कुमारसम्भवम्

The Verbs are highlighted in the text.
Click on the Verb to get the total form.

प्रथमसर्गः

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ।।कुमारसम्भवम् - 1 - 1 ।।
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दौग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महैषधीश्च पृथूपदिष्टां दुदुहुः धरित्रीम् ।।कुमारसम्भवम् - 1 - 2 ।।
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते निमज्जति इन्दोः किरणेष्विवाङ्कः ।।कुमारसम्भवम् - 1 - 3 ।।
यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शीखरैः बिभर्ति
बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ।।कुमारसम्भवम् - 1 -4 ।।
आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिः आश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ।।कुमारसम्भवम् - 1 - 5 ।।
पदं तुषारस्त्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ।।कुमारसम्भवम् - 1 - 6 ।।
न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ।।कुमारसम्भवम् - 1 - 7 ।।
यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन।
उद्गास्यताम् इच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ।।कुमारसम्भवम् - 1 - 8 ।।
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्नुतक्षीरतया प्रसूतः सानुनि गन्धः सुरभी करोति ।।कुमारसम्भवम् - 1 - 9 ।।
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।।कुमारसम्भवम् - 1 - 10 ।।
उद्वेजयत्यङ्गुलिपार्ष्णिभागान्मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ।।कुमारसम्भवम् - 1 - 11 ।।
दिवाकरात् रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ।।कुमारसम्भवम् - 1 - 12 ।।
लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्र मरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ।।कुमारसम्भवम् - 1 - 13 ।।
यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वार विलम्बिम्बिम्बास्तिरस्करिण्यो जलदा भवन्ति ।।कुमारसम्भवम् - 1 - 14 ।।
भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातैः आसेव्यते भिन्नशिशण्डिबर्हः ।। कुमारसम्भवम् - 1 - 15 ।।
सत्पर्षिहस्तावचिता वशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबोधयति ऊर्ध्वमुखैर्मयूखैः ।।कुमारसम्भवम् - 1 - 16 ।।
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयम् अन्वतिष्ठत् ।।कुमारसम्भवम् - 1 - 17 ।।
स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयामात्मानुरुपां विधिना उपयेमे ।।कुमारसम्भवम् - 1 - 18 ।।
कालक्रमेणाथ तयोः प्रवृत्ते स्वरुपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या गर्भः अभवत् भूधरराजपत्न्याः ।।कुमारसम्भवम् - 1 - 19 ।।
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ।।कुमारसम्भवम् - 1 - 20 ।।
अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ।।कुमारसम्भवम् - 1 - 21 ।।
सा भूधराणामधिपेन तस्यां समाधिमत्याम् उदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन सम्पत् ।।कुमारसम्भवम् - 1 - 22 ।।
प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि ।
शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ।।कुमारसम्भवम् - 1 - 23 ।।
तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे
विदूरभूमिर्नवमेघशब्दा दुद्भिन्नया रत्नशलाकयैव ।।कुमारसम्भवम् - 1 - 24 ।।
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा ।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ।।कुमारसम्भवम् - 1 - 25 ।।
तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ।।कुमारसम्भवम् - 1 - 26 ।।
महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ।।कुमारसम्भवम् - 1 -27 ।।
प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।।कुमारसम्भवम् - 1 - 28 ।।
मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ।।कुमारसम्भवम् - 1 - 29 ।।
तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ।।कुमारसम्भवम् - 1 - 30 ।।
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।।कुमारसम्भवम् - 1 - 31 ।।
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्यश्चतुरस्त्रशोभि वपुर्विभक्तं नवयौवनेन ।।कुमारसम्भवम् - 1 - 32 ।।
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रतुः तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ।।कुमारसम्भवम् - 1 - 33 ।।
सा राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धै रादित्सुभिर्नूपुरसिञ्जितानि ।।कुमारसम्भवम् - 1 - 34 ।।
वृत्तानुपूर्वे च न चातिदीर्धे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इव आस यत्नः ।।कुमारसम्भवम् - 1 - 35 ।।
नाग्रेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रुपं जातास्तदूर्वोरुपमानबाह्याः ।।कुमारसम्भवम् - 1 - 36 ।।
एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
आरोपितं यद् गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ।।कुमारसम्भवम् - 1 - 37 ।।
तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ।।कुमारसम्भवम् - 1 - 38 ।।
मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ।।कुमारसम्भवम् - 1 - 39 ।।
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्यं यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ।।कुमारसम्भवम् - 1 -40 ।।
शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ।।कुमारसम्भवम् - 1 - 41 ।।
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननात् बभूव साधारणो भूषणभूष्यभावः ।।कुमारसम्भवम् - 1 - 42 ।।
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिम् अवाप लक्ष्मीः ।।कुमारसम्भवम् - 1 - 43 ।।
पुष्पं प्रवालोपहितं यदि स्यात् मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततः अनुकुर्यात् विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।।कुमारसम्भवम् - 1 - 44 ।।
स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ।।कुमारसम्भवम् - 1 - 45 ।।
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहितं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ।।कुमारसम्भवम् - 1 - 46 ।।
तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ।।कुमारसम्भवम् - 1 - 47 ।।
लज्जा तिरश्चां यदि चेतसि स्यात् असंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युः बालप्रियत्वं शिथिलं चमर्यः ।।कुमारसम्भवम् - 1 - 48 ।।
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ।।कुमारसम्भवम् - 1 - 49 ।।
तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेश एक वधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ।।कुमारसम्भवम् - 1 - 50 ।।
गुरुः प्रगल्भेऽपि वयस्यतोऽस्याः तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोनं हि मन्त्रपूतम् अर्हन्ति तेजांस्यपराणि हव्यम् ।।कुमारसम्भवम् - 1 - 51 ।।
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽपि अवलम्बते अर्थे ।।कुमारसम्भवम् - 1 - 52 ।।
यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहः अभूत् ।।कुमारसम्भवम् - 1 - 53 ।।
स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किंचित्क्वणर्त्किन्नरम् अध्युवास ।।कुमारसम्भवम् - 1 - 54 ।।
गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ।।कुमारसम्भवम् - 1 - 55 ।।
तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथंचिद्गवयैर्विविग्नैरसोढसिंहध्वनिः उन्ननाद ।।कुमारसम्भवम् - 1 - 56 ।।
तत्राग्निमाधाय समित्समिद्धं स्वमेव मर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां केनापि कामेन तपः चचार ।।कुमारसम्भवम् - 1 - 57 ।।
अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामार्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ।।कुमारसम्भवम् - 1 - 58 ।।
प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशो अनुमेने
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।।कुमारसम्भवम् - 1 - 59 ।।
अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ।
गिरिशम् उपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ।।कुमारसम्भवम् - 1 - 60 ।।


।। इति कुमारसम्भवमहाकाव्ये प्रथमसर्गः ।।

द्वितीयसर्गः

तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ।। कुमारसम्भवम् - 2 - 1 ।।
तेषाम् आविर् अभूत् ब्रह्मा परिम्लानमुखश्रियाम् ।
सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ।। कुमारसम्भवम् - 2 - 2 ।।
अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्भिरर्थ्याभिः प्रणिपत्य उपतस्थिरे ।। कुमारसम्भवम् - 2 - 3 ।।
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ।। कुमारसम्भवम् - 2 - 4 ।।
यदमोघमपामन्तरुप्तं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ।। कुमारसम्भवम् - 2 - 5 ।।
तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
प्रलयस्थितिसर्गाणामेकः कारणतां गतः ।। कुमारसम्भवम् - 2 - 6 ।।
स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ।। कुमारसम्भवम् - 2 - 7 ।।
स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ।। कुमारसम्भवम् - 2 - 8 ।।
जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ।। कुमारसम्भवम् - 2 - 9 ।।
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ।। कुमारसम्भवम् - 2 - 10 ।।
द्रवा सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ।। कुमारसम्भवम् - 2 - 11 ।।
उद्धातः प्रणवो यासां न्यायैस्त्रिभिरुदीराणम् ।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ।। कुमारसम्भवम् - 2 - 12 ।।
त्वाम् आमनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ।। कुमारसम्भवम् - 2 - 13 ।।
त्वं पितृणामपि पिता देवानामपि देवता ।
परतोऽपि परश्चासि विधाता वेधसामपि ।। कुमारसम्भवम् - 2 - 14 ।।
त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता च असि ध्याता ध्येयं च यत्परम् ।। कुमारसम्भवम् - 2 - 15 ।।
इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ।। कुमारसम्भवम् - 2 - 16 ।।
पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
प्रवृत्तिः आसीत् शब्दानां चरितार्था चतुष्टयी ।। कुमारसम्भवम् - 2 - 17 ।।
स्वगतं स्वानधीकारान्प्रभावैरवलम्ब्य वः ।
युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ।। कुमारसम्भवम् - 2 - 18 ।।
किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा ।
हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ।। कुमारसम्भवम् - 2 - 19 ।।
प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ।। कुमारसम्भवम् - 2 - 20 ।।
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ।। कुमारसम्भवम् - 2 - 21 ।।
कुबेरस्य मनःशल्यं शंसति इव पराभवम् ।
अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ।। कुमारसम्भवम् - 2 - 22 ।।
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।
कुरुते अऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ।। कुमारसम्भवम् - 2 - 23 ।।
अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताःप्रकाशमालोकनीयताम् ।। कुमारसम्भवम् - 2 - 24 ।।
पर्याकुलत्वान्मरुतां वेगभङ्गः अनुमीयते
अम्भसामोघसंरोधः प्रतीपगमनादिव ।। कुमारसम्भवम् - 2 - 25 ।।
आवर्जितजटामौलिविलम्बिशशिकोटयः ।
रुद्राणामपि मुर्धानः क्षत हुंकारशंसिनः ।। कुमारसम्भवम् - 2 - 26 ।।
लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ।। कुमारसम्भवम् - 2 - 27 ।।
तत् ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ।।कुमारसम्भवम् - 2 - 28 ।।
ततो मन्दानिलोद्‌धूतकमलाकरशोभिना ।
गुरुं नेत्रसहस्त्रेण चोदयामास वासवः ।। कुमारसम्भवम् - 2 - 29 ।।
स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् ।
वाचस्पतिः उवाच इदं प्राञ्जलिर्जलजासनम् ।। कुमारसम्भवम् - 2 - 30 ।।
एवं यत् आत्थ भगवन्नामृष्टं नः परैः पदम् ।
प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ।। कुमारसम्भवम् - 2 - 31 ।।
भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ।। कुमारसम्भवम् - 2 - 32 ।।
पुरे तावन्तमेवास्य तनोति रविरातपम् ।
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ।। कुमारसम्भवम् - 2 - 33 ।।
सर्वाभिः सर्वदा चन्द्रस्तं कलाभिः निषेवते
आदत्ते केवलां लेखां हरचूडामणीकृताम् ।। कुमारसम्भवम् - 2 - 34 ।।
व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ।। कुमारसम्भवम् - 2 - 35 ।।
पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः ।
उद्यानपालसामान्यमृतवस्तम् उपासते ।। कुमारसम्भवम् - 2 - 36 ।।
तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
कथमप्यम्भसामन्तरानिष्पत्तेः प्रतीक्षते ।। कुमारसम्भवम् - 2 - 37 ।।
ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते ।। कुमारसम्भवम् - 2 - 38 ।।
तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः ।
अनुकूलयति इन्द्रोऽपि कल्पद्रुमविभूषणैः ।। कुमारसम्भवम् - 2 - 39 ।।
इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ।। कुमारसम्भवम् - 2 - 40 ।।
तेनामरवधूहस्तैः सदयालूनपल्लवाः ।
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ।। कुमारसम्भवम् - 2 - 41 ।।
वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
चामरैः सुरवन्दीनां वाष्पसीकरवर्षिभिः ।। कुमारसम्भवम् - 2 - 42 ।।
उत्पाट्य मेरुश्रृङ्गाणि क्षुण्णानि हरितां खुरैः ।
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ।। कुमारसम्भवम् - 2 - 43 ।।
मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम् ।
हेमाम्भोरुहसस्यानां तद्वाप्यो धाम साम्प्रतम् ।। कुमारसम्भवम् - 2 - 44 ।।
भुवनालोकनप्रीतिः स्वर्गिभिर्न अनुभूयते
खिलीभूते विमानानां तदापातभयात्पथि ।। कुमारसम्भवम् - 2 - 45 ।।
यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषताम् आच्छिनत्ति नः ।। कुमारसम्भवम् - 2 - 46 ।।
उच्चैरुच्चैःश्रवास्तेन हयरत्नम् अहारि च ।
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ।। कुमारसम्भवम् - 2 - 47 ।।
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
वीर्यवन्त्यौषधानीव विकारे सांनिपातिके ।। कुमारसम्भवम् - 2 - 48 ।।
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ।। कुमारसम्भवम् - 2 - 49 ।।
तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ।। कुमारसम्भवम् - 2 - 50 ।।
तत् इच्छामः विभो ! स्रष्टुं सेनान्यं तस्य शान्तये ।
कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ।। कुमारसम्भवम् - 2 - 51 ।।
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गौत्रभित् ।
प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम् ।। कुमारसम्भवम् - 2 - 52 ।।
वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः ।
गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ।। कुमारसम्भवम् - 2 - 53 ।।
सम्पत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम् ।
न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ।। कुमारसम्भवम् - 2 - 54 ।।
इतः स दैत्यः प्राप्तश्रीर्नेत एव अर्हति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ।। कुमारसम्भवम् - 2 - 55 ।।
वृतं तेनेदमेव प्राङ् मया चास्मैप्रतिश्रुतम् ।
वरेणशमितं लोकानलं दग्धुं तत्तपः ।। कुमारसम्भवम् - 2 - 56 ।।
संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
अंशादृते निषिक्तस्य नीललोहितरेतसः ।। कुमारसम्भवम् - 2 - 57 ।।
स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ।। कुमारसम्भवम् - 2 - 58 ।।
उमारुपेण ते यूयं संयमस्तिमितं मनः ।
शंभोः यतध्वम् आक्रष्टुमयस्कान्तेन लोहवत् ।। कुमारसम्भवम् - 2 - 59 ।।
उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् ।
सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम ।। कुमारसम्भवम् - 2 - 60 ।।
तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः ।
मोक्ष्यते सुरवन्दीनां वेणीवीर्यविभूतिभिः ।। कुमारसम्भवम् - 2 - 61 ।।
इति व्याहृत्य विबुधान्विश्वयोनिः तिरस् दधे
मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः ।। कुमारसम्भवम् - 2 - 62 ।।
तत्र निश्चित्य कन्दर्पम् अगमत् पाकशासनः ।
मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा ।। कुमारसम्भवम् - 2 - 63 ।।
अथ स ललितयोषिद्‌भ्रूलताचारुश्रृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा ।। कुमारसम्भवम् - 2 - 64 ।।


।। इति कुमारसम्भवमहाकाव्ये द्वितीयसर्गः ।।

तृतीयसर्गः

तस्मिन्मघोनस्त्रिदशान्विहाय सहस्त्रमक्ष्णां युगपत् पपात
प्रयोजनाऽपेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ।। कुमारसम्भवम् - 3 - 1 ।।
स वासवेनासनसंनिकृष्टमितो निषीद इति विसृष्टभूमिः ।
भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमते एवमेनम् ।। कुमारसम्भवम् - 3 - 2 ।।
आज्ञापय ज्ञातविशेष ! पुंसां लोकेषु यत्ते करणीयमस्ति ।
अनुग्रहं संस्मरणप्रवृत्तम् इच्छामि संवर्धितमाज्ञया ते ।। कुमारसम्भवम् - 3 - 3 ।।
केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः ।
यावत् भवति आहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ।। कुमारसम्भवम् - 3 - 4 ।।
असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः ।
बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ।। कुमारसम्भवम् - 3 - 5 ।।
अध्यापितस्योशनसापि नीतिं प्रयुक्तराग प्रणिधिद्विषस्ते ।
कस्यार्थधमौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ।। कुमारसम्भवम् - 3 - 6 ।।
कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् ।
नितम्बिनीम् इच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् ।। कुमारसम्भवम् - 3 - 7 ।।
कया असि कामिन् सुरतापराधात्पादानतः कोपनयावधूतः ।
यस्याः करिष्यामि दृढानुतापं प्रवालशाय्याशरणं शरीरम् ।। कुमारसम्भवम् - 3 - 8 ।।
प्रसीद विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारिः ।
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ।। कुमारसम्भवम् - 3 - 9 ।।
तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ।। कुमारसम्भवम् - 3 - 10 ।।
अथोरुदेशादवतार्य पादमाक्रान्तिसम्भावितपादपीठम् ।
सङ्कल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ।। कुमारसम्भवम् - 3 - 11 ।।
सर्वं सखे ! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च ।
वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साघकं च ।। कुमारसम्भवम् - 3 - 12 ।।
अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये
व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ।। कुमारसम्भवम् - 3 - 13 ।।
आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ।। कुमारसम्भवम् - 3 - 14 ।।
अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यम् उशन्ति देवाः ।
स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभू र्ब्रह्मणि योजितात्मा ।। कुमारसम्भवम् - 3 - 15 ।।
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ।। कुमारसम्भवम् - 3 - 16 ।।
गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
अन्वास्ते इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ।। कुमारसम्भवम् - 3 - 17 ।।
तद् गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव ।
अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ।। कुमारसम्भवम् - 3 - 18 ।।
तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ।। कुमारसम्भवम् - 3 - 19 ।।
सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् ।
चापेन ते कर्म न चातिहिंस्त्रमहो बत असि स्पृहणीयवीर्यः ।। कुमारसम्भवम् - 3 - 20 ।।
मधुश्च ते मन्मथ ! साहचर्यादसावनुक्तोऽपि सहाय एव ।
समीरणो नोदयिता भव इति व्यादिश्यते केन हुताशनस्य ।। कुमारसम्भवम् - 3 - 21 ।।
तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे
ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ।। कुमारसम्भवम् - 3 - 22 ।।
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः ।
अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ।। कुमारसम्भवम् - 3 - 23 ।।
तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।
सङ्कल्पयोनेरभिमानभूतमात्मानमाधाय मधुः जजृम्भे ।। कुमारसम्भवम् - 3 - 24 ।।
कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुंप्रवृत्ते समयं विलङ्घ्‌य ।
दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिश्वासमिव उत्ससर्ज ।। कुमारसम्भवम् - 3 - 25 ।।
असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
पादेन न अपैक्षत सुन्दरीणां सम्पर्कमासिञ्जितनूपुरेण ।। कुमारसम्भवम् - 3 - 26 ।।
सद्यः प्रवालोद्‌गमचारुपत्रे नीते समाप्तिं नवचूतबाणे ।
निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ।। कुमारसम्भवम् - 3 - 27 ।।
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गर्न्धतया स्म चेतः।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्र्वसृजः प्रवृत्तिः ।। कुमारसम्भवम् - 3 - 28 ।।
बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ।। कुमारसम्भवम् - 3 - 29 ।।
लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य ।
रागेण बालारुणकोमलेन चूतप्रवालोष्ठम् अलंचकार ।। कुमारसम्भवम् - 3 - 30 ।।
मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विध्नितदृष्टिपाताः ।
मदोद्धताः प्रत्यनिलं विचेरुः वनस्थलीर्मर्मरपत्रमोक्षाः ।। कुमारसम्भवम् - 3 - 31 ।।
चूताङ्कुरस्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज
मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ।। कुमारसम्भवम् - 3 - 32 ।।
हिमव्यपायाद्विशदाधराणा मापाण्डरीभूतमुखच्छवीनाम् ।
स्वेदोद्‌गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ।। कुमारसम्भवम् - 3 - 33 ।।
तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
प्रयत्नसंस्तम्भितविक्रियाणां कथंचिदीशा मनसां बभूवुः ।। कुमारसम्भवम् - 3 - 34 ।।
तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ।। कुमारसम्भवम् - 3 - 35 ।।
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीम् अकण्डूयत कृष्णसारः ।। कुमारसम्भवम् - 3 - 36 ।।
ददौ रसात्पङ्कजरेणुगन्धि गजाय गणडूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा ।। कुमारसम्भवम् - 3 - 37 ।।
गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्‌वासितपत्रलेखम् ।
पुष्पासवाघूर्णितनेत्रशेभि प्रियामुखं किंपुरुषश्च चुचुम्ब ।। कुमारसम्भवम् - 3 - 38 ।।
पर्याप्तपुष्पस्तवकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः ।
लतावधूभ्यस्तरवोऽपि अवापुः विनम्रशाखाभुजबन्धनानि ।। कुमारसम्भवम् - 3 - 39 ।।
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव
आत्मेश्वराणां नहि जातु विध्नाः समाधिभेदप्रभवो भवन्ति ।। कुमारसम्भवम् - 3 - 40 ।।
लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।
मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान् व्यनैषीत् ।। कुमारसम्भवम् - 3 - 41 ।।
निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिव अवतस्थे ।। कुमारसम्भवम् - 3 - 42 ।।
दृष्टिप्रपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणे ।
प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेः विवेश ।। कुमारसम्भवम् - 3 - 43 ।।
सदेवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ।। कुमारसम्भवम् - 3 - 44 ।।
पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ।
उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ।। कुमारसम्भवम् - 3 - 45 ।।
भुजङ्गमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ।। कुमारसम्भवम् - 3 - 46 ।।
किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ।। कुमारसम्भवम् - 3 - 47 ।।
अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् ।
अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम् ।। कुमारसम्भवम् - 3 - 48 ।।
कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः ।
मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ।। कुमारसम्भवम् - 3 - 49 ।।
मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
यमक्षरं क्षेत्रविदो विदुः तमात्मानमात्मन्यवलोकयन्तम् ।। कुमारसम्भवम् - 3 - 50 ।।
स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
अलक्षयत् साध्वससन्नहस्तः स्त्रस्तं शरं चापमपि स्वहस्तात् ।। कुमारसम्भवम् - 3 - 51 ।।
निर्वाणभूयिष्ठमथास्त वीर्यं संधुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभ्याम् अदृश्यत स्थावरराजकन्या ।। कुमारसम्भवम् - 3 - 52 ।।
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती ।। कुमारसम्भवम् - 3 - 53 ।।
आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ।। कुमारसम्भवम् - 3 - 54 ।।
स्त्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसर दामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण मौर्वी द्वितीयामिव कार्मुकस्य ।। कुमारसम्भवम् - 3 - 55 ।।
सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
प्रतिक्षणं सम्भ्रमलोलदृष्टिर्लिलारविन्देन निवारयन्ती ।। कुमारसम्भवम् - 3 - 56 ।।
तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनः आशशंसे ।। कुमारसम्भवम् - 3 - 57 ।।
भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
योगात्स चान्तः परमात्मसंज्ञं दृष्ट्‌वा परं ज्योतिः उपारराम ।। कुमारसम्भवम् - 3 - 58 ।।
ततो भुजङ्गाधिपतेः फणाग्रैरधः कथंचिद्‌धृतभूमिभागः ।
शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ।। कुमारसम्भवम् - 3 - 59 ।।
तस्मै शशंस प्रणिपतद्य नन्दी शुश्रूषया शैलसुतामुपेताम् ।
प्रवेशयामास च भर्तुरेनां भ्रुक्षेपमात्रानुमतप्रवेशाम् ।। कुमारसम्भवम् - 3 - 60 ।।
तस्याः सखीभ्यां प्रणीपातपूर्वं स्वहस्तलूनः शिशिराऽत्ययस्य ।
व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ।। कुमारसम्भवम् - 3 - 61 ।।
उमापि नीलालकमध्यशोभि विस्त्रंसन्ती नवकर्णिकारम् ।
चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ।। कुमारसम्भवम् - 3 - 62 ।।
अनन्यभाजं पतिम् आप्नुहि इति सा तथ्यमेवाभिहिता भवेन ।
न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम् ।। कुमारसम्भवम् - 3 - 63 ।।
कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः ।
उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुः आममर्श ।। कुमारसम्भवम् - 3 - 64 ।।
अथ उपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करबीजमालाम् ।। कुमारसम्भवम् - 3 - 65 ।।
प्रतिग्रहीतुं प्रणयिप्रियत्वातत्रिलोचनस्ताम् उपचक्रमे च ।
संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ।। कुमारसम्भवम् - 3 - 66 ।।
हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।। कुमारसम्भवम् - 3 - 67 ।।
विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्‌बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ।। कुमारसम्भवम् - 3 - 68 ।।
अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्‌ बलवन्निगृह्य ।
हेतुं स्वचेतो विकृतेर्दिदृक्षुदिशामुपान्तेषु ससर्ज दृष्टिम् ।। कुमारसम्भवम् - 3 - 69 ।।
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।। कुमारसम्भवम् - 3 - 70 ।।
तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ।। कुमारसम्भवम् - 3 - 71 ।।
क्रोधं प्रभो ! संहर संहर इति यावद्‌गिरः खे मरुतां चरन्ति
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।। कुमारसम्भवम् - 3 - 72 ।।
तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिः बभूव ।। कुमारसम्भवम् - 3 - 73 ।।
तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
स्त्रीसंनिकर्षं परिहर्तुमिच्छन् अन्तर्दधे भूतपतिः सभूतः ।। कुमारसम्भवम् - 3 - 74 ।।
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित् ।। कुमारसम्भवम् - 3 - 75 ।।
सपदि मकुलिताक्षीं रुद्रसंरम्भभीत्या दुहीतरमनुकम्प्यामद्रिरादाय दोर्भ्यम् ।
सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां प्रतिपथगतिः आसीत् वेगदीर्घीकृताङ्गः ।। कुमारसम्भवम् - 3 - 76 ।।


।। इति कुमारसम्भवमहाकाव्ये तृतीयसर्गः ।।

चतुर्थसर्गः

अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ।। कुमारसम्भवम् - 4 - 1 ।।
अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।
विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्त दर्शनम् ।। कुमारसम्भवम् - 4 - 2 ।।
अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ।। कुमारसम्भवम् - 4 - 3 ।।
अथ सा पुनरेव विह्वला वसुधालिङ्गन धूसरस्तनी ।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ।। कुमारसम्भवम् - 4 - 4 ।।
उपमानम् अभूत् विलासिनां करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ।। कुमारसम्भवम् - 4 - 5 ।।
क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
नलिनीं क्षतसेतुबन्धनो जलसङ्घात इव असि विद्रुतः ।। कुमारसम्भवम् - 4 - 6 ।।
कृतवान् असि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ।। कुमारसम्भवम् - 4 - 7 ।।
स्मरसि स्मर ! मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् ।
च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ।। कुमारसम्भवम् - 4 - 8 ।।
हृदये वससि इति मत्प्रियं यद् अवोचः तद् अवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ? ।। कुमारसम्भवम् - 4 - 9 ।।
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ।। कुमारसम्भवम् - 4 - 10 ।।
रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।
वसतिं प्रिय ! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ।। कुमारसम्भवम् - 4 - 11 ।।
नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे पदे ।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ।। कुमारसम्भवम् - 4 - 12 ।।
अबगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग ! मोक्ष्यति ।। कुमारसम्भवम् - 4 - 13 ।।
हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
वद सम्प्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ।। कुमारसम्भवम् - 4 - 14 ।।
अलिपङ्‌क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
विरुतैः करुणस्वनैरियं गुरुशोकाम् अनुरोदिति इव माम् ।। कुमारसम्भवम् - 4 - 15 ।।
प्रतिपद्य मनोहरं वपुः पुनरपि आदिश तावदुत्थितः ।
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ।। कुमारसम्भवम् - 4 - 16 ।।
शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
सुरतानि च तानि ते रहः स्मर ! संस्मृत्य न शान्तिः अस्ति मे ।। कुमारसम्भवम् - 4 - 17 ।।
रचितं रतिपण्डित ! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ।। कुमारसम्भवम् - 4 - 18 ।।
बिबुधैः असि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागम् एहि मे ।। कुमारसम्भवम् - 4 - 19 ।।
अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
चतुरैः सुरकामिनीजनैः प्रिय ! यावन्न विलोभ्यसे दिवि ।। कुमारसम्भवम् - 4 - 20 ।।
मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
वचनीयमिदं व्यवस्थितं रमण ! त्वाम् अनुयामि यद्यपि ।। कुमारसम्भवम् - 4 - 21 ।।
क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
सममेव गतो असि अतर्कितां गतिमङ्गेन च जीवितेन च ।। कुमारसम्भवम् - 4 - 22 ।।
ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ।। कुमारसम्भवम् - 4 - 23 ।।
क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्‌गतां गतिम् ? ।। कुमारसम्भवम् - 4 - 24 ।।
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवाहतः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानम् अदर्शयत् पुरः ।। कुमारसम्भवम् - 4 - 25 ।।
तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च ।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिव उपजायते ।। कुमारसम्भवम् - 4 - 26 ।।
इति चैनम् उवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् ?।
तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ।। कुमारसम्भवम् - 4 - 27 ।।
अयि सम्प्रति देहि दर्शनं स्मर ! पर्युत्सुक एष माधवः ।
दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ।। कुमारसम्भवम् - 4 - 28 ।।
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ।। कुमारसम्भवम् - 4 - 29 ।।
अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव ।
विसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ।। कुमारसम्भवम् - 4 - 30 ।।
विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता ।
अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ।। कुमारसम्भवम् - 4 - 31 ।।
तदिदं क्रियताम् अनन्तरं भवता बन्धुजनप्रयोजनम् ।
विधुरां ज्वलनातिसर्जनान्ननु ! मां प्रापय पत्युरन्तिकम् ।। कुमारसम्भवम् - 4 - 32 ।।
शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ।। कुमारसम्भवम् - 4 - 33 ।।
अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ।। कुमारसम्भवम् - 4 - 34 ।।
कुसुमास्तरणे सहायतां बहुशाः सौम्य गतस्त्वमावयोः ।
कुरु सम्प्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ।। कुमारसम्भवम् - 4 - 35 ।।
तदनु ज्वलनं मदर्पितं त्वरयेः दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः क्षणमपि उत्सहते न मां विना ।। कुमारसम्भवम् - 4 - 36 ।।
इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ।। कुमारसम्भवम् - 4 - 37 ।।
परलोकविधौ च माघवः स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमक्षरीः प्रियचूतप्रसवो हि ते सखा ।। कुमारसम्भवम् - 4 - 38 ।।
इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिव अन्वकम्पयत् ।। कुमारसम्भवम् - 4 - 39 ।।
कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद् भविष्यति
शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ।। कुमारसम्भवम् - 4 - 40 ।।
अभिलाषमुदीरितेन्द्रियः स्वसुतायाम् अकरोत् प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतद् अन्वभूत् ।। कुमारसम्भवम् - 4 - 41 ।।
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ।। कुमारसम्भवम् - 4 - 42 ।।
इति च आह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।
अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ।। कुमारसम्भवम् - 4 - 43 ।।
तदिदं परिरक्ष शोभने ! भवितव्यप्रियसङ्गमं वपुः ।
रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी ।। कुमारसम्भवम् - 4 - 44 ।।
इत्थं रतेः किमपि भूतमदृश्यरुपं मन्दीचकार मरणाव्यवसायबुद्धिम् ।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनाम् आश्वासयत् सुचरितार्थपदैर्वचोभिः ।। कुमारसम्भवम् - 4 - 45 ।।
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयां बभूव
शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ।। कुमारसम्भवम् - 4 - 46 ।।


।। इति कुमारसम्भवमहाकाव्ये चतुर्थसर्गः ।।

पञ्चमसर्गः

तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।
निनिन्द रुपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ।। कुमारसम्भवम् - 5 - 1 ।।
इयेष सा कर्तुमबन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ।। कुमारसम्भवम् - 5 - 2 ।।
निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।
उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ।। कुमारसम्भवम् - 5 - 3 ।।
मनीषिताः सन्ति गृहेषु दैवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पततत्त्रिणः ।। कुमारसम्भवम् - 5 - 4 ।।
इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् ।
क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ।। कुमारसम्भवम् - 5 - 5 ।।
कदाचिदासन्नसखीमुखेन मनोरथज्ञं पितरं मनस्विनी ।
अयाचत अरण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ।। कुमारसम्भवम् - 5 - 6 ।।
अथानुरुपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ।। कुमारसम्भवम् - 5 - 7 ।।
विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ।। कुमारसम्भवम् - 5 - 8 ।।
यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवम् अभूत् तदाननम् ।
न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ।। कुमारसम्भवम् - 5 - 9 ।।
प्रतिक्षणं सा कृतरोमविक्रिया व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्वनिबद्धया तया सहागमस्या रसनागुणास्पदम् ।। कुमारसम्भवम् - 5 - 10 ।।
विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।। कुमारसम्भवम् - 5 - 11 ।।
महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते
अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ।। कुमारसम्भवम् - 5 - 12 ।।
पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ।। कुमारसम्भवम् - 5 - 13 ।।
अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैः व्यवर्धयत्
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यम् अपाकरिष्यति ।। कुमारसम्भवम् - 5 - 14 ।।
अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाम् अमिमीत लोचने ।। कुमारसम्भवम् - 5 - 15 ।।
कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् ।
दिदृक्षवस्तामृषयो अभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते ।। कुमारसम्भवम् - 5 - 16 ।।
विरोधिसत्वोज्झ्तिपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि ।
नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तच्च बभूव पावनम् ।। कुमारसम्भवम् - 5 - 17 ।।
यदा फलं पूर्वतपःसमाधिना न तावता लभ्यम् अमंस्त काङ्क्षितम् ।
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ।। कुमारसम्भवम् - 5 - 18 ।।
क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत
ध्रुवं वपुः कञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ।। कुमारसम्भवम् - 5 - 19 ।।
शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारम् ऐक्षत ।। कुमारसम्भवम् - 5 - 20 ।।
तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ।। कुमारसम्भवम् - 5 - 21 ।।
अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः ।
बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ।। कुमारसम्भवम् - 5 - 22 ।।
निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा ।
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणम् अमुञ्चत् ऊर्ध्वगम् ।। कुमारसम्भवम् - 5 - 23 ।।
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ।। कुमारसम्भवम् - 5 - 24 ।।
शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ।
व्यलोकयन् उन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ।।कुमारसम्भवम् - 5 - 25 ।।
निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा ।
परस्पराक्रन्दिनि चक्रवाकयोः पुरा वियुक्ते मिथुने कृपावती ।। कुमारसम्भवम् - 5 - 26 ।।
मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्त्रशोभिना ।
तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिव अकरोत् अपाम् ।। कुमारसम्भवम् - 5 - 27 ।।
स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां वदन्ति अपर्णेति च तां पुराविदः ।। कुमारसम्भवम् - 5 - 28 ।।
मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधः चकार सा ।। कुमारसम्भवम् - 5 - 29 ।।
अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमे यथा ।। कुमारसम्भवम् - 5 - 30 ।।
तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ।। कुमारसम्भवम् - 5 - 31 ।।
विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ।। कुमारसम्भवम् - 5 - 32 ।।
अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ।। कुमारसम्भवम् - 5 - 33 ।।
अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते तुलां यद् आरोहति दन्तवाससा ।। कुमारसम्भवम् - 5 - 34 ।।
अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।
य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ।। कुमारसम्भवम् - 5 - 35 ।।
यत् उच्यते पार्वति ! पापवृत्तये न रुपमित्यव्यभिचारि तद्वचः ।
तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशातां गतम् ।। कुमारसम्भवम् - 5 - 36 ।।
विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्युतैः ।
यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ।। कुमारसम्भवम् - 5 - 37 ।।
अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ! ।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ।। कुमारसम्भवम् - 5 - 38 ।।
प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुम् अर्हसि
यतः सतां संनतगात्रि ! सङ्गतं मनीषिभिः साप्तपदीनम् उच्यते ।। कुमारसम्भवम् - 5 - 39 ।।
अतोत्र किञ्चिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः ।
अयं जनः प्रष्टुमनास्तपोधने ! न चेद्रहस्यं प्रतिवक्तुम् अर्हसि ।। कुमारसम्भवम् - 5 - 40 ।।
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
अमृग्यमैश्र्वर्यसुखं नवं वयस्तपःफलं स्यात् किमतः परं वद ।। कुमारसम्भवम् - 5 - 41 ।।
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी ।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि ! त्वयि ।। कुमारसम्भवम् - 5 - 42 ।।
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु ! कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ।। कुमारसम्भवम् - 5 - 43 ।।
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ।। कुमारसम्भवम् - 5 - 44 ।।
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः ।
अथोपयन्तारमलं समाधिना न रत्नम् अन्विष्यति मृग्यते हि तत् ।। कुमारसम्भवम् - 5 - 45 ।।
निविदेतं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते
दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ।। कुमारसम्भवम् - 5 - 46 ।।
अहो! स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ।। कुमारसम्भवम् - 5 - 47 ।।
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टबिभूषणास्पदाम् ।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ।। कुमारसम्भवम् - 5 - 48 ।।
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्च तुरावलोकिनः ।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ।। कुमारसम्भवम् - 5 - 49 ।।
कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसञ्चितं तपः ।
तदर्धभागेन लभस्व काङ्क्षितं वरं तम् इच्छामि च साधु वेदितुम् ।। कुमारसम्भवम् - 5 - 50 ।।
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रम् ऐक्षत ।। कुमारसम्भवम् - 5 - 51 ।।
सखी तदीया तम् उवाच वर्णिनं निबोध साधो ! तव चेत्कुतूहलम् ।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ।। कुमारसम्भवम् - 5 - 52 ।।
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी ।
अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुम् इच्छति ।। कुमारसम्भवम् - 5 - 53 ।।
असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः ।
इमां हृदि व्यायतपातम् अक्षिणोत् विशीर्णमूर्तेरपि पुष्पधन्वनः ।। कुमारसम्भवम् - 5 - 54 ।।
तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ।। कुमारसम्भवम् - 5 - 55 ।।
उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् ।
अनेकशः किंनरराजकन्यका वनान्तसङ्गीतसखीः अरोदयत् ।। कुमारसम्भवम् - 5 - 56 ।।
त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत
क्व नीलकण्ठ ! व्रजसि इत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ।। कुमारसम्भवम् - 5 - 57 ।।
यदा बुधैः सर्वगतस्त्वम् उच्यसेवेत्सि भावस्थमिमं कथं जनम् ।
इति स्वहस्तोल्लिखितश्च मुग्धया रहसि उपालभ्यत चन्द्रशेखरः ।। कुमारसम्भवम् - 5 - 58 ।।
यदा च तस्याधिगमे जगत्पतेः अपश्यत् अन्यं न विधिं विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ।। कुमारसम्भवम् - 5 - 59 ।।
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु दृष्टमेष्वपि ।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ।। कुमारसम्भवम् - 5 - 60 ।।
वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्त्रोत्तरमीक्षितामिमाम् ।
तपःकृशाम् अभ्युपपत्स्यते सखी वृषेव सीतां तदवग्रहक्षताम् ।। कुमारसम्भवम् - 5 - 61 ।।
अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
अयीदमेवं परिहास इत्युमाम् अपृच्छत् अव्यञ्जितहर्षलक्षणः ।। कुमारसम्भवम् - 5 - 62 ।।
अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।
कथञ्चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवाक् अभाषत ।। कुमारसम्भवम् - 5 - 63 ।।
यथा श्रुतं वेदविदां वर ! त्वया जनोयमुच्चैःपदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ।। कुमारसम्भवम् - 5 - 64 ।।
अथ आह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृतिं न च कर्तुम् उत्सहे ।। कुमारसम्भवम् - 5 - 65 ।।
अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ।। कुमारसम्भवम् - 5 - 66 ।।
त्वमेव तावत् परिचिन्तय स्वयं कदाचिदेते यदि योगम् अर्हतः
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ।। कुमारसम्भवम् - 5 - 67 ।।
चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तव अनुमन्यते
अलक्तकाङ्कानि पदानि पादयोर्विकोर्णकेशासु परेतभूमिषु ।। कुमारसम्भवम् - 5 - 68 ।।
अयुक्तरुपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ।। कुमारसम्भवम् - 5 - 69 ।।
इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ।। कुमारसम्भवम् - 5 - 70 ।।
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ।। कुमारसम्भवम् - 5 - 71 ।।
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि ! मृग्यते तद् अस्ति किं व्यस्तमपि त्रिलोचने ? ।। कुमारसम्भवम् - 5 - 72 ।।
निवर्तय अस्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा ?।
अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ।। कुमारसम्भवम् - 5 - 73 ।।
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।
विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ।। कुमारसम्भवम् - 5 - 74 ।।
उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवम् आत्थ माम् ।
अलोकसामन्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ।। कुमारसम्भवम् - 5 - 75 ।।
विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ? ।। कुमारसम्भवम् - 5 - 76 ।।
अकिञ्चनः सन्प्रभवः स सम्पदां त्रिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इति उदीर्यतेसन्ति याथार्थ्यविदः पिनाकिनः ।। कुमारसम्भवम् - 5 - 77 ।।
विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
कपालि वा स्यात् अथवेन्दुशेखरं न विश्वमूर्तेः अवधार्यते वपुः ।। कुमारसम्भवम् - 5 - 78 ।।
तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ।। कुमारसम्भवम् - 5 - 79 ।।
असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।
करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ।। कुमारसम्भवम् - 5 - 80 ।।
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यम् आमनन्ति आत्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ? ।। कुमारसम्भवम् - 5 - 81 ।।
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषम् अस्तु सः ।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयम् ईक्षते ।। कुमारसम्भवम् - 5 - 82 ।।
निवार्यताम् आलि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतो अपभाषते श्रुणोति तस्मादपि यः स पापभाक् ।। कुमारसम्भवम् - 5 - 83 ।।
इतो गमिष्यामि अथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
स्वरुपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ।। कुमारसम्भवम् - 5 - 84 ।।
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौतस्थौ ।। कुमारसम्भवम् - 5 - 85 ।।
अद्य प्रभृत्यवनताङ्गि ! तव अस्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय सा नियमजं क्लमम् उत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ।। कुमारसम्भवम् - 5 - 86 ।।


।। इति कुमारसम्भवमहाकाव्ये पञ्चमसर्गः ।।

षष्ठसर्गः

अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् ।
दाता मे भूभृतां नाथः प्रमाणी क्रियताम् इति ।। कुमारसम्भवम् - 6 - 1 ।।
तया व्याहृतसन्देशा सा बभौ निभृता प्रिये ।
चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी ।। कुमारसम्भवम् - 6 - 2 ।।
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ।। कुमारसम्भवम् - 6 - 3 ।।
ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः ।
सारुन्धतीकाः सपदि प्रादुः आसन् पुरः प्रभोः ।। कुमारसम्भवम् - 6 - 4 ।।
आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु ।
व्योमगङ्गाप्रवाहेषु दिङ्नागमदगन्धिषु ।। कुमारसम्भवम् - 6 - 5 ।।
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः ।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ।। कुमारसम्भवम् - 6 - 6 ।।
अधःप्रस्थापिताश्वेन समावर्जितकेतुना ।
सहस्ररश्मिना साक्षात्सप्रणाममुदीक्षिताः ।। कुमारसम्भवम् - 6 - 7 ।।
आसक्तबाहुलतया सार्धमुद्धृतया भुवा ।
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ।। कुमारसम्भवम् - 6 - 8 ।।
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ।। कुमारसम्भवम् - 6 - 9 ।।
प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ।। कुमारसम्भवम् - 6 - 10 ।।
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
साक्षादिव तपःसिद्धिः बभासे बह्वरुन्धती ।। कुमारसम्भवम् - 6 - 11 ।।
तामगौरवभेदेन मुनींश्च अपश्यत् ईश्वरः ।
स्त्रीपुमानत्यनास्थैषा वृत्तं हि महितं सताम् ।। कुमारसम्भवम् - 6 - 12 ।।
तद्दर्शनात् अभूत् शम्भोर्भूयान्दारार्थमादरः ।
क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ।। कुमारसम्भवम् - 6 - 13 ।।
धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।
पूर्वापराधभीतस्य कामस्योच्छ्वसितं मनः ।। कुमारसम्भवम् - 6 - 14 ।।
अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
इदम् ऊचुः अनूचानाः प्रीतिकण्टकितत्वचः ।। कुमारसम्भवम् - 6 - 15 ।।
यद् ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ।। कुमारसम्भवम् - 6 - 16 ।।
यदध्यक्षेण जगतां वयमारोपितास्त्वया ।
मनोरथस्याविषयं मनोविषयमात्मनः ।। कुमारसम्भवम् - 6 - 17 ।।
यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः ।
किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ।। कुमारसम्भवम् - 6 - 18 ।।
सत्यमर्काच्च सोमाच्च परम् अध्यास्महे पदम् ।
अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव ।। कुमारसम्भवम् - 6 - 19 ।।
त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम् ।
प्रायः प्रत्ययम आधत्ते स्वगुणेषूत्तमादरः ।। कुमारसम्भवम् - 6 - 20 ।।
या नः प्रीतिर्विरूपाक्ष ! त्वदनुध्यानसम्भवा ।
सा किम् आवेद्यते तुभ्यमन्तरात्मा असि देहिनाम् ।। कुमारसम्भवम् - 6 - 21 ।।
साक्षाद्दृष्टः असि न पुनः विद्म स्त्वां वयमञ्जसा ।
प्रसीद कथय आत्मानं न धियां पथि वर्तसे ।। कुमारसम्भवम् - 6 - 22 ।।
किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् ।
अथ विश्वस्य संहर्ता भागाः कतम एष ते ।। कुमारसम्भवम् - 6 - 23 ।।
अथवा सुमहत्येषा प्रार्थना देव ! तिष्ठतु
चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ।। कुमारसम्भवम् - 6 - 24 ।।
अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः ।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ।। कुमारसम्भवम् - 6 - 25 ।।
विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः ।
ननु मूर्तिभिरष्टाभिरित्थम्भूतो अस्मि सूचितः ।। कुमारसम्भवम् - 6 - 26 ।।
सोऽहं तृष्णातुरैर्वृर्ष्टिंविद्युत्वानिव चातकैः ।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ।। कुमारसम्भवम् - 6 - 27 ।।
अत आहर्तुम् इच्छामि पार्वतीमात्मजन्मने ।
उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ।। कुमारसम्भवम् - 6 - 28 ।।
तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः ।
विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ।। कुमारसम्भवम् - 6 - 29 ।।
उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
तेन योजितसम्बन्धं वित्त मामप्यवञ्चितम् ।। कुमारसम्भवम् - 6 - 30 ।।
एवं वाच्यः स कन्यार्थमिति वो न उपदिश्यते
भबत्प्रणीतमाचारम् आमनन्ति हि साधवः ।। कुमारसम्भवम् - 6 - 31 ।।
आर्याप्यरुन्धती तत्र व्यापारं कर्तुम् अर्हति
प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ।। कुमारसम्भवम् - 6 - 32 ।।
तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
महाकोशीप्रपातेऽस्मिन्सङ्गमः पुनरेव नः ।। कुमारसम्भवम् - 6 - 33 ।।
तस्मिन्संयमिनामाद्ये जाते परिणयोन्मुखे ।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ।। कुमारसम्भवम् - 6 - 34 ।।
ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
भगवानपि सम्प्राप्तः प्रथमोद्दिष्टमास्पदम् ।। कुमारसम्भवम् - 6 - 35 ।।
ते चाकाशमसिश्याममुत्पत्य परमर्षयः ।
आसेदुः ओषधिप्रस्थं मनसा समरंहसः ।। कुमारसम्भवम् - 6 - 36 ।।
अलकामतिवाह्यैव वसतिं वसुसम्पदाम् ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोप निवेशितम् ।। कुमारसम्भवम् - 6 - 37 ।।
गङ्गास्रोतःपरिक्षिप्तं वप्रान्तर्ज्वलितौषदि ।
बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ।। कुमारसम्भवम् - 6 - 38 ।।
जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
यक्षाः किपुरुषाः पौरा योषितो वनदेवताः ।। कुमारसम्भवम् - 6 - 39 ।।
शिखरासक्तमेघानां व्यज्यन्ते यत्र वेश्मनाम् ।
अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः ।। कुमारसम्भवम् - 6 - 40 ।।
यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः ।
गृहयन्त्रपताकाश्रीरपौरादरनर्मिता ।। कुमारसम्भवम् - 6 - 41 ।।
यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु ।
ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्ति उपहारताम् ।। कुमारसम्भवम् - 6 - 42 ।।
यत्रौपधिप्रकाशेन नक्तं दर्शितसञ्चराः ।
अनभिज्ञास्तमिस्त्राणां दुर्दिनेष्वभिसारिकाः ।। कुमारसम्भवम् - 6 - 43 ।।
यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात् ।
रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ।। कुमारसम्भवम् - 6 - 44 ।।
भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः ।
यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ।। कुमारसम्भवम् - 6 - 45 ।।
सन्तानकतरुच्छायासुप्तविद्याधराध्वगम् ।
यस्य चोपवनं बाह्यं गन्धवद् गन्धमादनम् ।। कुमारसम्भवम् - 6 - 46 ।।
अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।
स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ।। कुमारसम्भवम् - 6 - 47 ।।
ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः ।
अवतेरुः जटाभारैर्लिखितानलनिश्चलैः ।। कुमारसम्भवम् - 6 - 48 ।।
गगनादवतीर्णा सा यथावृद्धपुरःसरा ।
तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ।। कुमारसम्भवम् - 6 - 49 ।।
तानर्घ्यानर्घ्यमादाय दूरात् प्रत्युद्ययौ गिरिः ।
नमयन्सारगुरुभिः पादन्यासैर्वसुन्धराम् ।। कुमारसम्भवम् - 6 - 50 ।।
धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः ।
प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ।। कुमारसम्भवम् - 6 - 51 ।।
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।
स तैः आक्रमयामास शुद्धान्तं शुद्धकर्मभिः ।। कुमारसम्भवम् - 6 - 52 ।।
तत्र वेत्रासनासीनान्कृतासनपरिग्रहः ।
इति उवाच ईश्वरान्वाचं प्राञ्जलिर्भूधरेश्वरः ।। कुमारसम्भवम् - 6 - 53 ।।
अपमेघोदयं वर्षमदृष्टकुसुमं फलम् ।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ।। कुमारसम्भवम् - 6 - 54 ।।
मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् ।
भूमेर्दिवमिवारुढं मन्ये भवदनुग्रहात् ।। कुमारसम्भवम् - 6 - 55 ।।
अद्यप्रभृति भूतानामधिगम्यो अस्मि शुद्धये ।
यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते ।। कुमारसम्भवम् - 6 - 56 ।।
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ! ।
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। कुमारसम्भवम् - 6 - 57 ।।
जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ।। कुमारसम्भवम् - 6 - 58 ।।
भवत्सम्भावनोत्थाय परितोषाय मूर्च्छते ।
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ।। कुमारसम्भवम् - 6 - 59 ।।
न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।
अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ।। कुमारसम्भवम् - 6 - 60 ।।
कर्तव्यं वो न पश्यामि स्यात् चेत्किं न उपपद्यते
मन्ये मत्पावनायैव प्रस्थानं भवतामिह ।। कुमारसम्भवम् - 6 - 61 ।।
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुम् अर्हथ
विनियोगप्रसादा हि किंकराः प्रभविष्णुषु ।। कुमारसम्भवम् - 6 - 62 ।।
एते वयममी दाराःकन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ।। कुमारसम्भवम् - 6 - 63 ।।
इत्यूचिवांस्तमेवार्थं गुहामुखविसार्पिणा ।
द्विरिव प्रतिशब्देन व्याजहार हिमालयः ।। कुमारसम्भवम् - 6 - 64 ।।
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु ।
ऋषयो नोदयामासुः प्रत्युवाच स भूधरम् ।। कुमारसम्भवम् - 6 - 65 ।।
उपपन्नमिदं सर्वमतः परमपि त्वयि ।
मनसः शिखराणां च सदृशी ते समुन्नतिः ।। कुमारसम्भवम् - 6 - 66 ।।
स्थाने त्वां स्थावरात्मानं विष्णुम् आहुः तथाहि ते ।
चराचराणां भूतानां कुक्षिराधारतां गतः ।। कुमारसम्भवम् - 6 - 67 ।।
गाम् अधास्यत् कथं नागो मृणालमृदुभिः फणैः ।
आरसातलमूलात्त्वमवालम्बिष्यथा न चेत् ।। कुमारसम्भवम् - 6 - 68 ।।
अच्छिन्नामलसन्तानाः समुद्रोर्म्यनिवारिताः ।
पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ।। कुमारसम्भवम् - 6 - 69 ।।
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः ।
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ।। कुमारसम्भवम् - 6 - 70 ।।
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः ।
त्रिविक्रमोद्यतस्य आसीत् तु स्वाभाविकस्तव ।। कुमारसम्भवम् - 6 - 71 ।।
यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया ।
उच्चैर्हिरण्मयं श्रृङ्गं सुमेरोर्वितथीकृतम् ।। कुमारसम्भवम् - 6 - 72 ।।
काठिन्यं स्थावरे काये भवता सर्वमर्पितम् ।
इदं तु ते भक्तिनम्रं सतामाराधनं वपुः ।। कुमारसम्भवम् - 6 - 73 ।।
तदागमनकार्यं नः श्रृणु कार्यं तवैव तत् ।
श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ।। कुमारसम्भवम् - 6 - 74 ।।
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् ।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ।। कुमारसम्भवम् - 6 - 75 ।।
कलितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मभिः ।
येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ।। कुमारसम्भवम् - 6 - 76 ।।
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।
अनावृत्तभयं यस्य पदम् आहुः मनीषिणः ।। कुमारसम्भवम् - 6 - 77 ।।
स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम् ।
वृणुते वरदः शंभुरस्मत्सङ्क्रामितैः पदैः ।। कुमारसम्भवम् - 6 - 78 ।।
तमर्थमिव भारत्या सुतया योक्तुम् अर्हसि
अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ।। कुमारसम्भवम् - 6 - 79 ।।
यावन्त्येतानि भूतानि स्थावराणि चराणि च ।
मातरं कल्पयन्तु नामीशो हि जगतः पिता ।। कुमारसम्भवम् - 6 - 80 ।।
प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
चरणौ रञ्जयन्तु अस्याश्चूडामणिमरीचिभिः ।। कुमारसम्भवम् - 6 - 81 ।।
उमा वधूर्भवान्दातायाचितार इमे वयम् ।
वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः।।कुमारसम्भवम् - 6 - 82 ।।
अस्तोतुः स्तूयमानस्यवन्द्यस्यानन्यवन्दिनः ।
सुतासम्बन्धविधिना भव विश्वगुरोर्गुरुः ।। कुमारसम्भवम् - 6 - 83 ।।
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ।। कुमारसम्भवम् - 6 - 84 ।।
शैलः सम्पूर्णकामोऽपि मेनामुखम् उदैक्षत
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ।। कुमारसम्भवम् - 6 - 85 ।।
मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् ।
भवन्ति अव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ।। कुमारसम्भवम् - 6 - 86 ।।
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या बिमृश्य सः ।
आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ।। कुमारसम्भवम् - 6 - 87 ।।
एहि विश्वात्मने वत्से ! भिक्षा असि परिकल्पिता ।
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ।। कुमारसम्भवम् - 6 - 88 ।।
एतावदुक्त्वा तनयामृषीन् आह महीधरः ।
इयं नमति वः सर्वास्त्रिलोचनवधूरिति ।। कुमारसम्भवम् - 6 - 89 ।।
ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः ।
आशीर्भिः एधयामासुः पुरःपाकाभिरम्बिकाम् ।। कुमारसम्भवम् - 6 - 90 ।।
तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।
अङ्कम् आरोपयामास लज्जमानामरुन्धती ।। कुमारसम्भवम् - 6 - 91 ।।
तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।
वरस्यानन्यपूर्वस्य विशोकाम् अकरोद् गुणैः ।। कुमारसम्भवम् - 6 - 92 ।।
वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना ।
ते त्र्यहादूर्ध्वमाख्याय चेरुः चीरपरिग्रहाः ।। कुमारसम्भवम् - 6 - 93 ।।
ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खम् उद्ययुः ।। कुमारसम्भवम् - 6 - 94 ।।
पशुपतिरपि तान्यहानि कृच्छ्रात् अगमयत् अद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युः विभुमपि तं यदमी स्पृशन्ति भावाः ।। कुमारसम्भवम् - 6 - 95 ।।


।। इति कुमारसम्भवमहाकाव्ये षष्ठसर्गः ।।

सप्तमसर्गः

अथोषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिम् अन्वतिष्ठत् ।। कुमारसम्भवम् - 7 - 1 ।।
वैवाहिकैः कौतुकसंविधानैर्गृहेगृहे व्यग्रपुरन्ध्रिवर्गम् ।
आसीत् पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ।। कुमारसम्भवम् - 7 - 2 ।।
सन्तानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् ।
भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इव आबभासे ।। कुमारसम्भवम् - 7 - 3 ।।
एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोछ्वसितं बभूव ।। कुमारसम्भवम् - 7 - 4 ।।
अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त ।
सम्बन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ।। कुमारसम्भवम् - 7 - 5 ।।
मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरीरे प्रतिकर्म चक्रुः बन्धुस्त्रियो याः पतिपुत्रवत्यः ।। कुमारसम्भवम् - 7 - 6 ।।
सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलञ्चकार ।। कुमारसम्भवम् - 7 - 7 ।।
बभौ च सम्पर्कमुपेत्य बाला नवेव दीक्षाविधिसायकेन ।
करेण भानोर्बहुलावसाने सन्धुक्ष्यमाणेव शशाङ्करेखा ।। कुमारसम्भवम् - 7 - 8 ।।
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् ।
वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ।। कुमारसम्भवम् - 7 - 9 ।।
विन्यस्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे ।
आवर्जिताष्टापदकुम्भतोयैः सतूर्यमेनां स्नपयाम्बभूवुः ।। कुमारसम्भवम् - 7 - 10 ।।
सा मङ्गलस्नानविशुद्धगात्री गुहीतपत्युद्गमनीयवस्त्रा ।
निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ।। कुमारसम्भवम् - 7 - 11 ।।
तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः परिगृह्य निन्ये क्लृप्तासनं कौतुकवेदिमध्यम् ।। कुमारसम्भवम् - 7 - 12 ।।
तां प्रङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाघने संनिहितेऽपि नार्यः ।। कुमारसम्भवम् - 7 - 13 ।।
धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् ।
पर्याक्षिपत् काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ।। कुमारसम्भवम् - 7 - 14 ।।
विन्यस्तशुक्लागुरु चक्रुः अङ्गं गोरोचनापत्रविभक्तमस्याः ।
सा चक्रवाकाङिकितसैकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ।। कुमारसम्भवम् - 7 - 15 ।।
लग्नद्विरेफं परिभूय पद्मं स0मेघलेखं शशिनश्च विम्बम् ।
तदाननश्रीरलकैः प्रसिद्धैः चिच्छेद सादृश्यकथाप्रसङ्गम् ।। कुमारसम्भवम् - 7 - 16 ।।
कर्णार्पितो लोध्रकषायरुक्षे गोरोचनाक्षेपनितान्तगौरे ।
तस्याः कपोले परभागलाभाद् बबन्ध चक्षूँषि यवप्ररोहः ।। कुमारसम्भवम् - 7 - 17 ।।
रेखाविभक्तः सुविभक्तगात्र्याः किचिन्मधूच्छिष्ट विमृष्टरागः ।
कामप्यभिख्यां स्फुरितैः अपुष्यत् आसन्नलावण्यफलोऽधरोष्ठः ।। कुमारसम्भवम् - 7 - 18 ।।
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।। कुमारसम्भवम् - 7 - 19 ।।
तस्याः सुजातोत्पलपत्त्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य ।
न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ।। कुमारसम्भवम् - 7 - 20 ।।
सा सम्भवद्भिः कुसुमैर्लतेवज्योतिर्भिरुद्यद्भिरिव त्रियामा ।
सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ।। कुमारसम्भवम् - 7 - 21 ।।
आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ।। कुमारसम्भवम् - 7 - 22 ।।
अथाङगुलिभ्यां हरितालमाद्रं माङ्गल्यमादाय मनःशिलां च ।
कर्णावसक्तामलदन्तपत्त्रं माता तदीयं मुखमुन्नमय्य ।। कुमारसम्भवम् - 7 - 23 ।।
उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमं बभूव
तमेव मेना दुहितुः कथञ्चिद्विवाहदीक्षातिलकं चकार ।। कुमारसम्भवम् - 7 - 24 ।।
बबन्ध चास्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसंनिवेशाम् ।
धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्तसूत्रम् ।। कुमारसम्भवम् - 7 - 25 ।।
क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।
नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ।। कुमारसम्भवम् - 7 - 26 ।।
तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता ।
अकारयत् कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ।। कुमारसम्भवम् - 7 - 27 ।।
अखण्डितं प्रेम लभस्व पत्युरित् उच्यते ताभिरुमा स्म नम्रा ।
तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽपि ।। कुमारसम्भवम् - 7 - 28 ।।
इच्छाविभूत्योरनुरुपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा ।
सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ।। कुमारसम्भवम् - 7 - 29 ।।
तावद्भवस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरुपम् ।
प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ।। कुमारसम्भवम् - 7 - 30 ।।
तद् गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
स एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ।। कुमारसम्भवम् - 7 - 31 ।।
बभूव भस्मैव सिताङ्गरागःकपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ।। कुमारसम्भवम् - 7 - 32 ।।
शङ्खान्तरद्योति विलोचनं यदन्तर्निविष्टा मलपिङ्गतारम् ।
सांनिध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः ।। कुमारसम्भवम् - 7 - 33 ।।
यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् ।
शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ।। कुमारसम्भवम् - 7 - 34 ।।
दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ? ।। कुमारसम्भवम् - 7 - 35 ।।
इत्यद्भुतैकप्रभवः प्रभावात्मसिद्धनेपथ्यविधेर्विधाता ।
आत्मानमासन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ।। कुमारसम्भवम् - 7 - 36 ।।
स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ।। कुमारसम्भवम् - 7 - 37 ।।
तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुः इवान्तरीक्षम् ।। कुमारसम्भवम् - 7 - 38 ।।
तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे ।
बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशातह्रदेव ।। कुमारसम्भवम् - 7 - 39 ।।
ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः ।
विमानश्रृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ।। कुमारसम्भवम् - 7 - 40 ।।
उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलिः बभौ पतद्गङ्ग इवोत्तमाङ्गे ।। कुमारसम्भवम् - 7 - 41 ।।
मूर्ते च गङ्गायमुने तदानीं सचामरे देवम् असेविषाताम्
समुद्रगारूपविर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ।। कुमारसम्भवम् - 7 - 42 ।।
तम् अभ्यगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
जयेति वाचा महिमानमस्य संवर्धयन्तौ हविषेव वह्निम् ।। कुमारसम्भवम् - 7 - 43 ।।
एकैव मूर्तिः बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ।। कुमारसम्भवम् - 7 - 44 ।।
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
दृष्ठिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ।। कुमारसम्भवम् - 7 - 45 ।।
कम्पेन मूर्ध्नः शतपत्रयोनिंवाचा हरिंवृत्रहणं स्मितेन ।
आलोकमात्रेण सुरानशेषान् सम्भावयामास यथाप्रधानम् ।। कुमारसम्भवम् - 7 - 46 ।।
तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वम् आह
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ।। कुमारसम्भवम् - 7 - 47 ।।
विश्वावसुप्राग्रहरैः प्रवीणैः सङ्गीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्घ्यः ततार ताराधिपखण्डधारी ।। कुमारसम्भवम् - 7 - 48 ।।
खे खेलगामी तम् उवाह वाहः सशब्दचामीकरकिङ्किणीकः ।
तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ।। कुमारसम्भवम् - 7 - 49 ।।
प्रापत् अप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ।। कुमारसम्भवम् - 7 - 50 ।।
तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठम् इयाय देवः ।। कुमारसम्भवम् - 7 - 51 ।।
तमृद्धिमद्वन्धुजनाधिरुढैर्वृन्दैर्गजानां गिरिचक्रवर्ती ।
प्रत्युज्जगाम आगमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ।। कुमारसम्भवम् - 7 - 52 ।।
वर्गावुभौ देवमहीधराणां द्वारेपुरस्योद्धटितापिधाने।
समीयतुः दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवौघौ ।। कुमारसम्भवम् - 7 - 53 ।।
ह्रीमान् अभूत् भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
पूर्वं महिम्ना स हि तस्य दूरमावर्जितं नात्मशिरो विवेद ।। कुमारसम्भवम् - 7 - 54 ।।
स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य ।
प्रावेशयत् मन्दिरमृद्धमेन मागुल्फकीर्णापणमार्गपुष्पम् ।। कुमारसम्भवम् - 7 - 55 ।।
तस्मिन्मुहूर्ते पुरसुन्दरीणामीशानसंदर्शनलालसानाम् ।
प्रासादमालासु बभूवुः इत्थं त्यक्तान्यकार्याणि विचेष्टितानि ।। कुमारसम्भवम् - 7 - 56 ।।
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बद्धुं न सम्भावित एव तावत्करेण रुद्धोऽपि च केशपाशः ।। कुमारसम्भवम् - 7 - 57 ।।
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ।। कुमारसम्भवम् - 7 - 58 ।।
विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ।। कुमारसम्भवम् - 7 - 59 ।।
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थौ अवलम्ब्य वासः ।। कुमारसम्भवम् - 7 - 60 ।।
अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चित् आसीत् शसना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ।। कुमारसम्भवम् - 7 - 61 ।।
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्त्राभरणा इव आसन् ।। कुमारसम्भवम् - 7 - 62 ।।
तावत्पताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे
प्रासादशृङ्गाणि दिवापि कुर्वञ्ज्योत्स्नाभिषेकद्विगुणद्युतीनि ।। कुमारसम्भवम् - 7 - 63 ।।
तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुः विषयान्तराणि ।
तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ।। कुमारसम्भवम् - 7 - 64 ।।
स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयापि तप्तम् ।
या दास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था किमुताङ्कशय्याम् ।। कुमारसम्भवम् - 7 - 65 ।।
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रुपविधानयत्नः पत्युः प्रजानां विफलो अभविष्यत् ।। कुमारसम्भवम् - 7 - 66 ।।
न नूनमारुढरुषा शरीरमनेन दग्धं कुसुमायुधस्य ।
व्रीजादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः ।। कुमारसम्भवम् - 7 - 67 ।।
अनेन सम्बन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि ! क्षितिधारणोच्च मुच्चैस्तरं वक्ष्यति शैलराजः ।। कुमारसम्भवम् - 7 - 68 ।।
इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः ।
केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयम् आससाद ।। कुमारसम्भवम् - 7 - 69 ।।
तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः ।
क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्यद्रिपतेः विवेश ।। कुमारसम्भवम् - 7 - 70 ।।
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च ।
गणाश्च गिर्यालयम् अभ्यगच्छन् प्रशस्तमारम्भमिवोत्तमार्थाः ।। कुमारसम्भवम् - 7 - 71 ।।
तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमघ्ध्यं मधुमच्च गव्यम् ।
नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वममन्त्रवर्जम् ।। कुमारसम्भवम् - 7 - 72 ।।
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधदक्षैः ।
वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ।। कुमारसम्भवम् - 7 - 73 ।।
तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
प्रसन्नचेतःसलिलः शिवः अभूत् संसृज्यमानः शरदेव लोकः ।। कुमारसम्भवम् - 7 - 74 ।।
तयोः समापत्तिषु कातराणि किंचिंद्व्यवस्थापितसंहृतानि ।
ह्रीयन्त्रणां तत्क्षणम् अन्वभूवन् अन्योन्यलोलानि विलोचनानि ।। कुमारसम्भवम् - 7 - 75 ।।
तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङगुलिमष्टमूर्तिः ।
उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् ।। कुमारसम्भवम् - 7 - 76 ।।
रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुः आसीत्
वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ।। कुमारसम्भवम् - 7 - 77 ।।
प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमग्र्याम् ।
सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ? ।। कुमारसम्भवम् - 7 - 78 ।।
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्संसक्तमहस्त्रियामम् ।। कुमारसम्भवम् - 7 - 79 ।।
तौ दम्पती त्रिः परिणीय वह्निमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ।। कुमारसम्भवम् - 7 - 80 ।।
सा लाजधूमाञ्जलिमिष्टगन्धं गुरुपदेशाद्वदनं निनाय
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ।। कुमारसम्भवम् - 7 - 81 ।।
तदीषदार्द्रारुणगण्डलेखमुच्छासिकालाञ्जनरागमक्ष्णोः ।
वधूमुखं क्लान्तयवावतंसमाचारधूपग्रहणाद् बभूव ।। कुमारसम्भवम् - 7 - 82 ।।
वधूं द्विजः प्राह तवैष वत्से वह्निर्विवाहं प्रति कर्मसाक्षी ।
शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ।। कुमारसम्भवम् - 7 - 83 ।।
आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या ।
निदाघकालोल्वणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ।। कुमारसम्भवम् - 7 - 84 ।।
ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमपि उवाच ।। कुमारसम्भवम् - 7 - 85 ।।
इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
प्रणेमतुः तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ।। कुमारसम्भवम् - 7 - 86 ।।
वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीर प्रसवा भवेति ।
वाचस्पतिः सन्नपि सोऽष्टमूर्तौ त्वाशास्य चिन्तास्तिमिता बभूव ।। कुमारसम्भवम् - 7 - 87 ।।
क्लॄप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चात्कनकासनस्थौ ।
जायापती लौकिकमेषणीयमार्द्राक्षतारोपणम् अन्वभूताम् ।। कुमारसम्भवम् - 7 - 88 ।।
पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम् ।
तयोरुपर्यायतनालदण्डम् आधत्त लक्ष्मीः कमलातपत्रम् ।। कुमारसम्भवम् - 7 - 89 ।।
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव
संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ।। कुमारसम्भवम् - 7 - 90 ।।
तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।
अपश्यताम् अप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ।। कुमारसम्भवम् - 7 - 91 ।।
देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपप्य ।
शापावसाने प्रतिपन्नमूर्तेः ययाचिरे पञ्चशरस्य सेवाम् ।। कुमारसम्भवम् - 7 - 92 ।।
तस्य अनुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् ।
कालप्रयुक्ता खलु कार्यविद्भिर्विज्ञापना भर्तृषु सिद्धिमेति ।। कुमारसम्भवम् - 7 - 93 ।।
अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्यक्षितिधरपतिकन्या माददानः करेण।
कनककलशयुक्तं भक्तिशोभासनाथंक्षितिविरचितशय्यं कौतुकागारम् आगात् ।। कुमारसम्भवम् - 7 - 94 ।।
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृताक्षेपमीशः ।
अपि शयनसखीभ्यो दत्तवाचं कथञ्चित्प्रमथमुखविकारैः हासयामास गूढम् ।। कुमारसम्भवम् - 7 - 95 ।।


।। इति कुमारसम्भवमहाकाव्ये सप्तमसर्गः ।।

अष्टमसर्गः

पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
भावसाध्वसपरिग्रहात् अभूत् कामदोहद मनोहरं वपुः ।। कुमारसम्भवम् - 8 - 1 ।।
व्याहृता प्रतिवचो न सन्दधे गन्तुम् ऐच्छद् अवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ।। कुमारसम्भवम् - 8 - 2 ।।
कैतवेन शयिते कुतूहलात्पार्वति प्रतिमुखं निपातितम् ।
चक्षुः उन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत् ।। कुमारसम्भवम् - 8 - 3 ।।
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।
तद्दुकूलमथ च अभवत् स्वयं दूरमुच्छ्वसितनीविबन्धनम् ।। कुमारसम्भवम् - 8 - 4 ।।
एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यताम् इति ।
सा सखीभिरुपदिष्टमाकुला न अस्मरत् प्रमुखवर्तिनी प्रिये ।। कुमारसम्भवम् - 8 - 5 ।।
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ।। कुमारसम्भवम् - 8 - 6 ।।
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहसि अभूत् ।। कुमारसम्भवम् - 8 - 7 ।।
चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहनम् ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ।। कुमारसम्भवम् - 8 - 8 ।।
यन्मुखग्रहणमक्षताधरं दानमव्रणपदं नखस्य यत् ।
यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ।। कुमारसम्भवम् - 8 - 9 ।।
रात्रिवृत्तमनुयोक्तुमुद्यतं सा प्रभातसमये सखीजनम् ।
अकरोत् अपकुतूहलं ह्रिया शंसितुं तु हृदयेन तत्वरे ।। कुमारसम्भवम् - 8 - 10 ।।
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
प्रेक्ष्य बिम्बमुपबिम्बमात्मनः कानि कानि न चकार लज्जया ।। कुमारसम्भवम् - 8 - 11 ।।
नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत्
भर्तृवल्लभतया हि मानसीं मातुः अस्यति शुचं वधूजनः ।। कुमारसम्भवम् - 8 - 12 ।।
वासराणि कतिचित्कथञ्चन स्थाणुना रतम् अकारि चानया ।
ज्ञातमन्मथरसा शनैःशनैः सा मुमोच रतिदुःखशीलताम् ।। कुमारसम्भवम् - 8 - 13 ।।
सस्वजे प्रियमुरो निपीडनं प्रार्थितं मुखमनेन न अहरत्
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ।। कुमारसम्भवम् - 8 - 14 ।।
भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम् ।
कैश्चिदेव दिवसैस्तथा तयोः प्रेम गूढमितरेतराश्रयम् ।। कुमारसम्भवम् - 8 - 15 ।।
तं यथात्मसदृशं वरं वधूरनु अरज्यत वरस्तथैव ताम् ।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैक वृत्तिभाक् ।। कुमारसम्भवम् - 8 - 16 ।।
शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ।। कुमारसम्भवम् - 8 - 17 ।।
दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत् क्षणं मौलिचन्द्रशकलेन शूलिनः ।। कुमारसम्भवम् - 8 - 18 ।।
चुम्बनादलकचूर्णदूषितं शङ्करोऽपि नयनं ललाटजम् ।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ।। कुमारसम्भवम् - 8 - 19 ।।
एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः ।
शैलराजभवने सहोमया मासमात्रम् अवसद् वृषध्वजः ।। कुमारसम्भवम् - 8 - 20 ।।
सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् ।
तत्र तत्र विजहार सम्पतन्नप्रमेयगतिना ककुद्मता ।। कुमारसम्भवम् - 8 - 21 ।।
मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती ।
हेमपल्लवविभङ्गसंस्तरान् अन्वभूत् सारतमर्दनक्षमात् ।। कुमारसम्भवम् - 8 - 22 ।।
पद्मनाभवलयाऽङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः ।
मन्दरस्य कटकेषु च अवसत् पार्वतीवदनपद्मषट्पदः ।। कुमारसम्भवम् - 8 - 23 ।।
रावणध्वनितभीतया तया कण्ठसक्त दृढबाहुबन्धनः ।
एकपिङ्गलगिरौ जगद्गुरुः निर्विवेश विशदाः शशिप्रभा ।। कुमारसम्भवम् - 8 - 24 ।।
तस्य जातु मलयस्थलीरतेर्धूतचन्दनलतः प्रियाक्लमम् ।
आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ।। कुमारसम्भवम् - 8 - 25 ।।
हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्त मेखला ।। कुमारसम्भवम् - 8 - 26 ।।
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ।। कुमारसम्भवम् - 8 - 27 ।।
इत्यभौममनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् ।
लोहितायति कदाचिदातपे गन्धमादनवनं व्यगाहत ।। कुमारसम्भवम् - 8 - 28 ।।
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ।। कुमारसम्भवम् - 8 - 29 ।।
पद्मकान्ति मरुणत्रिभागयोः सङ्क्रमय्य तव नेत्रयोरिव ।
संक्षये जगदिव प्रजेश्वरः संहरति अहरसावहर्पतिः ।। कुमारसम्भवम् - 8 - 30 ।।
सीकरव्यतिकरं मरीचिभि र्दूरयत्यवनते विवस्वति ।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुः व्रजन्ति अमी ।। कुमारसम्भवम् - 8 - 31 ।।
दष्टतामरसकेसर त्यजोः क्रन्दतोर्वि परिवृत्तकण्ठयोः ।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ।। कुमारसम्भवम् - 8 - 32 ।।
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
आविभातचरणाय गृह्णते वारिरुहबद्धषट्पदम् ।। कुमारसम्भवम् - 8 - 33 ।।
पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।
दीर्घया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ।। कुमारसम्भवम् - 8 - 34 ।।
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः ।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ।। कुमारसम्भवम् - 8 - 35 ।।
एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।
हीयमानमहरत्ययातपं पीवरोरु ! पिबति इव बर्हिणः ।। कुमारसम्भवम् - 8 - 36 ।।
पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः ।
खं हृतातपजलं विवस्वता भाति किंचिदिव शेषवत्सरः ।। कुमारसम्भवम् - 8 - 37 ।।
आविशद्भि रुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ।। कुमारसम्भवम् - 8 - 38 ।।
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातु मन्तरम् ।। कुमारसम्भवम् - 8 - 39 ।।
दूरलग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता वन्धुजीवतिलकेन कन्यका ।। कुमारसम्भवम् - 8 - 40 ।।
सामभिः सहचराः सहस्त्रशः स्यन्दनाश्वहृदयङ्गमस्वनैः ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ।। कुमारसम्भवम् - 8 - 41 ।।
सोऽयमानत शिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तम् एति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ।। कुमारसम्भवम् - 8 - 42 ।।
खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशौ गतिः ।
तत् प्रकाशयति याव दुद्गतं मीलनाय खलु तावतश्च्युतम् ।। कुमारसम्भवम् - 8 - 43 ।।
सन्ध्ययाप्यनुगतं रवे र्वपु र्वन्द्यमस्तशिखरे समर्पितम् ।
येन पूर्वमुदये पुरस्कृता न अनुयास्यति कथं तमापदि ।। कुमारसम्भवम् - 8 - 44 ।।
रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि ! भान्ति अमूः ।
द्रक्ष्यसि त्वमिति सान्ध्यवेलया वर्तिकाभिरिव साधुवर्तिताः ।। कुमारसम्भवम् - 8 - 45 ।।
सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।
पश्य धातुशिखरेषु भानुना संविभक्तमिव सान्ध्यमातपम् ।। कुमारसम्भवम् - 8 - 46 ।।
अद्रिराजतनये ! तपस्विनः पावनाम्बुविहिता ञ्जलिक्रियाः ।
ब्रह्म गूढम भिसन्ध्यमादृताः शुद्धये विधिविदो गृणन्ति अमी ।। कुमारसम्भवम् - 8 - 47 ।।
तन्मुहूर्तमनुमन्तुम् अर्हसि प्रस्तुताय नियमाय मामपि ।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ।। कुमारसम्भवम् - 8 - 48 ।।
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगाम् आललाप विजया महेतुकम् ।। कुमारसम्भवम् - 8 - 49 ।।
ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया प्रत्युपेत्य पुनः आह सस्मितम् ।। कुमारसम्भवम् - 8 - 50 ।।
मुञ्च कोपमनिमित्तकोपने !सन्ध्यया प्रणमितोऽस्मि नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ।। कुमारसम्भवम् - 8 - 51 ।।
निर्मितेषु पितॄषु स्वयंभुवा या तनुः सुतनु ! पूर्व मुज्झिता ।
सेयमस्तमुदयं च सेवते तेन मानिनि ! ममात्र गौरवम् ।। कुमारसम्भवम् - 8 - 52 ।।
तामिमां तिमिर वृद्धिपीडितां भूमिलग्नमिव सम्प्रति स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ।। कुमारसम्भवम् - 8 - 53 ।।
सान्ध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
सम्परायवसुधासशोणितं मण्डलाग्रमिव तिर्यदुत्थितम् ।। कुमारसम्भवम् - 8 - 54 ।।
यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ।। कुमारसम्भवम् - 8 - 55 ।।
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एष तिमिरोल्बवेष्टितो गर्भवास इव वर्तते निशि ।। कुमारसम्भवम् - 8 - 56 ।।
शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ् महत्त्वमसतां हृतान्तरम् ।। कुमारसम्भवम् - 8 - 57 ।।
नूनम् उन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि ! पूर्वदिङ्मुखं कैतकैरिव रजोभिरावृतम् ।। कुमारसम्भवम् - 8 - 58 ।।
मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
त्वं मया प्रियसखोसमागता श्रोष्यतेव वचनानि पृष्ठतः ।। कुमारसम्भवम् - 8 - 59 ।।
रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतद् उद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिचोदितम् ।। कुमारसम्भवम् - 8 - 60 ।।
पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ।। कुमारसम्भवम् - 8 - 61 ।।
शक्यमोषधिपतेर्नवोदया कर्णपूररचनाकृते तव ।
अप्रगल्भयवसूचि कोमलाश्छेत्तुमग्रनखसम्पुटैः कराः ।। कुमारसम्भवम् - 8 - 62 ।।
अङ्गुलीभिरिव केशसञ्चयं संनिगृह्य तिमिरं मरीचिभिः ।
कुङ्मलीकृतसरोजलोचनं चुम्बति इव रजनीमुखं शशी ।। कुमारसम्भवम् - 8 - 63 ।।
पश्य पार्वति नवेन्दुरश्मिभि सामिभिन्नतिमिरं नभस्तलम् ।
लक्ष्यते द्विरदभोगदूषितं सम्प्रसीदमिव मानसं सरः ।। कुमारसम्भवम् - 8 - 64 ।।
रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ।। कुमारसम्भवम् - 8 - 65 ।।
उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसा हि गुणदोषयोर्गतिः ।। कुमारसम्भवम् - 8 - 66 ।।
चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून् बोधयति असमये शिखण्डिनः ।। कुमारसम्भवम् - 8 - 67 ।।
कल्पवृक्षशिखरेषु सम्प्रति प्रस्फुरद्भिरिव पश्य सुन्दरि !।
हारयष्टि रशनाभिबांशुभिः कर्तुमागतकुतूहलः शशी ।। कुमारसम्भवम् - 8 - 68 ।।
उन्नतावनत भाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः ।। कुमारसम्भवम् - 8 - 69 ।।
एतदु च्छ्वसितपीतमैन्दवं वोढु मक्षयमिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमानिबन्धनात् ।। कुमारसम्भवम् - 8 - 70 ।।
पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरुपसंशयम् ।
मारुते चलति चण्डिके ! बलं व्यज्यते विपरिवृत्तमंशुकम् ।। कुमारसम्भवम् - 8 - 71 ।।
शक्यमङ्गुलिभिरुत्थितैरधः शाखिनां पतितपुष्पपेशलैः ।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ।। कुमारसम्भवम् - 8 - 72 ।।
एष चारुमुखि ! योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ।। कुमारसम्भवम् - 8 - 73 ।।
पाकभिन्न शरकाण्डगौरयोरुल्लसत्प्र कृतिजप्रसादयोः ।
रोहति इव तव गण्डलेखयोश्चन्द्रबिन्बनिहिताक्षि ! चन्द्रिका ।। कुमारसम्भवम् - 8 - 74 ।।
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रति स्वयम् ।
त्वामियं स्थितिमतीमु पागता गन्धमादनवनाधिदेवता ।। कुमारसम्भवम् - 8 - 75 ।।
आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मधु करिष्यति ।। कुमारसम्भवम् - 8 - 76 ।।
मान्यभक्तिरथवा सखीजनः सेव्यताम् इदमनङ्गदीपनम् ।
इत्युदारमभिधाय शङ्करस्ताम् अपाययत पानमम्बिकाम् ।। कुमारसम्भवम् - 8 - 77 ।।
पार्वती तदुपयोगसम्भवां विक्रियामपि सतां मनोहराम् ।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ।। कुमारसम्भवम् - 8 - 78 ।।
तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ।। कुमारसम्भवम् - 8 - 79 ।।
घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ।। कुमारसम्भवम् - 8 - 80 ।।
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् ।
ध्यानसम्भृतविभूतिरीश्वरः प्राविशत् मणिशिलागृहं रहः ।। कुमारसम्भवम् - 8 - 81 ।।
तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ।। कुमारसम्भवम् - 8 - 82 ।।
क्लिष्टकेशमबलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतम् अभूत् न तृप्तये ।। कुमारसम्भवम् - 8 - 83 ।।
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्किषु ।
तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ।। कुमारसम्भवम् - 8 - 84 ।।
व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम् ।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ।। कुमारसम्भवम् - 8 - 85 ।।
तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर्मयः ।
पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ।। कुमारसम्भवम् - 8 - 86 ।।
ऊरुमूलनखमार्ग राजिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमाम् अवारयत् ।। कुमारसम्भवम् - 8 - 87 ।।
स प्रजागरकषायलोचनं गाढदन्त परिताडिताधरम् ।
आकुलालकम् अरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ।। कुमारसम्भवम् - 8 - 88 ।।
तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ।। कुमारसम्भवम् - 8 - 89 ।।
स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिसेविषुः ।
दर्शनप्रणयिनामदृश्यताम् आजगाम विजयानिवेदनात् ।। कुमारसम्भवम् - 8 - 90 ।।
समदिवसनिशीथं सङ्गिनस्तत्र शम्भोःशतम् अगमत् ऋतूनां साग्रमेका निशेव ।
न तु सुरतसुखेभ्य श्छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलौघैः ।। कुमारसम्भवम् - 8 - 91 ।।


।। इति कुमारसम्भवमहाकाव्ये अष्टमसर्गः ।।