शिशुपालवधम् - 11 - 30 ।।
प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।
अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ।। शिशुपालवधम् - 11 - 42 ।।
प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।
बहिरभिहतमद्रेः संहतं कन्दरान्तर्गतमपि तिमिरौघं घर्मभानुः भिनत्ति ।। शिशुपालवधम् - 11 - 58 ।।
प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य ।
कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर्हुतमयम् उपलीढे साधु सांनाय्यमग्निः ।। शिशुपालवधम् - 11 - 41 ।।
प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये ।
सितकरवपुषासौ लक्ष्यते सम्प्रति द्यौर्विगलितकिरणेन व्यङ्गितैकेक्षणेव ।। शिशुपालवधम् - 11 - 63 ।।
प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः ।
गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एकः अधिशेते ।। शिशुपालवधम् - 11 - 66 ।।
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तः बुध्यते नो मनुष्यः ।। शिशुपालवधम् - 11 - 4 ।।
प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयम् अराजत् राजताद्रिस्थलाभम् ।
अरुणितमकठोरैर्वेश्म काश्मीरजाम्भःस्नपितमिव तदेतद्भानुभिः भाति भानोः ।। शिशुपालवधम् - 11 - 53 ।।
बहिरपि विलसन्त्यः कामम् आनिन्यिरे यद्दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु ।
नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ।। शिशुपालवधम् - 11 - 59 ।।
बहु जगद पुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य ।
विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ।। शिशुपालवधम् - 11 - 39 ।।
मदमदनविकासस्पष्टधार्ष्ट्येदयानां रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।
विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः ।। शिशुपालवधम् - 11 - 36 ।।
मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् ।
वसनमिव मुखस्य स्रंसते सम्प्रतीदं सितकरकरजालं वासवाशायुवत्याः ।। शिशुपालवधम् - 11 - 16 ।।
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचम् अदधुः उभय्यः कल्पिता भूषिताश्च ।
परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ।। शिशुपालवधम् - 11 - 27 ।।
युगपदयुगसप्तिस्तुल्यसङ्ख्यैर्मयूखैर्दशशतदलभेदं कौतुकेनाशु कृत्वा ।
श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्भवनमधिशयानामादरात् पश्यति इव ।। शिशुपालवधम् - 11 - 61 ।।
रतिरभसविलासाभ्यासतान्तं न यावन्नयनयुगममीलत्तावदेवाहतोऽसौ ।
रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ।। शिशुपालवधम् - 11 - 2 ।।
लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रंसिनः केशपाशानवनिपतिगृहेभ्यो यान्ति अमूर्वारवध्वः ।। शिशुपालवधम् - 11 - 20 ।।
विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दम् आवाति वातः ।
प्रमदमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ।। शिशुपालवधम् - 11 - 19 ।।
विगततिमिरपङ्गं पश्यति व्योम यावद्धुवति विरहखिन्नः पक्षती यावदेव ।
रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ।। शिशुपालवधम् - 11 - 26 ।।
विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः ।
कृतचपलविहङ्गालापकोलाहलाभिर्जलनिधिजलमध्यादेष उत्तार्यते अर्कः ।। शिशुपालवधम् - 11 - 44 ।।
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् ।
रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद्गमयति शयनीये शर्वरीं किं करोतु ।। शिशुपालवधम् - 11 - 5 ।।
विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः ।
क्वचिदयमनवस्थः स्थास्नुताम् एति वायुर्मधुकुसुमविमर्दोद्गन्धिवेश्मान्तरेषु ।। शिशुपालवधम् - 11 - 28 ।।
व्रजति विषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवारुणेन ।
परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ।। शिशुपालवधम् - 11 - 25 ।।
शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव ।
व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ।। शिशुपालवधम् - 11 - 21 ।।
श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम् ।
प्रणिजगदुः अकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ।। शिशुपालवधम् - 11 - 1 ।।
सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।
इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ।। शिशुपालवधम् - 11 - 31 ।।
सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः ।
इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुः वहति कृशमशेषं भ्रष्टशोभं शुचेव ।। शिशुपालवधम् - 11 - 24 ।।
सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।
वसनमपि निशान्ते न इष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्षणेन ।। शिशुपालवधम् - 11 - 23 ।।
सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।
विदधति दशनानां सीत्कृताविष्कृतानामभिनवरविभासः पद्मरागानुकारम् ।। शिशुपालवधम् - 11 - 54 ।।
सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः ।
अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ।। शिशुपालवधम् - 11 - 56 ।।
सितरुचि शयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।
निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ।। शिशुपालवधम् - 11 - 52 ।।
स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् ।
शकटमिव महीयः शैशवे शार्ङ्गपाणेश्चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ।। शिशुपालवधम् - 11 - 3 ।।


।। इति शिशुपालवधमहाकाव्ये एकादशसर्गः ।।

द्वादशसर्गः

अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।
दाक्ष्यं हि सद्यः फलदं यदग्रतः चखाद दासेरयुवा वनावलीः ।। शिशुपालवधम् - 12 - 32 ।।
अन्वेतुकामोऽवमताङ्कुशग्रहस्तिरोगतं साङ्कुशमुद्वहञ्शिरः ।
स्थूलोच्चयेन अगमत् न्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम् ।। शिशुपालवधम् - 12 - 16 ।।
अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरो दुधुक्षतः ।
वर्गाद्गवां हुङ्कृतिचारु निर्यतीमरिर्मधोः ऐक्षत गोमतल्लिकाम् ।। शिशुपालवधम् - 12 - 41 ।।
अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला नितरां धृतायतिः ।
सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ।। शिशुपालवधम् - 12 - 70 ।।
आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ।। शिशुपालवधम् - 12 - 50 ।।
अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्राधिमभिर्गरीयसः ।
नाव्यं पयःकेचिद् अतारिषुः भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ।। शिशुपालवधम् - 12 - 76 ।।
अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।
तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ।। शिशुपालवधम् - 12 - 7 ।।
आगच्छतोऽनूचि गजस्य घण्डयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः ।
दूरापावर्तितभारवाहणाः पथोऽपसस्रुस्त्वरितं चमूचराः ।। शिशुपालवधम् - 12 - 34 ।।
आयामवद्भिः करिणां घटाशतैरधःकृताट्टालकपङ्क्तिरुच्चकैः ।
दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराणि अवर्तत ।। शिशुपालवधम् - 12 - 65 ।।
इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपम् उदैक्षत अच्युतम् ।। शिशुपालवधम् - 12 - 1 ।।
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ।। शिशुपालवधम् - 12 - 45 ।।
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ।। शिशुपालवधम् - 12 - 5 ।।
उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके ।
अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ।। शिशुपालवधम् - 12 - 9 ।।
उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूव उपरि तन्महीभृताम् ।। शिशुपालवधम् - 12 - 53 ।।
उद्धूतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः ।
आह्लादिकह्लारसमीरणाहते पुरः पपात अम्भसि यामुने रजः ।। शिशुपालवधम् - 12 - 66 ।।
ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलघर्घरारवैः ।
भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ।। शिशुपालवधम् - 12 - 18 ।।
ओजस्विवर्णोज्ज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रसंविदः ।
श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति बन्दिनः ।। शिशुपालवधम् - 12 - 35 ।।
कालीयकक्षोदविलेपनश्रियं दिशद्दिशामुल्लसदंशुमद्द्युति ।
खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः ।। शिशुपालवधम् - 12 - 14 ।।
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् ।। शिशुपालवधम् - 12 - 37 ।।
गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोज अविधुरां वधूमिव ।। शिशुपालवधम् - 12 - 8 ।।
गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।
ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ।। शिशुपालवधम् - 12 - 38 ।।
तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे
सद्यस्ततः तेरु रनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ।। शिशुपालवधम् - 12 - 72 ।।
तस्थे मुहूर्तं हरिणीविलोचनैः सदृंशि दृष्ट्वा नयनानि योषिताम् ।
मत्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ।। शिशुपालवधम् - 12 - 30 ।।
तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् ।
शृङ्गैरपस्कीर्णमहत्तटीभुवाम् अशोभत उच्चैर्नदितं ककुद्मताम् ।। शिशुपालवधम् - 12 - 74 ।।
तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि ।
आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तिभयादिव अद्रवत् ।। शिशुपालवधम् - 12 - 19 ।।
तैर्वैजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।
बह्व्यः प्रसर्पज्जनतानदीशतैर्भुवो बलैरन्तरयां बभूविरे ।। शिशुपालवधम् - 12 - 29 ।।
त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।
क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ।। शिशुपालवधम् - 12 - 24 ।।
दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयान आरुरुहुः महीयसः ।
तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ।। शिशुपालवधम् - 12 - 47 ।।
दुर्दान्तमुत्कृत्य निरस्तसादिनं सहासहाकारम् अलोकयत् जनः ।
पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ।। शिशुपालवधम् - 12 - 22 ।।
धूर्भङ्गसंक्षोभविदारितोष्ट्रिकागलन्मधुप्लावितदूरवर्त्मनि ।
स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ।। शिशुपालवधम् - 12 - 26 ।।
नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।
गोणीं जनेन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ।। शिशुपालवधम् - 12 - 10 ।।
नानाविधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ।। शिशुपालवधम् - 12 - 11 ।।
निःशेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् ।
ग्रामेषु सैन्यैः अकरोत् वारितः किमव्यवस्थां चलितोऽपि केशवः ।। शिशुपालवधम् - 12 - 36 ।।
निम्नानि दुःखादवतीर्य सादिभिः सयत्नमाकृष्टकशाः शनैःशनैः ।
उत्तेरुः उत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ।। शिशुपालवधम् - 12 - 31 ।।
नीते पलाशिन्युचिते शरीरवद्गजान्तकेनान्तमदान्तकर्मणा ।
सञ्चेरुः आत्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवङ्गमाः ।। शिशुपालवधम् - 12 - 55 ।।
पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजाम् ।
दूरे अभवन् भोजबलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ।। शिशुपालवधम् - 12 - 61 ।।
पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् ।
एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ।। शिशुपालवधम् - 12 - 39 ।।
पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः ।
भग्नोन्नतानन्तरपूरितान्तरा बभुः भुवः कृष्टसमीकृता इव ।। शिशुपालवधम् - 12 - 21 ।।
प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधताप्यमङ्कुशम् ।
मूर्धानमूर्ध्वायतदन्तमण्डलं धुन्वन् अरोधि द्विरदो निषादिना ।। शिशुपालवधम् - 12 - 12 ।।
प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरानपि ।
साम्यादपेतानिति वाहिनी हरेस्तद अतिचक्राम गिरीन्गुरूनपि ।। शिशुपालवधम् - 12 - 56 ।।
प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथ अधिरोहति
सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितः अध्यरोहयत् ।। शिशुपालवधम् - 12 - 46 ।।
प्रासादशोभातिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः ।
नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ।। शिशुपालवधम् - 12 - 63 ।।
प्रीत्या नियुक्ताँल्लिहतीः स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः ।
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ।। शिशुपालवधम् - 12 - 40 ।।
प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ।
उत्कर्णमुद्वाहितधीरकन्धरैः अतीर्यत अग्रे तटदत्तदृष्टिभिः ।। शिशुपालवधम् - 12 - 73 ।।
भग्नद्रुमाः चक्रुः इतस्ततो दिशः समुल्लसत्केतनकाननाकुलाः ।
पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ।। शिशुपालवधम् - 12 - 49 ।।
भूभृद्भिरप्यस्खलिताः खलून्नतैरपह्नुवाना सरितः पृथूरपि ।
अन्वर्थसंज्ञेव परं त्रिमार्गगा ययौ अवसङ्ख्यैः पथिभिश्चमूरसौ ।। शिशुपालवधम् - 12 - 23 ।।
भेरीभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।
उत्तुङ्गमातङ्गजितालघूपलो बलैः स पश्चात् क्रियते स्म भूधरः ।। शिशुपालवधम् - 12 - 27 ।।
मन्द्रैर्गजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् ।
तारैः बभूवे परभागलाभतः परिस्फुटैस्तेषु तुरङ्गहेषितैः ।। शिशुपालवधम् - 12 - 15 ।।
यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
तालीरपस्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्णतां घनाः ।। शिशुपालवधम् - 12 - 68 ।।
या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।
कृष्णापि शुद्धैरधिकं विधातृभिर्विहन्तुमंहांसि जलैः पटीयसी ।। शिशुपालवधम् - 12 - 67 ।।
यान्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः ।
अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ।। शिशुपालवधम् - 12 - 17 ।।
यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः ।
क्षिप्तं समीरैः सरितां पुरः पतज्जलानि अनैषीत् रज एव पङ्कताम् ।। शिशुपालवधम् - 12 - 58 ।।
रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।
पङ्कं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ।। शिशुपालवधम् - 12 - 59 ।।
रुग्णोरुरोधःपरिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः ।
कूलङ्कषौघाः सरितस्तथापराः प्रवर्तयामासुः इभा मदाम्बुभिः ।। शिशुपालवधम् - 12 - 60 ।।
लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ।
शौरेरुपानूपम् अपाहरत् मनः स्वनान्तरादुन्मदसारसारवः ।। शिशुपालवधम् - 12 - 44 ।।
लोलैररित्रैश्चरणैरिवाभितो जवाद्व्रजन्तीभिरसौ सरिज्जनैः ।
नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ।। शिशुपालवधम् - 12 - 71 ।।
वन्येभदानानिलगन्धददुर्धुरा क्षणं तरुच्छेदविनोदितक्रुधः ।
व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथञ्चिदारादपथेन निन्यिरे ।। शिशुपालवधम् - 12 - 28 ।।
वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरम् आचचक्षिरे
गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः ।। शिशुपालवधम् - 12 - 64 ।।
विदलितमहाकूलामुक्ष्णां विषाणविघट्टनैरलघुचरणाकृष्टग्राहां विषाणिभिरुन्मदैः ।
सदसि सरितं सा श्रीभर्तुर्बृहद्रथमण्डलेः स्खलितसमुल्लङ्घ्यैनां जगाम वरूथिनी ।। शिशुपालवधम् - 12 - 77 ।।
व्यक्तं बलीयान्यदि हेतुरागमाद् अपूरयत् सा जलधिं न जाह्नवी ।
गाङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ।। शिशुपालवधम् - 12 - 69 ।।
व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजद्भिरेव क्षणमीक्षिताननाः ।
वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुः तुरङ्गाधिरुहोऽवरोधिकाः ।। शिशुपालवधम् - 12 - 20 ।।
व्यासेद्धुमस्मानवधानतः पुरा चलति असावित्युपकर्णयन्नसौ ।
गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिः व्यलोकयत् ।। शिशुपालवधम् - 12 - 43 ।।
शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव ।
व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकम् अभूत् समं तदा ।। शिशुपालवधम् - 12 - 4 ।।
शैलाधिरोहाभ्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः ।
तं पर्वतीयप्रमदाः चचायिरे विकासविस्फारितविभ्रमेक्षणाः ।। शिशुपालवधम् - 12 - 51 ।।
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैः अभूत् बहुच्छत्रतया पताकिनी ।। शिशुपालवधम् - 12 - 33 ।।
श्च्योतन्मदाम्भःकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।
नागेन नागेन गरीयसोच्चकैः अरोधि पन्थाः पृथुदन्तशालिना ।। शिशुपालवधम् - 12 - 48 ।।
श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ।। शिशुपालवधम् - 12 - 54 ।।
स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ।
अम्भोभिरुल्लङ्घिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ।। शिशुपालवधम् - 12 - 57 ।।
स व्रीहिणा यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।
कैदारिकाणामभितः समाकुलाः सहासम् आलोकयति स्म गोपिकाः ।। शिशुपालवधम् - 12 - 42 ।।
संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ।। शिशुपालवधम् - 12 - 13 ।।
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुषुप्सुना पुनः ।
सैन्यान्न यातः समयापि विव्यथे कथं सुराजम्भवमन्यथाथवा ।। शिशुपालवधम् - 12 - 52 ।।
सीमन्त्यमाना यदुभूभृतां बलैः बभौ तरद्भिर्गवलासितद्युतिः ।
सिन्दूरितानेकपकङ्कणाङ्किता तरङ्गिणीवेणिरिवायता भुवः ।। शिशुपालवधम् - 12 - 75 ।।
स्निग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।
सेना सुधाक्षालितसौधसम्पदां पुरां बहूनां परभागम् आप सा ।। शिशुपालवधम् - 12 - 62 ।।
स्रस्ताङ्गसन्धौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे ।
आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ।। शिशुपालवधम् - 12 - 25 ।।
स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्य नभसीव भूतले ययौ अनुद्घातसुखेन सोऽध्वना ।। शिशुपालवधम् - 12 - 2 ।।
स्वैरं कृतास्फालनलालितान्पुरः स्फुरत्तनून्दर्शितलाघवक्रियाः ।
वङ्कावलग्नैकसवल्गपाणयस्तुरङ्गमान आरुरुहुः तुरङ्गिणः ।। शिशुपालवधम् - 12 - 6 ।।
हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शार्ङ्गिणम् अन्वयासिषुः ।। शिशुपालवधम् - 12 - 3 ।।


।। इति शिशुपालवधमहाकाव्ये द्वादशसर्गः ।।

त्रयोदशसर्गः

अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत
गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ।। शिशुपालवधम् - 13 - 47 ।।
अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।
अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ।। शिशुपालवधम् - 13 - 41 ।।
अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ ।
पुनः अप्यवाप दिवदुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ।। शिशुपालवधम् - 13 - 51 ।।
अधिरुक्ममन्दिरगवाक्षमुल्लसत्सुदृशो रराज मुरजिद्दिदृक्षया ।
वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थितमिवेन्दुमण्डलम् ।। शिशुपालवधम् - 13 - 35 ।।
अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।
अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ।। शिशुपालवधम् - 13 - 18 ।।
अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।
विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ।। शिशुपालवधम् - 13 - 36 ।।
अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् ।
स्फुटसात्त्विकाङ्गिकम् अनृत्यद् उज्ज्वलं सविलासलासिकविलासनीजनः ।। शिशुपालवधम् - 13 - 66 ।।
अपदान्तरं च परितः क्षितिक्षिताम् अपतन् द्रुतभ्रमितहेमनेमयः ।
जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ।। शिशुपालवधम् - 13 - 4 ।।
अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।
अवतेरतुः नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ।। शिशुपालवधम् - 13 - 61 ।।
अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ।। शिशुपालवधम् - 13 - 46 ।।
अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
दधिरे अधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ।। शिशुपालवधम् - 13 - 31 ।।
अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैःशनैः ।
अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ।। शिशुपालवधम् - 13 - 48 ।।
अवलोक एव नृपतिः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ।। शिशुपालवधम् - 13 - 7 ।।
अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यम् ईयुः अथ पौरयोषितः ।। शिशुपालवधम् - 13 - 30 ।।
असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् ।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ।। शिशुपालवधम् - 13 - 28 ।।
इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।
स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ।। शिशुपालवधम् - 13 - 14 ।।
इभकुम्भतुङ्गघटितेतरेतरस्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ।। शिशुपालवधम् - 13 - 16 ।।
उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् ।
रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ।। शिशुपालवधम् - 13 - 64 ।।
उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् ।
विदधे अवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् ।। शिशुपालवधम् - 13 - 50 ।।
उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ।
अभवन् यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ।। शिशुपालवधम् - 13 - 58 ।।
करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैः अवाकिरन्
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ।। शिशुपालवधम् - 13 - 37 ।।
गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् ।
कुरुराजनिर्दयनिपीडनाभयान्मुखम् अध्यरोहि मुरविद्विषः श्रिया ।। शिशुपालवधम् - 13 - 11 ।।
गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव ।
प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ।। शिशुपालवधम् - 13 - 25 ।।
तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।
धवलाश्मरश्मिपटलाविभावितप्रतिहारम् आविशत् असौ सदः शनैः ।। शिशुपालवधम् - 13 - 62 ।।
तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिः अद्युतन् नराः ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ।। शिशुपालवधम् - 13 - 29 ।।
तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिव ऐक्षत ।। शिशुपालवधम् - 13 - 56 ।।
द्रुतम् अध्वनत् नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।
ननृतुः च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ।। शिशुपालवधम् - 13 - 5 ।।
धरणीधरेन्द्रहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति
मदनेन वीतभयमित्यधिष्ठिताः क्षणम् ईक्षते स्म स पुरोविलासिनीः ।। शिशुपालवधम् - 13 - 39 ।।
न ममौ कपाटतटविस्तृतं तनौ मुरवैरिवक्ष उरसि क्षमाभुजः ।
भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितो अभिषस्वजे ।। शिशुपालवधम् - 13 - 10 ।।
नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरम् अजृम्भत अपरा ।। शिशुपालवधम् - 13 - 43 ।।
नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।
अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ।। शिशुपालवधम् - 13 - 59 ।।
नवगन्धवारिविरजीकृताः पुरो घनधूपधूमकृतरेणुविभ्रमाः ।
प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणा अतिपेतिरे ।। शिशुपालवधम् - 13 - 49 ।।
नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।
गगनस्पृशां मणिरुचां चयेन यत्सदनान्य उदस्मयत नाकिनामपि ।। शिशुपालवधम् - 13 - 63 ।।
निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः ।
अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ।। शिशुपालवधम् - 13 - 45 ।।
निलयेषु नक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्फुटागसः ।
मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जघ्निरे ।। शिशुपालवधम् - 13 - 54 ।।
परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।
सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थम् आह्वयत् ।। शिशुपालवधम् - 13 - 42 ।।
पवनात्मजेन्द्रसुतमध्यवर्तिना नितराम् अरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ।। शिशुपालवधम् - 13 - 22 ।।
प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।
रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ।। शिशुपालवधम् - 13 - 27 ।।
मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।
उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिः ऐक्षत ।। शिशुपालवधम् - 13 - 26 ।।
मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् ।
श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकम् असिस्वदताम् उभौ ।। शिशुपालवधम् - 13 - 69 ।।
मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् ।
क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसाद् अगृह्यत ।। शिशुपालवधम् - 13 - 9 ।।
मुदितैस्तदेति दितिजन्मनां रिपावविनीयसम्भ्रमविकासिभक्तिभिः ।
उपसेदिवद्भिरुपदेष्टरीव तैः ववृते विनीतमविनीतशासिभिः ।। शिशुपालवधम् - 13 - 24 ।।
यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।
सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्य निर्ययौ ।। शिशुपालवधम् - 13 - 2 ।।
यमुनामतीतमथ शुश्रुवानमुं तपसस्तनूज इति नाधुना उच्यते
स यदा अचलत् निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ।। शिशुपालवधम् - 13 - 1 ।।
रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ।। शिशुपालवधम् - 13 - 19 ।।
रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः ।
दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगम् ।। शिशुपालवधम् - 13 - 17 ।।
रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।
समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ।। शिशुपालवधम् - 13 - 3 ।।
रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।
परिवर्तिताम्बरयुगाः समापतन् वलयीकृतश्रवणपूरकाः स्त्रियः ।। शिशुपालवधम् - 13 - 32 ।।
लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।
जमदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ।। शिशुपालवधम् - 13 - 52 ।।
वपुषा पुराणपुरुषः पुरःक्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।
भुवनैर्नतोऽपि विहितात्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ।। शिशुपालवधम् - 13 - 8 ।।
वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना ।
हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ।। शिशुपालवधम् - 13 - 44 ।।
वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।
विजयश्रिया वृतमिवार्कमारुतौ अनुसस्रतुः तमथ दस्रयोः सुतौ ।। शिशुपालवधम् - 13 - 23 ।।
विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुः अभृत उष्णवारणम् ।। शिशुपालवधम् - 13 - 21 ।।
विपुलालवालभृतवारिदर्पणप्रतिमागतैः अभिविरेजुः आत्मभिः ।
यदुपान्तिकेषु दधतः महीरुहः सपलाशराशिमिव मूलसंहतिम् ।। शिशुपालवधम् - 13 - 57 ।।
विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।। शिशुपालवधम् - 13 - 40 ।।
विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः ।
गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ।। शिशुपालवधम् - 13 - 53 ।।
व्यचलन् विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।
भवनानि तुङ्गतपनीयसङ्क्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ।। शिशुपालवधम् - 13 - 34 ।।
व्यतनोत् अपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ।। शिशुपालवधम् - 13 - 33 ।।
व्रजतः अपि प्रणयपूर्वमेकतां कुकुराधिनाथकुरुनाथसैन्ययोः।
रुरुषे विषाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ।। शिशुपालवधम् - 13 - 6 ।।
शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृतिः ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुः अघुवत् प्रकीर्णकम् ।। शिशुपालवधम् - 13 - 20 ।।
शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।
यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ।। शिशुपालवधम् - 13 - 12 ।।
सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः ।
सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतम् अभूत् महीभृतः ।। शिशुपालवधम् - 13 - 67 ।।
समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ।। शिशुपालवधम् - 13 - 15 ।।
सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।
कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ।। शिशुपालवधम् - 13 - 13 ।।
सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु ।
नवसङ्गमैः अबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ।। शिशुपालवधम् - 13 - 55 ।।
सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना ।
यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलम् आप नन्दथुम् ।। शिशुपालवधम् - 13 - 65 ।।
हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ।। शिशुपालवधम् - 13 - 68 ।।
हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः ।
उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ।। शिशुपालवधम् - 13 - 60 ।।
हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः ।
अभवत् प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ।। शिशुपालवधम् - 13 - 38 ।।


।। इति शिशुपालवधमहाकाव्ये त्रयोदशसर्गः ।।

चतुर्दशसर्गः

अत्र चैष सकलेऽपि भाति मां प्रत्यशेषगुणबन्धुः अर्हति
भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ।। शिशुपालवधम् - 14 - 58 ।।
आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।
तत्र न अभवत् असौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ।। शिशुपालवधम् - 14 - 44 ।।
आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ।। शिशुपालवधम् - 14 - 54 ।।
आदितामजननाय देहिनामन्ततां च दधते अनपायिने ।
बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ।। शिशुपालवधम् - 14 - 65 ।।
आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।
वाचि रोपितवतामुना महीं राजकाय विषया विभेजिरे ।। शिशुपालवधम् - 14 - 43 ।।
आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।
आप्लुतः स विमलैर्जलैः अभूत् अष्टमूर्तिधरमूर्तिरष्टमी ।। शिशुपालवधम् - 14 - 18 ।।
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।
एक एव गुणवत्तमोऽथवा पूज्य इत्ययमपि इष्यते विधिः ।। शिशुपालवधम् - 14 - 57 ।।
इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ धर्मजन्मना ।
अर्घदानमनु चोदितो वचः सभ्यम् अभ्यधित शन्तनोः सुतः ।। शिशुपालवधम् - 14 - 53 ।।
इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।
सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ।। शिशुपालवधम् - 14 - 17 ।।
उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।
द्याम् इयाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ।। शिशुपालवधम् - 14 - 28 ।।
एक एव वसु यत् ददौ नृपस्तत्समापकम् अतर्क्यत क्रतोः ।
त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ।। शिशुपालवधम् - 14 - 40 ।।
एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।
यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ।। शिशुपालवधम् - 14 - 52 ।।
एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।
राक्षसीम् अकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ।। शिशुपालवधम् - 14 - 81 ।।
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ।। शिशुपालवधम् - 14 - 75 ।।
किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणान् अपूयत
राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ।। शिशुपालवधम् - 14 - 35 ।।
किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।
शाधि शासक जगत्र्रयस्य मामाश्रवः अस्मि भवतः सहानुजः ।। शिशुपालवधम् - 14 - 11 ।।
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ।। शिशुपालवधम् - 14 - 66 ।।
क्रामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।
व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ।। शिशुपालवधम् - 14 - 77 ।।
गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।
क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुः अगमत् सुबन्धताम् ।। शिशुपालवधम् - 14 - 76 ।।
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।
दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ।। शिशुपालवधम् - 14 - 64 ।।
तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।
यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ।। शिशुपालवधम् - 14 - 1 ।।
तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।
व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ।। शिशुपालवधम् - 14 - 12 ।।
तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।
आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स न अश्रमत् ।। शिशुपालवधम् - 14 - 38 ।।
तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।
गुम्फिताः शिरसि वेणयः अभवत् न प्रफुल्लसुरपादपस्रजः ।। शिशुपालवधम् - 14 - 30 ।।
तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।
वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलम् अभूत् हविर्भुजः ।। शिशुपालवधम् - 14 - 26 ।।
तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।
उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ।। शिशुपालवधम् - 14 - 14 ।।
तस्य साङ्ख्यपुरुषेण तुल्यतां बिभ्रतः स्वयम् अकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतः अभवत् वृत्तिभाजि करणे यथर्त्विजि ।। शिशुपालवधम् - 14 - 19 ।।
तात नोदधिविलोडनं प्रति त्वद्विनाथ वयम् उत्सहामहे
यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ।। शिशुपालवधम् - 14 - 83 ।।
तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि ।। शिशुपालवधम् - 14 - 3 ।।
दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।
दक्षिणः क्षितिपतिः व्यशिश्रणत् दक्षिणाः सदसि राजसूयकीः ।। शिशुपालवधम् - 14 - 33 ।।
दर्शनानुपदमेव कामतः स्वं वनीयकजने अधिगच्छति
प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ।। शिशुपालवधम् - 14 - 48 ।।
दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।
दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ।। शिशुपालवधम् - 14 - 72 ।।
दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वम् आययौ ।। शिशुपालवधम् - 14 - 74 ।।
धन्यः असि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलम् अवाप्नुहि साधुवादम् ।। शिशुपालवधम् - 14 - 87 ।।
ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।
आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ।। शिशुपालवधम् - 14 - 60 ।।
ऐक्षत अर्थिनमवज्ञया मुहुर्याचितस्तु न च कालम् आक्षिपत्
अदित अल्पमथ न व्यकत्थयद्दत्तमिष्टमपि न अन्वशेत सः ।। शिशुपालवधम् - 14 - 45 ।।
नाञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलाः प्रयोगिणः ।। शिशुपालवधम् - 14 - 23 ।।
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।
योऽभिमानमिव वृत्रविद्विषः पारिजातम् उदमूलयत् दिवः ।। शिशुपालवधम् - 14 - 84 ।।
नानवाप्तवसुनार्थकाम्यता नाचिकित्सितगदेन रोगिणा ।
इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ।। शिशुपालवधम् - 14 - 49 ।।
नापचारमगमन्क्वचित्क्रियाः सर्वमत्र समपादि साधनम् ।
अत्यशेरत परस्परं धियः सत्र्रिणां नरपतेश्च सम्पदः ।। शिशुपालवधम् - 14 - 32 ।।
निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरः अभवत्
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ।। शिशुपालवधम् - 14 - 46 ।।
निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे
नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ।। शिशुपालवधम् - 14 - 29 ।।
निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयम्भुवा ।
सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ।। शिशुपालवधम् - 14 - 82 ।।
पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् ।
संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ।। शिशुपालवधम् - 14 - 61 ।।
पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।
सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ।। शिशुपालवधम् - 14 - 10 ।।
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यम् आदधौ
तच्च कारणमभूद्धिरण्मयं ब्रह्मणः असृजत् साविदं जगत् ।। शिशुपालवधम् - 14 - 67 ।।
प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।
उद्धतानधिकमेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ।। शिशुपालवधम् - 14 - 31 ।।
प्रीतिरस्य ददतः अभवत् तथा येन तत्प्रियचिकीर्षवो नृपाः ।
स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ।। शिशुपालवधम् - 14 - 41 ।।
प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ।। शिशुपालवधम् - 14 - 47 ।।
बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।
शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ।। शिशुपालवधम् - 14 - 22 ।।
बह्वपि प्रियमयं तव ब्रुवन्न व्रजति अनृतवादितां जनः ।
सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ।। शिशुपालवधम् - 14 - 4 ।।
भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।
यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ।। शिशुपालवधम् - 14 - 63 ।।
भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण ।
दत्तेऽर्धे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिद् अभूत् अनर्घ एव ।। शिशुपालवधम् - 14 - 88 ।।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः।
गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ।। शिशुपालवधम् - 14 - 68 ।।
मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।
अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ।। शिशुपालवधम् - 14 - 59 ।।
मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।
आसत अवसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ।। शिशुपालवधम् - 14 - 39 ।।
यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।
सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ ।। शिशुपालवधम् - 14 - 42 ।।
यं समेत्य च ललाटलेखया बिभ्रतः सपदि शम्भुविभ्रमम् ।
चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवात् विलोचनम् ।। शिशुपालवधम् - 14 - 85 ।।
यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।
मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ।। शिशुपालवधम् - 14 - 86 ।।
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ।। शिशुपालवधम् - 14 - 16 ।।
यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ।। शिशुपालवधम् - 14 - 78 ।।
रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।
अक्षतानि निरवर्तयत् तदा दानहोमयजनानि भूपतिः ।। शिशुपालवधम् - 14 - 51 ।।
रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ।
लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधात् अयम् ।। शिशुपालवधम् - 14 - 80 ।।
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।
व्रीडमेति न तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ।। शिशुपालवधम् - 14 - 2 ।।
लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।
प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीम समलीढ पावकः ।। शिशुपालवधम् - 14 - 25 ।।
वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।
यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ।। शिशुपालवधम् - 14 - 73 ।।
वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।
भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपः अवपत् ।। शिशुपालवधम् - 14 - 34 ।।
वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना ।
को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ।। शिशुपालवधम् - 14 - 8 ।।
शद्बितामनपशद्बमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।
याज्यया यजनकर्मिणः अत्यजन् द्रव्यजातमपदिश्य देवताम् ।। शिशुपालवधम् - 14 - 20 ।।
शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनघनं धनञ्जयादन्य एष इति मां च मावगाः ।। शिशुपालवधम् - 14 - 15 ।।
शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः ।
पुस्तकैः सममसौ गणं मुहुर्वाच्यमानम् अशृणोत् द्विजन्मनाम् ।। शिशुपालवधम् - 14 - 37 ।।
शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।
त्वन्मखं मुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ।। शिशुपालवधम् - 14 - 56 ।।
श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् ।
श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ।। शिशुपालवधम् - 14 - 69 ।।
स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।
आ शशाङ्कतपनार्णवस्थितोर्विप्रसाद् अकृत भूयसीर्भुवः ।। शिशुपालवधम् - 14 - 36 ।।
संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति ।
शद्बशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ।। शिशुपालवधम् - 14 - 24 ।।
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।
जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ।। शिशुपालवधम् - 14 - 70 ।।
सप्ततन्तुमधिगन्तुम् इच्छतः कुर्वनुग्रहमनुज्ञया मम ।
मूलतामुपगते खलु त्वयि प्रापि धर्ममयवृक्षता मया ।। शिशुपालवधम् - 14 - 6 ।।
सप्तभेदकरकल्पितस्वरं साम सामविदसङ्गम् उज्जगौ
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ।। शिशुपालवधम् - 14 - 21 ।।
सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः ।
स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इति अभवत् त्रिगोत्रजः ।। शिशुपालवधम् - 14 - 79 ।।
सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।
त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ।। शिशुपालवधम् - 14 - 7 ।।
सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।
क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः ।। शिशुपालवधम् - 14 - 62 ।।
सा विभूतिरनुभावसम्पदां भूयसी तव यदायतायति ।
एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ।। शिशुपालवधम् - 14 - 5 ।।
सादिताखिलनृपं महन्महः सम्प्रति स्वनयसम्पदैव ते ।
किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ।। शिशुपालवधम् - 14 - 13 ।।
स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।
उद्धृतामिव मुहूर्तम् ऐक्षत स्थूलनासिकवपुर्वसुन्धराम् ।। शिशुपालवधम् - 14 - 71 ।।
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।
अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ।। शिशुपालवधम् - 14 - 55 ।।
स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।
गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ।। शिशुपालवधम् - 14 - 27 ।।
स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।
भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ।। शिशुपालवधम् - 14 - 50 ।।
स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् ।
तीर्थगामी करवै विधानतस्तत् जुषस्व जुहवानि चानले ।। शिशुपालवधम् - 14 - 9 ।।


।। इति शिशुपालवधमहाकाव्ये चतुर्दशसर्गः ।।

पञ्चदशसर्गः

अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ।। शिशुपालवधम् - 15 - 66 ।।
अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
दृष्टिरगणितभयासिलताम् अवलम्बते स्म सभया सखीमिव ।। शिशुपालवधम् - 15 - 9 ।।
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ।। शिशुपालवधम् - 15 - 45 ।।
अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।
मानम् असहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ।। शिशुपालवधम् - 15 - 1 ।।
अथवा न धर्ममसुबोधसमयम् अवयात बालिशाः ।
काममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ।। शिशुपालवधम् - 15 - 19 ।।
अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ।। शिशुपालवधम् - 15 - 64 ।।
अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।
कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले ।। शिशुपालवधम् - 15 - 50 ।।
अनृतां गिरं न गदसीति जगति पटहैः विघुष्यसे
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसति सत्यता ।। शिशुपालवधम् - 15 - 16 ।।
अभितर्जयन्निव समस्तनृपगणमसौ अकम्पयत्
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्र्रयं शिरः ।। शिशुपालवधम् - 15 - 3 ।।
अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ।। शिशुपालवधम् - 15 - 67 ।।
अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ।। शिशुपालवधम् - 15 - 51 ।।
अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ।। शिशुपालवधम् - 15 - 92 ।।
अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् ।
व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ।। शिशुपालवधम् - 15 - 28 ।।
अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ।। शिशुपालवधम् - 15 - 38 ।।
अवधीत् जनङ्गम इवैष यदि हतवृषो वृषं ननु ।
स्पर्शमशुचिवपुः अर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ।। शिशुपालवधम् - 15 - 35 ।।
अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ।। शिशुपालवधम् - 15 - 21 ।।
असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ।। शिशुपालवधम् - 15 - 23 ।।
इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ।। शिशुपालवधम् - 15 - 11 ।।
इति तत्तदा विकृतरूपम् अभजत् तदविभिन्नचेतसम् ।
मारबलमिव भयङ्करतां हरिबोधिसत्त्वमभि राजमण्डलम् ।। शिशुपालवधम् - 15 - 58 ।।
इतिभीष्मभाषितवचोर्थमधिगतवतामिव क्षणात् ।
क्षोभम् अगमत् अतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ।। शिशुपालवधम् - 15 - 47 ।।
इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
सोढरिपुबलभरः असहनः स जहास दत्तकरतालमुच्चकैः ।। शिशुपालवधम् - 15 - 39 ।।
कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ।। शिशुपालवधम् - 15 - 40 ।।
कनकाङ्गदद्युतिभिरस्य गमितम् अरुचत् पिशङ्गताम् ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ।। शिशुपालवधम् - 15 - 7 ।।
करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयम् आहत उच्चकैः ।। शिशुपालवधम् - 15 - 10 ।।
काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुः वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पम् आपुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ।। शिशुपालवधम् - 15 - 96 ।।
किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
वध्यम् अभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ।। शिशुपालवधम् - 15 - 63 ।।
कुपिताकृतिं प्रथममेव हसितमशनैः असूचयत्
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ।। शिशुपालवधम् - 15 - 52 ।।
कुपितेषु राजषु तथापि रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ।। शिशुपालवधम् - 15 - 55 ।।
कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
क्रूरम् अजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ।। शिशुपालवधम् - 15 - 8 ।।
क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।
स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिव उपशुश्रुवे ।। शिशुपालवधम् - 15 - 91 ।।
क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहत् द्रुतमनीकिनीमसौ ।। शिशुपालवधम् - 15 - 71 ।।
क्षणम् आश्लिषत् घटितशैलशिखरकठिनांसमण्डलः ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ।। शिशुपालवधम् - 15 - 6 ।।
गुरुकोपरुद्धपदम् आपत् सितयवनस्य रौद्रताम् ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ।। शिशुपालवधम् - 15 - 56 ।।
गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ।। शिशुपालवधम् - 15 - 62 ।।
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुः न पाण्डवाः ।। शिशुपालवधम् - 15 - 68 ।।
चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ।। शिशुपालवधम् - 15 - 54 ।।
चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिव अनुययुः दमघोषसूनुमवनीशसूनवः ।। शिशुपालवधम् - 15 - 69 ।।
छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
प्रीतिम् अनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ।। शिशुपालवधम् - 15 - 25 ।।
जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथाम् अगाः ।। शिशुपालवधम् - 15 - 27 ।।
जगदन्तकालसमवेतविषदविषमेरितारवम् ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ।। शिशुपालवधम् - 15 - 73 ।।
तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृत् उच्यसे ।। शिशुपालवधम् - 15 - 30 ।।
तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते
भौमदिनम् अभिदधति अथवा भृशमप्रशस्तमपि मङ्गलं जनाः ।। शिशुपालवधम् - 15 - 17 ।।
त्वमशक्नुवन्नशुभकर्मनिरत परिपाकदारुणम् ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकम् अजयः सुतं भुवः ।। शिशुपालवधम् - 15 - 31 ।।
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरम् अघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ।। शिशुपालवधम् - 15 - 33 ।।
त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।
शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ।। शिशुपालवधम् - 15 - 72 ।।
दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।
चक्रुः अथ सह पुरन्धिजनैरयथार्थसिद्धि सरकं महीभृतः ।। शिशुपालवधम् - 15 - 80 ।।
दधतो भयानकतरत्वमुपगतवतः समानताम् ।
धूमपटलपिहितस्य गिरेः समवर्मयन् सपदि मेदिनीभृतः ।। शिशुपालवधम् - 15 - 75 ।।
दयिताय सासवमुदस्तम् अपतत् वसादिनः करात् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ।। शिशुपालवधम् - 15 - 81 ।।
धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ।। शिशुपालवधम् - 15 - 26 ।।
ध्रियमाणमपि अगलत् अश्रु चलति दयिते नतभ्रुवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ।। शिशुपालवधम् - 15 - 89 ।।
ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।
वाचम् अवदत् तिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ।। शिशुपालवधम् - 15 - 13 ।।
न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनो अनुवर्तते ।। शिशुपालवधम् - 15 - 41 ।।
न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।
यातमवनिमवसन्नभुजान्न गलत् विवेद वलयं विलासिनी ।। शिशुपालवधम् - 15 - 85 ।।
नृपतौ अधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
स्म आह चलयति भुवं मरुति क्षुभितस्य नादम् अनुकुर्वदम्बुधेः ।। शिशुपालवधम् - 15 - 44 ।।
परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
तेनुः तनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ।। शिशुपालवधम् - 15 - 78 ।।
परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।
वर्म करतलयुगेन महत्तनुचूर्णपेषम् अपिषत् रुषा परः ।। शिशुपालवधम् - 15 - 76 ।।
पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
मन्युः अभजत् वगाढतरः समदोषकाल इव देहिनं ज्वरः ।। शिशुपालवधम् - 15 - 2 ।।
पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ।। शिशुपालवधम् - 15 - 29 ।।
प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् ।
जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ।। शिशुपालवधम् - 15 - 53 ।।
प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ।। शिशुपालवधम् - 15 - 22 ।।
प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ।। शिशुपालवधम् - 15 - 12 ।।
प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
पेतुः शनय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ।। शिशुपालवधम् - 15 - 79 ।।
प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इव अभवत् द्रुमः ।। शिशुपालवधम् - 15 - 49 ।।
प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुः अक्षिपत्
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ।। शिशुपालवधम् - 15 - 86 ।।
भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं विदधुः दीयगुणमात्मना शुचः ।। शिशुपालवधम् - 15 - 82 ।।
मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः ।। शिशुपालवधम् - 15 - 24 ।।
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ।। शिशुपालवधम् - 15 - 34 ।।
यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् ।
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ।। शिशुपालवधम् - 15 - 14 ।।
यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ।। शिशुपालवधम् - 15 - 15 ।।
यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ।। शिशुपालवधम् - 15 - 36 ।।
यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ।। शिशुपालवधम् - 15 - 18 ।।
रणसंमदोदयविकासिबलकलकलाकुलीकृते ।
शारिम् अशकत् अधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ।। शिशुपालवधम् - 15 - 77 ।।
रभसात् उदस्थः अथ युद्धमनुचितभियोऽभिलाषुकाः ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ।। शिशुपालवधम् - 15 - 59 ।।
विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ।। शिशुपालवधम् - 15 - 65 ।।
विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।
यान्तमनिमिषमवितृप्तमनाः पतिम ईक्षते स्म भृशया दृशः पथः ।। शिशुपालवधम् - 15 - 94 ।।
विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरस आलिलिङ्गिरे ।। शिशुपालवधम् - 15 - 84 ।।
विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ।। शिशुपालवधम् - 15 - 57 ।।
विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापतिता वनिताः चकार न सकामचेतसः ।। शिशुपालवधम् - 15 - 70 ।।
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ।। शिशुपालवधम् - 15 - 46 ।।
विहितागसो मुहुरलङ्घ्यनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ।। शिशुपालवधम् - 15 - 42 ।।
व्रजतः क्व तात वजसि इति परिचयगतार्थमस्फुटम् ।
धैर्यम् अभिनत् उदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ।। शिशुपालवधम् - 15 - 87 ।।
शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।
कर्म यदयम् अकरोत् तरलः स्थिरचेतसां क इव तेन विस्मयः ।। शिशुपालवधम् - 15 - 37 ।।
शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमिति अवदत् रणरागिणं रमणमीर्ष्ययापरा ।। शिशुपालवधम् - 15 - 88 ।।
शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनम् उददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ।। शिशुपालवधम् - 15 - 48 ।।
स निकामघर्मितमभीक्ष्णम् अधुवत् अवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ।। शिशुपालवधम् - 15 - 5 ।।
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो व्यरुचत् प्रभिन्न इव कुञ्जरस्त्रिधा ।। शिशुपालवधम् - 15 - 4 ।।
सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
त्यक्तमपगुण गुणत्रितयत्यजनप्रयासम् उपयासि किं मुधा ।। शिशुपालवधम् - 15 - 32 ।।
समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे ।। शिशुपालवधम् - 15 - 93 ।।
सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ।। शिशुपालवधम् - 15 - 95 ।।
सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ।। शिशुपालवधम् - 15 - 90 ।।
सहसा ससंभ्रमविलोलसकलजनतासमाकुलम् ।
स्थानम् अगमत् अथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ।। शिशुपालवधम् - 15 - 74 ।।
सुदृशः समीकगमनाय युवभिरथ सम्बभाषिरे
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ।। शिशुपालवधम् - 15 - 83 ।।
स्फुरमाणनेत्रकुसुमोष्ठदलम् अभृत भूभृदङ्घ्रिपैः ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ।। शिशुपालवधम् - 15 - 60 ।।
स्मृतिवर्त्म तस्य न समस्तमपकृतम् इयाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ।। शिशुपालवधम् - 15 - 43 ।।
स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवद् अभिष्टुषे वृथा ।। शिशुपालवधम् - 15 - 20 ।।
हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।
मानतुलितभुवनत्रितयाः सरितः सुतात् अबिभयुः नभूभृतः ।। शिशुपालवधम् - 15 - 61 ।।


।। इति शिशुपालवधमहाकाव्ये पञ्चदशसर्गः ।।

षोडशसर्गः

अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।
क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ।। शिशुपालवधम् - 16 - 58 ।।
अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।
वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ।। शिशुपालवधम् - 16 - 18 ।।
अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।
यदमुक्तनयो नयति सावहितानां कुलमक्षयं क्षयम् ।। शिशुपालवधम् - 16 - 66 ।।
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ।। शिशुपालवधम् - 16 - 43 ।।
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ।। शिशुपालवधम् - 16 - 73 ।।
अधिवह्नि पतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।
तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ।। शिशुपालवधम् - 16 - 5 ।।
अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतः अनुधावति
अपहाय महीशमार्चिचत्सदति त्वां ननु भीमपूर्वजः ।। शिशुपालवधम् - 16 - 44 ।।
अनिराकृततापसम्पदं फलहीनां सुमनोभिरुज्झिताम् ।
खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ।। शिशुपालवधम् - 16 - 24 ।।
अनिरूपिरूपसम्पदस्तमसो वान्यभृतच्छदच्छवेः ।
तव सर्वगतस्य सम्प्रति क्षितिपः क्षिप्नुरभीशुमानिव ।। शिशुपालवधम् - 16 - 50 ।।
अपराधशतक्षमं नृपः क्षमय अत्येति भवन्तमेकया ।
हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ।। शिशुपालवधम् - 16 - 48 ।।
अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलम् एति सोष्मताम् ।। शिशुपालवधम् - 16 - 47 ।।
अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ।। शिशुपालवधम् - 16 - 2 ।।
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ।। शिशुपालवधम् - 16 - 76 ।।
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ।। शिशुपालवधम् - 16 - 70 ।।
अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ।। शिशुपालवधम् - 16 - 7 ।।
इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ।। शिशुपालवधम् - 16 - 16 ।।
इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः ।
क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ।। शिशुपालवधम् - 16 - 75 ।।
इति यस्य ससम्पदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।
स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ।। शिशुपालवधम् - 16 - 78 ।।
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ।। शिशुपालवधम् - 16 - 22 ।।
उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत् करिष्यसि ।। शिशुपालवधम् - 16 - 42 ।।
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ।। शिशुपालवधम् - 16 - 77 ।।
किमिवाखिललोककीर्तितं कथयति त्मगुणं महामनाः ।
वदिता न लघीयसोऽपरः स्वगुणं तेन वदति असौ स्वयम् ।। शिशुपालवधम् - 16 - 31 ।।
कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ।। शिशुपालवधम् - 16 - 41 ।।
कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि सम्प्रति ।
प्रतिपत्तिरधः कृतैनसो जनताभिस्तव साधु वर्ण्यते ।। शिशुपालवधम् - 16 - 8 ।।
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।
शिरसौधम् अधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ।। शिशुपालवधम् - 16 - 46 ।।
क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ।। शिशुपालवधम् - 16 - 51 ।।
गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
जनकः असि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ।। शिशुपालवधम् - 16 - 49 ।।
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ।। शिशुपालवधम् - 16 - 10 ।।
घनपत्र्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ।। शिशुपालवधम् - 16 - 74 ।।
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।
समितौ रभसादुपागतः सगदः संप्रतिपत्तुम् अर्हसि ।। शिशुपालवधम् - 16 - 13 ।।
चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः।
अतरत् स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ।। शिशुपालवधम् - 16 - 67 ।।
जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।
तव कृष्ण गुणास्ततो नरैरसमानस्य दधति अगण्यताम् ।। शिशुपालवधम् - 16 - 6 ।।
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ।। शिशुपालवधम् - 16 - 26 ।।
तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
अविलम्बितम् एधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ।। शिशुपालवधम् - 16 - 53 ।।
तुहिनांशुममुं सुहृज्जनाः कलयन्ति उष्णकरं विरोधिनः ।
कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ।। शिशुपालवधम् - 16 - 64 ।।
त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ।। शिशुपालवधम् - 16 - 45 ।।
दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।
भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ।। शिशुपालवधम् - 16 - 65 ।।
दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थम् उदाहरत् वचः ।। शिशुपालवधम् - 16 - 1 ।।
न चिकीर्षति यः स्मयोद्धतो नृपतिस्तच्चरणोपगं शिरः ।
चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ।। शिशुपालवधम् - 16 - 68 ।।
न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
द्रवतां ननु पृष्ठम् ईक्षते वदनं सोऽपि न जातु विद्विषाम् ।। शिशुपालवधम् - 16 - 60 ।।
न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।
भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ।। शिशुपालवधम् - 16 - 55 ।।
नरकच्छिदम् इच्छति ईक्षितुं विधिना येन स चेदिभूपतिः ।
द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ।। शिशुपालवधम् - 16 - 33 ।।
नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।
गमयति अवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ।। शिशुपालवधम् - 16 - 72 ।।
निशमय्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।
पुनरुज्झितसाध्वसो द्विषाम् अभिधत्ते स्म वचो वचोहरः ।। शिशुपालवधम् - 16 - 38 ।।
निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।
बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ।। शिशुपालवधम् - 16 - 59 ।।
परतोषयिता न कश्चन स्वगतो यस्य गुणः अस्ति देहिनः ।
परदोषकथाभिरल्पकः स्वजनं तोषयितुं किल इच्छति ।। शिशुपालवधम् - 16 - 28 ।।
परितः प्रमिताक्षरापि सर्वं विषयं प्राप्तवती गता प्रतिष्ठाम् ।
न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ।। शिशुपालवधम् - 16 - 80 ।।
परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः ।
परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ।। शिशुपालवधम् - 16 - 23 ।।
परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ।। शिशुपालवधम् - 16 - 54 ।।
प्रकटं मृदु नाम जल्पतः परुषं सूचयतः अर्थमन्तरा ।
शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशात् ।। शिशुपालवधम् - 16 - 19 ।।
प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ।। शिशुपालवधम् - 16 - 30 ।।
प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।
तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ।। शिशुपालवधम् - 16 - 4 ।।
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
दधते अरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ।। शिशुपालवधम् - 16 - 61 ।।
प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ।। शिशुपालवधम् - 16 - 57 ।।
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ।। शिशुपालवधम् - 16 - 25 ।।
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
न परेषु महौजसश्छलाद् अपकुर्वन्ति मलिम्लुचा इव ।। शिशुपालवधम् - 16 - 52 ।।
भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् ।
रुचिमिन्दुदले करोति अजः परिपूर्णेन्दुरुचिर्महीपतिः ।। शिशुपालवधम् - 16 - 71 ।।
भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ।। शिशुपालवधम् - 16 - 82 ।।
मधुरं बहिरन्तरप्रियं कृतिना अवाचि वचस्तथा त्वया ।
सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ।। शिशुपालवधम् - 16 - 17 ।।
मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
नृपमौलिमरीचिवर्णकैः खलु यस्याङ्घियुगं विलिप्यते ।। शिशुपालवधम् - 16 - 62 ।।
महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
अतिचित्रमिदं महीपतिर्यदकृष्णां पृथिवीं करिष्यति ।। शिशुपालवधम् - 16 - 79 ।।
महतस्तरसा विलङ्घयन्निजदोषेण कुधीः विनश्यति
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ।। शिशुपालवधम् - 16 - 35 ।।
यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।
विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ।। शिशुपालवधम् - 16 - 37 ।।
यदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् ।
अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ।। शिशुपालवधम् - 16 - 36 ।।
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
तेन उह्यते साम्प्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ।। शिशुपालवधम् - 16 - 81 ।।
लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु क्रामति उच्चैर्भूभृतो यस्य तेजः ।। शिशुपालवधम् - 16 - 83 ।।
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
किम् अपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ।। शिशुपालवधम् - 16 - 27 ।।
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।
यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ।। शिशुपालवधम् - 16 - 12 ।।
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकैरच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषामित्थं नित्यविभूषणा युवतयः सम्पत्सु चापत्स्वपि ।। शिशुपालवधम् - 16 - 84 ।।
विजितक्रुधम ईक्षताम् असौ मदतां त्वामहितं महीभृताम् ।
असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ।। शिशुपालवधम् - 16 - 15 ।।
विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः ।
न परोपहितं न च स्वतः प्रमिमीते अनुभवादृतेऽल्पधीः ।। शिशुपालवधम् - 16 - 40 ।।
विनिहत्य भवन्तमूर्जितश्रीर्युधि सद्यः शिशुपालतां यथार्थाम् ।
रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यते असौ ।। शिशुपालवधम् - 16 - 85 ।।
विपुलेन निपीड्य निर्दयं मुदम् आयातु नितान्तमुन्मनाः ।
प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ।। शिशुपालवधम् - 16 - 3 ।।
विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ।। शिशुपालवधम् - 16 - 39 ।।
विसृजन्ति विकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।
दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ।। शिशुपालवधम् - 16 - 32 ।।
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ।। शिशुपालवधम् - 16 - 9 ।।
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिः अस्तु ते ।। शिशुपालवधम् - 16 - 11 ।।
समनद्ध किमङ्ग भूपतिर्यदि सन्धित्सुरसौ सहामुना ।
हरिराक्रमणेन संनति किल बिभ्रीत भियेत्यसम्भवः ।। शिशुपालवधम् - 16 - 34 ।।
समराय निकामकर्कशं क्षणमाकृष्टम् उपैति यस्य च ।
धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ।। शिशुपालवधम् - 16 - 63 ।।
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य सम्प्रति ।
सुचिरं सह सर्वसात्वतैः भव विश्वस्तविलासिनीजनः ।। शिशुपालवधम् - 16 - 14 ।।
सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ।। शिशुपालवधम् - 16 - 29 ।।
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।
सहसैव समुद्गिरन्त्यमी क्षपयन्ति एव हि तन्मनीषिणः ।। शिशुपालवधम् - 16 - 21 ।।
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।
बहुशः सह शक्रदन्तिना स चतुर्दन्तम् अगच्छत् आहवम् ।। शिशुपालवधम् - 16 - 69 ।।
हरिमर्चितवान्म भूपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः ।
न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ।। शिशुपालवधम् - 16 - 20 ।।
हितमप्रियम् इच्छसि श्रुतं यदि सन्धत्स्व पुरा न नश्यसि
अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ।। शिशुपालवधम् - 16 - 56 ।।


।। इति शिशुपालवधमहाकाव्ये षोडशसर्गः ।।

सप्तदशसर्गः

अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति ।
वलैश्चलच्चरणविधूतमुच्चरद्धनावलीः उदचरत क्षमारजः ।। शिशुपालवधम् - 17 - 52 ।।
अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।
विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ।। शिशुपालवधम् - 17 - 32 ।।
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।
वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ।। शिशुपालवधम् - 17 - 69 ।।
अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।
अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ।। शिशुपालवधम् - 17 - 34 ।।
अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि ।
समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ।। शिशुपालवधम् - 17 - 3 ।।
अवज्ञया यत् अहसत् उच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।
रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ।। शिशुपालवधम् - 17 - 4 ।।
अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।
मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथम् अधिरोहति स्म सः ।। शिशुपालवधम् - 17 - 27 ।।
असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया ।
अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ।। शिशुपालवधम् - 17 - 38 ।।
इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।
प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ।। शिशुपालवधम् - 17 - 1 ।।
उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः ।
यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ।। शिशुपालवधम् - 17 - 39 ।।
उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।
निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ।। शिशुपालवधम् - 17 - 51 ।।
उपेत्य च स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।
प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ।। शिशुपालवधम् - 17 - 28 ।।
क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।
क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुः उद्ययौ ।। शिशुपालवधम् - 17 - 56 ।।
क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।
भयङ्करा भृशमपि दर्शनीयतां ययौ असावसुरचमूश्च भूभृताम् ।। शिशुपालवधम् - 17 - 45 ।।
गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलम् आनशे भुवा ।
नभस्तलं बहुलतरेण रेणुना ततोऽगमत्र्रिजगदिवैकतां स्फुटम् ।। शिशुपालवधम् - 17 - 65 ।।
गते मुखच्छदपटसादृशीं दृशः पथस्तिरो दधति घने रजस्यपि ।
मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपान् अभिययुः रेव रंहसा ।। शिशुपालवधम् - 17 - 67 ।।
गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।
प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ।। शिशुपालवधम् - 17 - 29 ।।
गरीयसः प्रचुरमुखस्य रागिणो रजः अभवत् व्यवहितसत्त्वमुत्कटम् ।
सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुम् इच्छतः ।। शिशुपालवधम् - 17 - 54 ।।
चलाङ्गुलीकिसलयमुद्धतैः करैः अनृत्यत स्फुटकृतकर्णतालया ।
मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैः अगीयत ।। शिशुपालवधम् - 17 - 37 ।।
जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः ।
अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ।। शिशुपालवधम् - 17 - 33 ।।
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।
विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ।। शिशुपालवधम् - 17 - 17 ।।
दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया ।
ध्रुवं पुरः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा ।। शिशुपालवधम् - 17 - 10 ।।
दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति
महीभुजां महिमभृतां न संममुर्मुदोऽन्तरा वपुषि बहिश्च कञ्चुकाः ।। शिशुपालवधम् - 17 - 22 ।।
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोवगुण्ठितम् ।
युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नम् आबभौ ।। शिशुपालवधम् - 17 - 60 ।।
ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।
यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ।। शिशुपालवधम् - 17 - 49 ।।
न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलति अपि ।
पयसि अभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ।। शिशुपालवधम् - 17 - 40 ।।
नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे
चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ।। शिशुपालवधम् - 17 - 64 ।।
निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः ।
विकौतुकः प्रकृतमहाप्लवे अभवत् विशृङ्खलं प्रचलितसिन्धुवारिणि ।। शिशुपालवधम् - 17 - 30 ।।
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।
मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यत आजये ।। शिशुपालवधम् - 17 - 20 ।।
निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसम्पदम् ।
अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ।। शिशुपालवधम् - 17 - 9 ।।
निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् ।
रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ।। शिशुपालवधम् - 17 - 62 ।।
पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।
समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ।। शिशुपालवधम् - 17 - 46 ।।
परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।
करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिः अधाव्यत अम्बुभिः ।। शिशुपालवधम् - 17 - 8 ।।
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।
निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ।। शिशुपालवधम् - 17 - 19 ।।
पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।
इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ।। शिशुपालवधम् - 17 - 55 ।।
प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः ।
युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजम् अस्विदत् ।। शिशुपालवधम् - 17 - 6 ।।
प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः ।
गजाः सकृत्करतललोलनालिका हता मुहुः प्रणदितघण्टम् आययुः ।। शिशुपालवधम् - 17 - 35 ।।
प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयत् ज्वरमिव रौद्रमुद्धतम् ।
समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ।। शिशुपालवधम् - 17 - 7 ।।
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः ।
अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ।। शिशुपालवधम् - 17 - 16 ।।
प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।
व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ।। शिशुपालवधम् - 17 - 44 ।।
बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे
असम्भवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ।। शिशुपालवधम् - 17 - 31 ।।
भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः ।
मुखे युधः सपदि रतेरिव अभवन् ससम्भ्रमाः क्षितिपचमूवधूगणाः ।। शिशुपालवधम् - 17 - 48 ।।
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः ।
उपर्यवस्थितघनपांशुमण्डलान् अलोकयत् ततपटमण्डपानिव ।। शिशुपालवधम् - 17 - 68 ।।
मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।
यथा पुरःसमरसमुद्यतद्विषद्बलानकध्वनिः उदकर्षयत् मनः ।। शिशुपालवधम् - 17 - 42 ।।
मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।
सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजित् असेव्यत आयुधैः ।। शिशुपालवधम् - 17 - 26 ।।
ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।
विशालतां दधति नितान्तम् आयते बलं द्विषां मधुमथनस्य चक्षुषि ।। शिशुपालवधम् - 17 - 47 ।।
महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।
विसारिताम् अजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ।। शिशुपालवधम् - 17 - 57 ।।
मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।
अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ।। शिशुपालवधम् - 17 - 21 ।।
यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतःसरः ।
तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूः अजनि जनीव चेतसा ।। शिशुपालवधम् - 17 - 43 ।।
यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ।
बृहच्छिलातलकठिनांसघट्टितं ततः अभवत् भ्रमितमिवाखिलं सदः ।। शिशुपालवधम् - 17 - 5 ।।
यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ।
पुरः पतत्परबलरेणुमालिनीम् अलक्षयत् दिशमभिधूमितामिव ।। शिशुपालवधम् - 17 - 41 ।।
युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।
अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ।। शिशुपालवधम् - 17 - 24 ।।
विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।
परामृशत् कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ।। शिशुपालवधम् - 17 - 11 ।।
विलङ्घितस्थितिमभिवीक्ष्य रूक्षया रिपोर्गिरा गुरुमपि गान्दिनीसुतम् ।
जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ।। शिशुपालवधम् - 17 - 12 ।।
विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः ।
क्रुधा दधत्तनुमतिलोहिनीम् अभूत् प्रसेनजिद्गज इव गैरिकारुणः ।। शिशुपालवधम् - 17 - 13 ।।
विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।
शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुः पेतवृष्टयः ।। शिशुपालवधम् - 17 - 63 ।।
विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः ।
चलाचलैरनुपदमाहताः खुरैः विबभ्रमुः चिरमध एव धूलयः ।। शिशुपालवधम् - 17 - 53 ।।
शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।
बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इव अकरोत् रजः ।। शिशुपालवधम् - 17 - 58 ।।
सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।
त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनःपुनस्तदधिकृतानतत्वरन् ।। शिशुपालवधम् - 17 - 23 ।।
सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।
स मत्सरस्फुटितवपुर्विनिःसृतैः बभौ चिरं निचित इवासृजां लवैः ।। शिशुपालवधम् - 17 - 14 ।।
समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः ।
रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ।। शिशुपालवधम् - 17 - 66 ।।
समाकुले सदसि तथापि विक्रियां मनः अगमत् न मुरभिदः परोदितैः ।
घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ।। शिशुपालवधम् - 17 - 18 ।।
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।
दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ।। शिशुपालवधम् - 17 - 61 ।।
सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ।। शिशुपालवधम् - 17 - 2 ।।
सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः ।
व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ।। शिशुपालवधम् - 17 - 36 ।।
ससम्भ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।
रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिः अनयत् सातलम् ।। शिशुपालवधम् - 17 - 15 ।।
सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसम्पदः ।
रणैषिणां पुलकभृतोऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ।। शिशुपालवधम् - 17 - 25 ।।
सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः ।
यतः क्षितेरवयवसम्पदोऽणवस्त्विषां निधेरपि वपुः आवरीषत ।। शिशुपालवधम् - 17 - 59 ।।
हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।
विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ।। शिशुपालवधम् - 17 - 50 ।।


।। इति शिशुपालवधमहाकाव्ये सप्तदशसर्गः ।।

अष्टादशसर्गः

अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैभुग्नवालाः ।
उन्मूर्धानः सन्निपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ।। शिशुपालवधम् - 18 - 32 ।।
आकम्प्राग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः ।
मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत् खनन्ति स्म नागाः ।। शिशुपालवधम् - 18 - 37 ।।
आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।
हेलालोला वर्त्म गत्वातिमर्त्यं द्याम् आरोहत् मानभाजः सुखेन ।। शिशुपालवधम् - 18 - 14 ।।
आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।
सास्थिस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात् पाटयामास दन्ती ।। शिशुपालवधम् - 18 - 51 ।।
आतन्वद्भिर्दिक्षु पत्र्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः ।
आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्र्रिपूगैः अपायि ।। शिशुपालवधम् - 18 - 74 ।।
आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।
निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ।। शिशुपालवधम् - 18 - 42 ।।
आधावन्तः संमुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।
वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्राविशत् पुष्कराणि ।। शिशुपालवधम् - 18 - 17 ।।
आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य ।
लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ।। शिशुपालवधम् - 18 - 46 ।।
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
प्राप्यासह्यां वेदनामस्तधैर्यात् अप्यभ्रश्यत् चर्म नान्यस्य पाणेः ।। शिशुपालवधम् - 18 - 21 ।।
आयन्तीनामविरतरयं राजकानीकिनीनामित्थं सैन्यैः सममलघुभिः श्रीपतेरूर्मिमद्भिः ।
आसीत् ओघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ।। शिशुपालवधम् - 18 - 80 ।।
आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।
मग्नस्योच्चैर्बर्हभारेण शङ्कोः आवव्राते वीक्षणे च क्षणेन ।। शिशुपालवधम् - 18 - 30 ।।
उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्र्रवाहाः ।
मूर्ताः प्राणा नूनमद्यापि अवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ।। शिशुपालवधम् - 18 - 73 ।।
उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।
शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ।। शिशुपालवधम् - 18 - 38 ।।
उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ।। शिशुपालवधम् - 18 - 53 ।।
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति
आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ।। शिशुपालवधम् - 18 - 9 ।।
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।
ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ।। शिशुपालवधम् - 18 - 75 ।।
ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
यौगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ।। शिशुपालवधम् - 18 - 35 ।।
कञ्चिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन ।
हस्ताग्रेण प्राप्तमेवाग्रतः अभूत् आनैश्वर्यं वारणस्य ग्रहीतुम् ।। शिशुपालवधम् - 18 - 49 ।।
कश्चिच्छस्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।
व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ।। शिशुपालवधम् - 18 - 64 ।।
कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ।। शिशुपालवधम् - 18 - 58 ।।
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।
बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ।। शिशुपालवधम् - 18 - 79 ।।
कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस् त्रस्यति स्म ।
कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनो ह्रेपयन्ति ।। शिशुपालवधम् - 18 - 23 ।।
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।
खड्गाघातैर्दारिताद्दन्तिकुम्भाद् आभाति स्म प्रोच्छलन्मौक्तिकौघः ।। शिशुपालवधम् - 18 - 44 ।।
कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।
संमार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताकाः ।। शिशुपालवधम् - 18 - 8 ।।
क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि ।
आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददौ अननानि ।। शिशुपालवधम् - 18 - 78 ।।
क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।
सैन्यैरन्यस्तत्क्षणाद् आशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ।। शिशुपालवधम् - 18 - 43 ।।
क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।
घोरारावध्वानिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ।। शिशुपालवधम् - 18 - 27 ।।
गत्वा नूनं वैबुधं सद्म रम्यं मूर्च्छाभाजामाजगामान्तरात्मा ।
भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणाय आद्रियन्ते ।। शिशुपालवधम् - 18 - 63 ।।
ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।
स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणत् व्यस्वनञ्च ।। शिशुपालवधम् - 18 - 77 ।।
घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि ।
आमेतीव प्रत्यवोचत् गजानामुत्साहार्थं वाचमाधोरणस्य ।। शिशुपालवधम् - 18 - 10 ।।
जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः ।
नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ।। शिशुपालवधम् - 18 - 24 ।।
तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटितायाः गजेन ।
दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ।। शिशुपालवधम् - 18 - 50 ।।
तूर्णं यावन्न अपनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।
तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैः असीव्यत् ।। शिशुपालवधम् - 18 - 29 ।।
तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।
नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैः जहास ।। शिशुपालवधम् - 18 - 54 ।।
त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः ।
प्राप्याखण्डं देवभूयं सतीत्वात् आशिश्लेष स्वैव कञ्चित्पुरन्ध्री ।। शिशुपालवधम् - 18 - 61 ।।
दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं भत्तो हस्तं हस्तिराजः स्वमेव ।
भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ।। शिशुपालवधम् - 18 - 45 ।।
द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।
दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुः न स्वयं सामजाताः ।। शिशुपालवधम् - 18 - 33 ।।
निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यत् चकासाञ्चकार
रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ।। शिशुपालवधम् - 18 - 69 ।।
नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।
सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ।। शिशुपालवधम् - 18 - 20 ।।
नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।
योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ।। शिशुपालवधम् - 18 - 76 ।।
पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।
इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ।। शिशुपालवधम् - 18 - 2 ।।
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।
सोपस्काराः प्रावहन् नस्रतोयाः स्रोतस्विन्यो वीचिषूच्चैस्तरद्भिः ।। शिशुपालवधम् - 18 - 72 ।।
पौनःपुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्याम् ।
पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायताम् आचकर्ष ।। शिशुपालवधम् - 18 - 57 ।।
प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैः आकिरन्ति स्म कश्चित् ।
एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा माल्यैः साधुवादैर्द्वयेऽपि ।। शिशुपालवधम् - 18 - 55 ।।
प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि ।
क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ।। शिशुपालवधम् - 18 - 28 ।।
बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् ।
संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ।। शिशुपालवधम् - 18 - 56 ।।
भग्नेऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् ।
साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ।। शिशुपालवधम् - 18 - 39 ।।
भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।
आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ।। शिशुपालवधम् - 18 - 67 ।।
भित्त्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः ।
शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं न अशकत् दुर्मुखोऽपि ।। शिशुपालवधम् - 18 - 22 ।।
भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् ।
जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्यात् जनेन ।। शिशुपालवधम् - 18 - 66 ।।
भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव ।
अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वावेव स्वर्गतावप् अभूताम् ।। शिशुपालवधम् - 18 - 65 ।।
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।
निर्भीकत्वादाहवेऽनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ।। शिशुपालवधम् - 18 - 41 ।।
मातङ्गानां दन्तसङ्घट्टजन्मा हेमच्छेदच्छायाचञ्चच्छिखाग्रः ।
लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ।। शिशुपालवधम् - 18 - 34 ।।
मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तम् आसीत् विशेषः ।
आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परोऽसौ ।। शिशुपालवधम् - 18 - 18 ।।
यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन ।
अन्त्यावस्थाकालयोग्योपयोगं दध्रे अभीष्टं नागमापद्धनं वा ।। शिशुपालवधम् - 18 - 31 ।।
यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।
शिक्षाशक्तिं प्राहरत् दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ।। शिशुपालवधम् - 18 - 11 ।।
यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य ।
सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत् प्रावहत् दानकुल्याः ।। शिशुपालवधम् - 18 - 26 ।।
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तः अभूत् ईशितेव प्रणादः ।। शिशुपालवधम् - 18 - 3 ।।
रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।
रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्सङ्ख्येऽसङ्ख्याः प्रावहन्द्वीपवत्यः ।। शिशुपालवधम् - 18 - 70 ।।
रेजुः भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवाना व्यसूनाम् ।
हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ।। शिशुपालवधम् - 18 - 68 ।।
रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि ।
केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ।। शिशुपालवधम् - 18 - 15 ।।
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ ।
हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ।। शिशुपालवधम् - 18 - 12 ।।
रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् ।
दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ।। शिशुपालवधम् - 18 - 4 ।।
लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किञ्चिद्दन्तयोरन्तराले ।
ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वा उत्तस्थे नागमन्येन सद्यः ।। शिशुपालवधम् - 18 - 47 ।।
लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।
त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ।। शिशुपालवधम् - 18 - 59 ।।
वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः ।
रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ।। शिशुपालवधम् - 18 - 5 ।।
विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।
बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ।। शिशुपालवधम् - 18 - 25 ।।
वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।
अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ।। शिशुपालवधम् - 18 - 16 ।।
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम
त्यक्त्वा नाग्नौ देहम् एति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ।। शिशुपालवधम् - 18 - 60 ।।
व्याप्तं लोकैर्दुःखसभ्यापसारं संरम्भित्वादेत्य धीरो महीयः ।
सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ।। शिशुपालवधम् - 18 - 40 ।।
शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः ।
अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ।। शिशुपालवधम् - 18 - 13 ।।
शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।
पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापाद् आप दाहं यथान्तः ।। शिशुपालवधम् - 18 - 52 ।।
सङ्क्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।
रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ।। शिशुपालवधम् - 18 - 7 ।।
सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।
पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ।। शिशुपालवधम् - 18 - 1 ।।
सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा ।
नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ।। शिशुपालवधम् - 18 - 19 ।।
सन्दानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः ।
कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ।। शिशुपालवधम् - 18 - 71 ।।
सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।
कल्पस्यान्ते मारुतेनोपनुन्नाः चेलुः चण्डं गण्डशैला इवेभाः ।। शिशुपालवधम् - 18 - 6 ।।
सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।
दन्ताः शोभाम् आपुः अम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ।। शिशुपालवधम् - 18 - 36 ।।
स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।
कश्चित् भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ।। शिशुपालवधम् - 18 - 62 ।।
हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः ।
आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणाम् अर्पयामास नूनम् ।। शिशुपालवधम् - 18 - 48 ।।


।। इति शिशुपालवधमहाकाव्ये अष्टादशसर्गः ।।

एकोनविंशसर्गः

अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ।। शिशुपालवधम् - 19 - 99 ।।
अथ उत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसङ्घर्षादग्निवद्वेणुदारिणा ।। शिशुपालवधम् - 19 - 1 ।।
अथ वक्षोमणिच्छायाच्छुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ।। शिशुपालवधम् - 19 - 83 ।।
अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुः बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ।। शिशुपालवधम् - 19 - 45 ।।
अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनात् ईयुः मत्कुणत्वं मतङ्गजाः ।। शिशुपालवधम् - 19 - 71 ।।
अन्येन विदधे अरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविलाऽसिना ।। शिशुपालवधम् - 19 - 50 ।।
अपादि व्यापृतनयास्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा ।। शिशुपालवधम् - 19 - 60 ।।
अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ।। शिशुपालवधम् - 19 - 85 ।।
अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ।। शिशुपालवधम् - 19 - 35 ।।
अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ।। शिशुपालवधम् - 19 - 76 ।।
अभीकमतिकेनेद्धे भीतानन्दस्य नाशने ।
कनत्सकामसेनाकेमन्दकामकम् अस्यति ।। शिशुपालवधम् - 19 - 72 ।।
अयशोभिदुरालोके कोपधामरणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते ।। शिशुपालवधम् - 19 - 58 ।।
असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ।। शिशुपालवधम् - 19 - 78 ।।
अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्गत्कलभसमानीचतुरङ्गया ।। शिशुपालवधम् - 19 - 25 ।।
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूरात् जग्मुः अदर्शनम् ।। शिशुपालवधम् - 19 - 111 ।।
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलः अवलोकयामास मातङ्गमिव केसरी ।। शिशुपालवधम् - 19 - 2 ।।
इत्यालिङ्गतमालोक्य जयलक्ष्म्या झषध्वजम् ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ।। शिशुपालवधम् - 19 - 24 ।।
इष्टं कृत्वार्थं पत्र्रिणः शार्ङ्गपाणेरेत्याधोमुख्यं प्राविशन्भूमिमाशु ।
शुद्ध्यायुक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ।। शिशुपालवधम् - 19 - 119 ।।
उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ।। शिशुपालवधम् - 19 - 103 ।।
उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैः अदृश्यत परः पुमान् ।। शिशुपालवधम् - 19 - 87 ।।
उल्मुकेन द्रुमं प्राप्य सङ्कुचत्पत्रसञ्चयम् ।
तेजः प्रकिरता दिक्षु सप्रतापम् अदीप्यत ।। शिशुपालवधम् - 19 - 8 ।।
एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ।। शिशुपालवधम् - 19 - 107 ।।
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वम् अनयन् नाम मुख्यताम् ।। शिशुपालवधम् - 19 - 16 ।।
करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ।। शिशुपालवधम् - 19 - 36 ।।
कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकार असौ बाणैर्बाणस्य खण्डनम् ।। शिशुपालवधम् - 19 - 14 ।।
कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ।। शिशुपालवधम् - 19 - 32 ।।
कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ।। शिशुपालवधम् - 19 - 81 ।।
कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ।। शिशुपालवधम् - 19 - 7 ।।
केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यता ।। शिशुपालवधम् - 19 - 48 ।।
केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ।। शिशुपालवधम् - 19 - 22 ।।
क्रूरारिकारि कोरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोरोर्करुक् ।। शिशुपालवधम् - 19 - 104 ।।
चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।
पयोदजालमिव तद्वीराशंसनम् आबभौ ।। शिशुपालवधम् - 19 - 79 ।।
जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् ।
भाभोऽभीभाभिभूभार आर अरिररिरीररः ।। शिशुपालवधम् - 19 - 3 ।।
तं श्रिया घनयाऽनस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयाऽनघया श्रितम् ।। शिशुपालवधम् - 19 - 88 ।।
ततस्ततधनुर्मौर्वीविस्फारस्फारनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ।। शिशुपालवधम् - 19 - 26 ।।
तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषाम् अभूत् सुपरुषस्तस्याकृष्टस्य चारवः ।। शिशुपालवधम् - 19 - 92 ।।
तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
सुरैः अशंसि व्योमस्थैः सह सारो महर्षिभिः ।। शिशुपालवधम् - 19 - 19 ।।
दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् ।
हताः परैरभिमुखाः सुरभूयम् उपाययुः ।। शिशुपालवधम् - 19 - 73 ।।
दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ।। शिशुपालवधम् - 19 - 11 ।।
दन्तैः चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ।। शिशुपालवधम् - 19 - 55 ।।
दाददो दुद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददोऽददः ।। शिशुपालवधम् - 19 - 114 ।।
दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्रः अददरत् रोदोरुद्दारुरादरी ।। शिशुपालवधम् - 19 - 106 ।।
दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।
चिक्षेप एकक्षणेनैव सायकानहितांश्च सः ।। शिशुपालवधम् - 19 - 95 ।।
दिवमिच्छन्युधा गन्तुं कोमलामलसम्पदम् ।
दधौ दधानोऽसिलतां कोऽमलामलसं पदम् ।। शिशुपालवधम् - 19 - 31 ।।
दिशमर्कमिवावाचीं मूर्च्छागतम् अपाहरत्
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ।। शिशुपालवधम् - 19 - 6 ।।
दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ।। शिशुपालवधम् - 19 - 17 ।।
द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वम् आययुः ।। शिशुपालवधम् - 19 - 117 ।।
द्विषद्विशसनच्छेदनिरस्तोरुयुगोपरः ।
सिक्तश्चास्त्रैरुभयथा बभूव अरुणविग्रहः ।। शिशुपालवधम् - 19 - 53 ।।
धूतधौतासयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् ।
शौर्यानुरागनिकषः सा हि वेलानुजीविनाम् ।। शिशुपालवधम् - 19 - 30 ।।
धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः ।
सरोषसम्भ्रमैः बभ्रे रौद्र एव रणे रसः ।। शिशुपालवधम् - 19 - 37 ।।
तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रतिपत्तिषु ।। शिशुपालवधम् - 19 - 38 ।।
न केवलं जनैस्तस्य लघुसन्धायिनो धनुः ।
मण्डलीकृतमेकान्ताद्बलमैक्षि द्विषामपि ।। शिशुपालवधम् - 19 - 97 ।।
नखांशुमञ्जरीकीर्णामसौ तरुरिवोच्चकैः ।
बभौ विभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ।। शिशुपालवधम् - 19 - 12 ।।
नानाजाववजानाना सा जनौघघनौजसा ।
परानिहऽहानिः आप तान्वियाततयान्विता ।। शिशुपालवधम् - 19 - 40 ।।
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ।। शिशुपालवधम् - 19 - 110 ।।
निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ।। शिशुपालवधम् - 19 - 34 ।।
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिव अवलोकि धीरैस्तत्समराजिरम् ।। शिशुपालवधम् - 19 - 75 ।।
निपीडनादिव मिथो दानतोयमनारतम् ।
वपुषामदयापातादिभानामभितः अगलत् ।। शिशुपालवधम् - 19 - 68 ।।
निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुः विलक्षत्वं विद्विषो न शिलीमुखाः ।। शिशुपालवधम् - 19 - 18 ।।
नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगुणं भर्त्रा कार्मुकम् आनमत् ।। शिशुपालवधम् - 19 - 91 ।।
निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैः आपुः विहस्तताम् ।। शिशुपालवधम् - 19 - 67 ।।
नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ।। शिशुपालवधम् - 19 - 84 ।।
पश्चात्कृतानामप्यस्य नराणामिव पत्र्रिणाम् ।
यो यो गुणेन संयुक्तः स स कर्णान्तम् आययौ ।। शिशुपालवधम् - 19 - 93 ।।
पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वम् अदीप्यत पदातिभिः ।। शिशुपालवधम् - 19 - 47 ।।
पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ।। शिशुपालवधम् - 19 - 63 ।।
पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाच अपमुदा युधः ।। शिशुपालवधम् - 19 - 9 ।।
प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन् मुमोच न रिपूनरिपूगान्तकः शरैः ।। शिशुपालवधम् - 19 - 13 ।।
प्रवृत्ते विकसद्ध्वानं साधनेप्यविषादिभिः ।
ववृषे विकसद्दानंयुधमाप्यविषाणिभिः ।। शिशुपालवधम् - 19 - 46 ।।
प्रापे रूपी पुराऽरेपाः परिपूरी परः परैः ।
रोपैरपारैरुपरि पुपूरे अपि पुरोपरैः ।। शिशुपालवधम् - 19 - 94 ।।
प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।
प्रावर्तयत् नदीरस्रैर्द्विषां तद्योषितां च सः ।। शिशुपालवधम् - 19 - 115 ।।
बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ।। शिशुपालवधम् - 19 - 80 ।।
बाणाहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैः अभूत् भीमा रणाटवी ।। शिशुपालवधम् - 19 - 39 ।।
भवन्भयाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्य अपतत् रथः ।। शिशुपालवधम् - 19 - 4 ।।
भीमतामपरोऽम्भोधिसमे अधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ।। शिशुपालवधम् - 19 - 54 ।।
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनः चक्रे भुवः सरुधिरा जिनः ।। शिशुपालवधम् - 19 - 112 ।।
भूरिभिर्भारिभिर्भीरैर्भूभारैः अभिरेभिरे
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ।। शिशुपालवधम् - 19 - 66 ।।
मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ।। शिशुपालवधम् - 19 - 113 ।।
मुक्तानेकशरं प्रणानहरद्भूयसां द्विषाम् ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ।। शिशुपालवधम् - 19 - 101 ।।
या बभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेन आससार ताम् ।। शिशुपालवधम् - 19 - 15 ।।
यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत् तत्यजे युधि जीवितम् ।। शिशुपालवधम् - 19 - 57 ।।
युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान् पराजिग्ये मानवानभियोगतः ।। शिशुपालवधम् - 19 - 82 ।।
येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ।। शिशुपालवधम् - 19 - 74 ।।
रक्तस्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागामिषु व्यधात् ।। शिशुपालवधम् - 19 - 64 ।।
रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्र्रम् अलोडयत् ।। शिशुपालवधम् - 19 - 69 ।।
रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चित् विपपाट विकासिनि ।। शिशुपालवधम् - 19 - 56 ।।
रयेण रणकाम्यन्तौ दूरादुपगताविभौ ।
गतासुरन्तरा दन्ती वरण्डक इव अभवत् ।। शिशुपालवधम् - 19 - 65 ।।
राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ।। शिशुपालवधम् - 19 - 102 ।।
रामे रिपुः शरानाजिमहेष्वास विचक्षणे
कोपादथैनं शितया महेष्वा स विचक्षणे ।। शिशुपालवधम् - 19 - 5 ।।
लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।
कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ।। शिशुपालवधम् - 19 - 98 ।।
लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ।। शिशुपालवधम् - 19 - 28 ।।
वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः ।। शिशुपालवधम् - 19 - 100 ।।
वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यम् अविशत् द्रुतवाजिनः ।। शिशुपालवधम् - 19 - 62 ।।
वारणागगभीरा सा साराऽभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ।। शिशुपालवधम् - 19 - 44 ।।
वाहन् अजनि मानासे साराजावनमा ततः।
मत्तसारगराजेभे भारीहावज्जनध्वनि ।। शिशुपालवधम् - 19 - 33 ।।
विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्र्ररथा नद्यः प्रासर्पन् रक्तवारिजाः ।। शिशुपालवधम् - 19 - 77 ।।
विदितं दिवि केऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिम् एति नः ।। शिशुपालवधम् - 19 - 90 ।।
विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्य आसन् निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ।। शिशुपालवधम् - 19 - 89 ।।
विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ।
अनेकमरिसङ्घातमकरोद्भूमिवर्धनम् ।। शिशुपालवधम् - 19 - 105 ।।
विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ।। शिशुपालवधम् - 19 - 86 ।।
विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।
श्लोकैरिव महाकाव्यं व्यूहैस्तद् अभवत् बलम् ।। शिशुपालवधम् - 19 - 41 ।।
विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ।। शिशुपालवधम् - 19 - 43 ।।
विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक् चक्रे खड्गश्चात्मा च केनचित् ।। शिशुपालवधम् - 19 - 49 ।।
व्यक्त आसीत् रितारिणां यत्तदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्र्रिणः ।। शिशुपालवधम् - 19 - 109 ।।
शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्र आसीत् अतिसीदति ।। शिशुपालवधम् - 19 - 70 ।।
शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ।। शिशुपालवधम् - 19 - 96 ।।
शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।
ददृशे अन्यो रावणवदलङ्करणभूषितः ।। शिशुपालवधम् - 19 - 52 ।।
शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरे अरिशिरः शरैः ।। शिशुपालवधम् - 19 - 108 ।।
संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।
ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ।। शिशुपालवधम् - 19 - 42 ।।
सकारनानारकासकायसाददसायका ।
रसाहवावाहसारनादवाददवादना ।। शिशुपालवधम् - 19 - 27 ।।
सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ।। शिशुपालवधम् - 19 - 120 ।।
सदामदबलप्रायः समुद्धृरसो बभौ
प्रतीतविक्रमः श्रीमान्हारिर्हरिरिवापरः ।। शिशुपालवधम् - 19 - 116 ।।
सदैव सम्पन्नवपू रणेषु स दैवसम्पन्नवपूरणेषु ।
महो दधे स्तारिमहानितान्तं महोदधेऽस्तारिमहा नितान्तम् ।। शिशुपालवधम् - 19 - 118 ।।
समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीत् एकः सरस्वानिव निम्नगाः ।। शिशुपालवधम् - 19 - 10 ।।
सहस्रपूरणः कश्चिल्लूनमूर्धाऽसिना द्विषः ।
ततोर्ध्व एव काबन्धीम् अभजत् नर्तनक्रियाम् ।। शिशुपालवधम् - 19 - 51 ।।
सादरं युद्धमानापि तेनान्यनरसादरम् ।
सा दरं पृतना निन्ये हीयमाना रसादरम् ।। शिशुपालवधम् - 19 - 23 ।।
सासेनागमनारम्भे रसेन आसीत् अनारता ।
तारनादजनामत्तधीरनागमनामया ।। शिशुपालवधम् - 19 - 29 ।।
सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मात् उत्पपात दिवं यशः ।। शिशुपालवधम् - 19 - 20 ।।
सोढुं तस्य द्विषो नालमपयोधरवा रणम् ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ।। शिशुपालवधम् - 19 - 21 ।।
स्खलन्ती न क्वचित्तैक्ष्ण्यादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ।। शिशुपालवधम् - 19 - 59 ।।
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणताः सहसा अमुचन् ।। शिशुपालवधम् - 19 - 61 ।।


।। इति शिशुपालवधमहाकाव्ये एकोनविंशसर्गः ।।

विंशसर्गः

अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन ।
निजकेतुशिरःश्रितः सुपर्णात् उदपप्तन् अयुतानि पक्षिराजाम् ।। शिशुपालवधम् - 20 - 52 ।।
अथ सूर्यरुचीव तस्य दृष्टौ उदभूत् कौस्तुभदर्पणं गतायाम् ।
पटु धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ।। शिशुपालवधम् - 20 - 37 ।।
अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ।
वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ।। शिशुपालवधम् - 20 - 11 ।।
अभिचैद्यम् अगात् रथोऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः ।
गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ।। शिशुपालवधम् - 20 - 3 ।।
अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः ।
जनयन् अभवत् युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ।। शिशुपालवधम् - 20 - 57 ।।
अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ।
चिरसेवितयापि चेदिराजः सहसा अवाप रुषा तदैव योगम् ।। शिशुपालवधम् - 20 - 6 ।।
अमनोरमतां यती जनस्य क्षणमालोकपथान्नभःसदां वा ।
रुरुधे पिहिताहिमद्युतिर्धौर्विशिखैरन्तरिता च्युता धरित्रत्री ।। शिशुपालवधम् - 20 - 15 ।।
अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन ।
अरसत् धनुरुच्चकैर्दृढार्तिप्रसभाकर्षणवेपमानजीवम् ।। शिशुपालवधम् - 20 - 10 ।।
इतरेतरत्सन्निकर्षजन्मा फलसङ्घट्टविकीर्णविस्फुलिङ्गः ।
पटलानि लिहन्बलाहकानामपरेषु क्षणम् अज्ज्वलत् कृशानुः ।। शिशुपालवधम् - 20 - 26 ।।
इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य ।
वयसामिव चक्रमक्रियाकं परितो अरोधि विपाटपञ्चरेण ।। शिशुपालवधम् - 20 - 17 ।।
इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् ।
भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहन् तत्तदाशु ।। शिशुपालवधम् - 20 - 76 ।।
इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः ।
अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत् प्रमाणैः ।। शिशुपालवधम् - 20 - 18 ।।
उचितस्वपनोऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदानीम् ।
भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमान् अजागः ।। शिशुपालवधम् - 20 - 36 ।।
उपमानम् अलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।
गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ।। शिशुपालवधम् - 20 - 54 ।।
उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् ।
क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिः आबभौ वा ।। शिशुपालवधम् - 20 - 20 ।।
ऋजुताफलशुद्धियोगभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् ।
गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ।। शिशुपालवधम् - 20 - 9 ।।
ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासम् ।
उदनंसिषुः अभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ।। शिशुपालवधम् - 20 - 67 ।।
कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।
अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुः अवारि काद्रवेयैः ।। शिशुपालवधम् - 20 - 43 ।।
कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ।
विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ।। शिशुपालवधम् - 20 - 75 ।।
कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।
व्यरुचत् जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ।। शिशुपालवधम् - 20 - 48 ।।
खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ।
अयुगार्चिरिव ज्वलन्रुषाथो रिपुरौदर्चिषम् आजुहाव मन्त्रम् ।। शिशुपालवधम् - 20 - 59 ।।
गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् ।
ददृशे कुपितान्तकोन्नमद्भ्रूयुगभीमाकृति कार्मुकं जनेन ।। शिशुपालवधम् - 20 - 12 ।।
गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् ।
क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि ते अभवन् इषण्णाः ।। शिशुपालवधम् - 20 - 34 ।।
गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः ।
स्वमसारतया मषीभवन्तः पुनराकारम् अवापुः अम्बुवाहाः ।। शिशुपालवधम् - 20 - 63 ।।
गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः ।
विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ।। शिशुपालवधम् - 20 - 30 ।।
घनसन्तमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ।
ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ।। शिशुपालवधम् - 20 - 40 ।।
चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ।
उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ।। शिशुपालवधम् - 20 - 66 ।।
चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः ।
द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरः चचाल ।। शिशुपालवधम् - 20 - 61 ।।
जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितम् अध्वनत् नृपेण ।
चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ।। शिशुपालवधम् - 20 - 7 ।।
ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः ।
ववृषुः वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ।। शिशुपालवधम् - 20 - 70 ।।
ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् ।
परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वम् उवोष जातवेदाः ।। शिशुपालवधम् - 20 - 62 ।।
ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्र्रपीतभासः ।
क्षणमात्रभवामभावकाले सुतराम् आपुः इवायतिं पताकाः ।। शिशुपालवधम् - 20 - 64 ।।
तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः ।
जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ।। शिशुपालवधम् - 20 - 13 ।।
तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् ।
अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ।। शिशुपालवधम् - 20 - 68 ।।
तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण ।
विभिदाम् अनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ।। शिशुपालवधम् - 20 - 23 ।।
दधतस्तनिमानमानुपूर्व्या बभुः क्षिश्रवसो मुखे विशालाः ।
भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ।। शिशुपालवधम् - 20 - 44 ।।
दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः ।
लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ।। शिशुपालवधम् - 20 - 24 ।।
दधुः अम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् ।
रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ।। शिशुपालवधम् - 20 - 56 ।।
द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः ।
क्षणम् ऐक्षिषत उच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ।। शिशुपालवधम् - 20 - 53 ।।
ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसङ्ख्याः ।
इषवो धनुषः सशब्दमाशु न्यपतन् अम्बुधरादिवाम्बुधराः ।। शिशुपालवधम् - 20 - 21 ।।
निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् ।
प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करम् अस्मरत् मुरारिः ।। शिशुपालवधम् - 20 - 65 ।।
पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः ।
सुतराम् अभवत् दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ।। शिशुपालवधम् - 20 - 55 ।।
परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः ।
प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ।। शिशुपालवधम् - 20 - 72 ।।
परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः ।
दधुः आयतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ।। शिशुपालवधम् - 20 - 49 ।।
पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।
अभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कभागमाविः ।। शिशुपालवधम् - 20 - 42 ।।
पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।
दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ।। शिशुपालवधम् - 20 - 47 ।।
प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢपे भानुमतः पुनः प्रसर्तुम् ।
तमसोऽभिभवादपास्य मूर्च्छाम् उपजीवत् सहसैव जीवलोकः ।। शिशुपालवधम् - 20 - 39 ।।
प्रचलत्पतगेन्द्रपत्र्रवातप्रसभोन्मूलितशैलदत्तमार्गैः ।
भयविह्वलमाशु दन्दशूकैर्विवशैः आविविशे स्वमेव धाम ।। शिशुपालवधम् - 20 - 58 ।।
प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् ।
ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ।। शिशुपालवधम् - 20 - 19 ।।
प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः ।
परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपम ईयुः ।। शिशुपालवधम् - 20 - 25 ।।
प्रयतः प्रशमं हुताशनस्य क्वचित् आलक्ष्यत मुक्तमूलमर्चिः ।
बलभित्प्रहितायुधाभिघातात्र्रुटितं पत्र्रिपतेरिवैकपत्रम् ।। शिशुपालवधम् - 20 - 73 ।।
प्रसृतं रभसादयोऽभिनीला प्रतिपदं परितोऽभिवेष्टयन्ती ।
तनुरायतिशालिनी महाहेर्गजमन्दूरिव निश्चलं चकार ।। शिशुपालवधम् - 20 - 51 ।।
बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रयन्तः ।
दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ।। शिशुपालवधम् - 20 - 50 ।।
भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता ।
शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ।। शिशुपालवधम् - 20 - 29 ।।
मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिः दिदीपे
पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ।। शिशुपालवधम् - 20 - 71 ।।
महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु ।
व्यकसत् विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ।। शिशुपालवधम् - 20 - 38 ।।
मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्यन्गतभीः आह्वत चेदिराण्मुरारिम् ।। शिशुपालवधम् - 20 - 1 ।।
राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा ।
तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ।। शिशुपालवधम् - 20 - 78 ।।
विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य ।
शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ।। शिशुपालवधम् - 20 - 16 ।।
विहिताद्भुतलोकसृष्टिमाये जयमिच्छन्किल मायया मुरारौ ।
भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रम् आजहार ।। शिशुपालवधम् - 20 - 32 ।।
व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनां घनाघनौघाः ।
उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ।। शिशुपालवधम् - 20 - 74 ।।
व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे ।
रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ।। शिशुपालवधम् - 20 - 41 ।।
शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः ।
परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ।। शिशुपालवधम् - 20 - 31 ।।
शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले ।
विकसन्मुखवारिजाः प्रकामं बभुः आशा इव यादवध्वजिन्यः ।। शिशुपालवधम् - 20 - 27 ।।
शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः ।
निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ।। शिशुपालवधम् - 20 - 22 ।।
शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः ।
यमपाशवदाशुबन्धनाय न्यपतन् वृष्णिगणेषु लेलिहानाः ।। शिशुपालवधम् - 20 - 46 ।।
शितचक्रनिपातसम्प्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् ।
अभिशौरि रथोऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या ।। शिशुपालवधम् - 20 - 2 ।।
शितशल्यमुखावदीर्णमेघक्षरदम्भःस्फुटतीव्रवेदनानाम् ।
स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ।। शिशुपालवधम् - 20 - 14 ।।
शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् ।
मर्मातिगैरनृजुभिर्नितरामशुद्धैर्वाक्सायकैरथ तुतोद तदा विपक्षः ।। शिशुपालवधम् - 20 - 77 ।।
श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर्वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ।
प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्नरेन्द्रैरौपेद्रं वपुरथ विशद्धाम वीक्षां बभूवे ।। शिशुपालवधम् - 20 - 79 ।।
श्लथतां व्रजतस्तथा परेषाम् अगलत् धारणाशक्तिमुज्झतः स्वाम् ।
सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः ।। शिशुपालवधम् - 20 - 35 ।।
स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः ।
ददृशे ऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ।। शिशुपालवधम् - 20 - 28 ।।
स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।
विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ।। शिशुपालवधम् - 20 - 4 ।।
सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।
प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयांबभूवे ।। शिशुपालवधम् - 20 - 5 ।।
समकालमिवाभिलक्षणीयग्रहसन्धानविकर्षणापवर्गैः ।
अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रम् अभ्यवर्षत् ।। शिशुपालवधम् - 20 - 8 ।।
सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् ।
प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः ।। शिशुपालवधम् - 20 - 33 ।।
सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः ।
जलदैरभितः स्फुरद्भिरुच्चैः विदधे केतनतेव धूमकेतोः ।। शिशुपालवधम् - 20 - 69 ।।
सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् ।
उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभम् ऊहे ।। शिशुपालवधम् - 20 - 45 ।।
सहसा दधदुद्धताट्टहासश्रियमुत्र्रासितजन्तुना स्वनेन ।
विततायतहेतिबाहुरुच्चैरथ वेताल इव उत्पपात वह्निः ।। शिशुपालवधम् - 20 - 60 ।।


।। इति शिशुपालवधमहाकाव्ये विंशसर्गः ।।