रघुवंशम्

The Verbs are highlighted in the text.
Click on the Verb to get the total form.

प्रथमसर्गः

अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्टुः विससर्ज ऊर्जितश्रियम् ।। रघुवंशम् - 1 - 93 ।।
अथ यन्तारमादिष्य धुर्यान्विश्रामयेति सः ।
ताम् अवारोपयत् पत्नीं रथात् अवततार च ।। रघुवंशम् - 1 - 54 ।।
अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येव अस्ति मे गतिः ।। रघुवंशम् - 1 - 4 ।।
अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दम्पती वसिष्ठस्य गुरोः जग्मतुः आश्रमम् ।। रघुवंशम् - 1 - 35 ।।
अथाऽथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्थ्यामर्थपतिर्वाचम् आददे वदतां वरः ।। रघुवंशम् - 1 - 59 ।।
अदूरवर्तिनीं सिद्धिं राजन् विगणय आत्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ।। रघुवंशम् - 1 - 87 ।।
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेः आसीत् वृद्धत्वं जरसा विना ।। रघुवंशम् - 1 - 23 ।।
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ।। रघुवंशम् - 1 - 53 ।।
अवजानासि मां यस्मादतस्ते न भविष्यति
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ।। रघुवंशम् - 1 - 77 ।।
असह्यपीडं भगवन्नृणमन्त्यम् अवेहि मे ।
अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ।। रघुवंशम् - 1 - 71 ।।
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
आगमैः सदृशारम्भ आरम्भसदृशोदयः ।। रघुवंशम् - 1 - 15 ।।
आकीर्णम् ऋषिपत्नीनाम् उटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ।। रघुवंशम् - 1 - 50 ।।
आतपात्ययसंक्षिप्तनीवारासु निषादिभिः ।
मृगैर्वर्तितरोमन्थम् उटजाङ्गनभूमिषु ।। रघुवंशम् - 1 - 52 ।।
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनी नाम धेनुः आववृते वनात् ।। रघुवंशम् - 1 - 82 ।।
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रम् ऋषिः तस्थौ सुप्तमीन इव ह्रदः ।। रघुवंशम् - 1 - 73 ।।
इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव
अविघ्नम् अस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ।। रघुवंशम् - 1 - 91 ।।
ईप्सितं तदवज्ञानात् विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ।। रघुवंशम् - 1 - 79 ।।
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वम् आपदाम् ।। रघुवंशम् - 1 - 60 ।।
कलत्रवन्तमात्मानम् अवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ।। रघुवंशम् - 1 - 32 ।।
काप्यभिख्या तयोः आसीत् व्रजतोः शुद्धवेषयोः ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ।। रघुवंशम् - 1 - 46 ।।
किं तु वध्वां तवैतस्याम् अदृष्टसदृशप्रजम् ।
न माम् अवति सद्वीपा रत्नसूरपि मेदिनी ।। रघुवंशम् - 1 - 65 ।।
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेन अस्मि सागरम् ।। रघुवंशम् - 1 - 2 ।।
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदम् आशिषः ।। रघुवंशम् - 1 - 44 ।।
जुगोप आत्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुः आददे सोऽर्थमसक्तः सुखम् अन्वभूत् ।। रघुवंशम् - 1 - 21 ।।
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ।। रघुवंशम् - 1 - 22 ।।
तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्य आसन् परार्थैकफला गुणाः ।। रघुवंशम् - 1 - 29 ।।
तं सन्तः श्रोतुम् अर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ।। रघुवंशम् - 1 - 10 ।।
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ।। रघुवंशम् - 1 - 47 ।।
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः ।। रघुवंशम् - 1 - 92 ।।
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।। रघुवंशम् - 1 - 12 ।।
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ।। रघुवंशम् - 1 - 58 ।।
तया हीनं विधातर्मां कथं पश्यन्न दूयसे
सिक्तं स्वयमिव स्नेहाद्वन्ध्यम् आश्रमवृक्षकम् ।। रघुवंशम् - 1 - 70 ।।
तयोः जगृहतुः पादान्राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ।। रघुवंशम् - 1 - 57 ।।
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ।। रघुवंशम् - 1 - 61 ।।
तस्मान् मुच्ये यथा तात संविधातुं तथा अर्हसि
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ।। रघुवंशम् - 1 - 72 ।।
तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणाम् अर्हते चक्रुः मुनयो नयचक्षुषे ।। रघुवंशम् - 1 - 55 ।।
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेति आसीत् अध्वरस्येव दक्षिणा ।। रघुवंशम् - 1 - 31 ।।
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ।। रघुवंशम् - 1 - 20 ।।
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः ।। रघुवंशम् - 1 - 33 ।।
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः ।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनः अब्रवीत् ।। रघुवंशम् - 1 - 86 ।।
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषुणां प्रजायै गृहमेधिनाम् ।। रघुवंशम् - 1 - 7 ।।
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।
सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ।। रघुवंशम् - 1 - 64 ।।
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
सम्पद्विनिमयेनोभौ दधतुः भुवनद्वयम् ।। रघुवंशम् - 1 - 26 ।।
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽपि आसीत् अङ्गुलीवोरगक्षता ।। रघुवंशम् - 1 - 28 ।।
धर्मलोपभयाद्राज्ञीम् ऋतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु न आचरः ।। रघुवंशम् - 1 - 76 ।।
न किल अनुययुः तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ।। रघुवंशम् - 1 - 27 ।।
निर्दिष्टां कुलपतिना स पर्णशालाम् अध्यास्य प्रयतपरिग्रहद्वितीयः ।
तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ।। रघुवंशम् - 1 - 95 ।।
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासङ्ग्रहतत्पराः ।। रघुवंशम् - 1 - 66 ।।
परस्पराक्षिसादृश्यम् अदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।। रघुवंशम् - 1 - 40 ।।
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ।। रघुवंशम् - 1 - 42 ।।
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः ।
आसीत् कल्पतरुच्छायामाश्रिता सुरभिः पथि ।। रघुवंशम् - 1 - 75 ।।
पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ।। रघुवंशम् - 1 - 63 ।।
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ।। रघुवंशम् - 1 - 24 ।।
प्रजानामेव भूत्यर्थं स ताभ्यो बलिम् अग्रहीत्
सहस्रगुणमुत्स्रष्टुम् आदत्ते हि रसं रविः ।। रघुवंशम् - 1 - 18 ।।
प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिम् आचर
निषण्णायां निषीद अस्यां पीताम्भसि पिबेः अपः ।। रघुवंशम् - 1 - 89 ।।
भीमकान्तैर्नृपगुणैः स बभूव उपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ।। रघुवंशम् - 1 - 16 ।।
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्नवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ।। रघुवंशम् - 1 - 84 ।।
मत्परं दुर्लभं मत्वा नूनम् आवर्जितं मया ।
पयः पूर्वैः स्वनिश्वासैः कवोष्णम् उपभुज्यते ।। रघुवंशम् - 1 - 67 ।।
मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ।। रघुवंशम् - 1 - 39 ।।
मन्दः कवियशः प्रार्थी गमिष्यामि उपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ।। रघुवंशम् - 1 - 3 ।।
मा अभूत् आश्रमपीडेति परिमेयपुरःसरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ।। रघुवंशम् - 1 - 37 ।।
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ।। रघुवंशम् - 1 - 6 ।।
रघूणाम् अन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ।। रघुवंशम् - 1 - 9 ।।
रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिम् आदधाना महीक्षितः ।। रघुवंशम् - 1 - 85 ।।
रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ।
व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ।। रघुवंशम् - 1 - 17 ।।
ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ।। रघुवंशम् - 1 - 83 ।।
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंश्या हि परत्रेह च शर्मणे ।। रघुवंशम् - 1 - 69 ।।
वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।
प्रयता प्रातः अन्वेतु सायं प्रत्युद्व्रजेत् अपि ।। रघुवंशम् - 1 - 90 ।।
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः ।
पूर्यमाणम् अदृश्याग्निप्रत्युद्यातैस्तपस्विभिः ।। रघुवंशम् - 1 - 49 ।।
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुम् अर्हसि ।। रघुवंशम् - 1 - 88 ।।
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।। रघुवंशम् - 1 - 1 ।।
विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितम् अरुन्धत्या स्वाहयेव हविर्भुजम् ।। रघुवंशम् - 1 - 56 ।।
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीत् महीक्षितामाद्यः प्रणवश्छन्दसाम् इव ।। रघुवंशम् - 1 - 11 ।।
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ।। रघुवंशम् - 1 - 13 ।।
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ।। रघुवंशम् - 1 - 8 ।।
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिर्ह्राधैः क्वचिदुन्नमिताननौ ।। रघुवंशम् - 1 - 41 ।।
स दुष्प्रापयशाः प्रापत् आश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः ।। रघुवंशम् - 1 - 48 ।।
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्याशासनामूर्वीं शशास ऐकपुरीमिव ।। रघुवंशम् - 1 - 30 ।।
स शापो न त्वया राजन्न च सारथिना श्रुतः ।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ।। रघुवंशम् - 1 - 78 ।।
सः अपश्यत् प्रणिधानेन सन्ततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ।। रघुवंशम् - 1 - 74 ।।
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः ।
कल्पवित् कल्पयामास वन्याम् एवास्य संविधाम् ।। रघुवंशम् - 1 - 94 ।।
सन्तानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ।। रघुवंशम् - 1 - 34 ।।
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदम् उपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ।। रघुवंशम् - 1 - 43 ।।
सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ।। रघुवंशम् - 1 - 14 ।।
सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः ।
आराधय सपत्नीकः प्रीता कामदुघा हि सा ।। रघुवंशम् - 1 - 81 ।।
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहङ्गानाम् आलवालाम्बुपायिनाम् ।। रघुवंशम् - 1 - 51 ।।
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ।। रघुवंशम् - 1 - 19 ।।
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ।। रघुवंशम् - 1 - 38 ।।
सोऽहम् आजन्मशुद्धानाम् आफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानाम् आनाकरथवर्त्मनाम् ।। रघुवंशम् - 1 - 5 ।।
सोऽहम् इज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ।। रघुवंशम् - 1 - 68 ।।
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्य आस्तां धर्म एव मनीषिणः ।। रघुवंशम् - 1 - 25 ।।
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनम् आस्थितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ।। रघुवंशम् - 1 - 36 ।।
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिः भवति सस्यानाम् अवग्रहविशोषिणाम् ।। रघुवंशम् - 1 - 62 ।।
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः ।
भुजङ्गपिहितद्वारं पातालम् अधितिष्ठति ।। रघुवंशम् - 1 - 80 ।।
हैयङ्गवीनम् आदाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ।। रघुवंशम् - 1 - 45 ।।


।। इति रघुवंशमहाकाव्ये प्रथमसर्गः ।।

द्वितीयसर्गः

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतनैशम् ।
नरपतिकुलभूत्यै गर्भम् आधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ।। रघुवंशम् - 2 - 75 ।।
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेः मुमोच ।। रघुवंशम् - 2 - 1 ।।
अथाऽन्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्याऽर्थपतिं बभाषे ।। रघुवंशम् - 2 - 46 ।।
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमात् बिभेषि
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ।। रघुवंशम् - 2 - 49 ।।
अन्येद्युरात्माऽनुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरम् आविवेश ।। रघुवंशम् - 2 - 26 ।।
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ।। रघुवंशम् - 2 - 36 ।।
अलं महीपाल तव श्रमेण प्रयुक्तम् अप्यस्त्रम् इतो वृथा स्यात्
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ।। रघुवंशम् - 2 - 34 ।।
आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
उभौ अलञ्चक्रतुः अञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ।। रघुवंशम् - 2 - 18 ।।
आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैस्स्वैरगतैस्स तस्याः सम्राट् समाराधनतत्परो अभूत् ।। रघुवंशम् - 2 - 5 ।।
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिली चकार ।। रघुवंशम् - 2 - 41 ।।
इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव
तदन्विता हैमवताच्च कुक्षेः प्रति आययौ आश्रमम् अश्रमेण ।। रघुवंशम् - 2 - 67 ।।
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
सप्त व्यतीयुः त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ।। रघुवंशम् - 2 - 25 ।।
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितम् उत्थितः सन् ।
ददर्श राजा जननीम् इव स्वां गाम् अग्रतः प्रस्रविणीं न सिंहम् ।। रघुवंशम् - 2 - 61 ।।
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तम् इदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुम् इच्छन्विचारमूढः प्रतिभासि मे त्वम् ।। रघुवंशम् - 2 - 47 ।।
एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपालम् उच्चैः प्रीत्या तम् एवार्थम् अभाषत इव ।। रघुवंशम् - 2 - 51 ।।
कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैनम् अद्रेस्तनया शुशोच सेनान्यम् आलीढम् इवासुरास्त्रैः ।। रघुवंशम् - 2 - 37 ।।
कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् ।
इमाम् अनूनां सुरभेः अवेहि रुद्रौजसा तु पहृतं त्वयाऽस्याम् ।। रघुवंशम् - 2 - 54 ।।
किम् अप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ।। रघुवंशम् - 2 - 57 ।।
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्टम् ।
अवेहि मां किङ्करम् अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ।। रघुवंशम् - 2 - 35 ।।
क्षतात्किल त्रायते इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ।। रघुवंशम् - 2 - 53 ।।
गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यञ्च विधिं दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ।। रघुवंशम् - 2 - 23 ।।
तं विस्मितं धेनुः उवाच साधो मायां मयोद्भाव्य परीक्षितो असि
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किम् उतान्यहिंस्राः ।। रघुवंशम् - 2 - 62 ।।
ततः समानीय समानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तारम् अनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ।। रघुवंशम् - 2 - 64 ।।
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुम् ऐच्छत् प्रसभोद्धृतारिः ।। रघुवंशम् - 2 - 30 ।।
तत् रक्ष कल्याणपरम्पराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहम् ।
महीतलस्पर्शनमात्रभिन्नम् ऋद्धं हि राज्यं पदम् ऐन्द्रम् आहुः ।। रघुवंशम् - 2 - 50 ।।
तथेति गाम् उक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
स न्यस्तशस्त्रो हरये स्वदेहम् उपानयत् पिण्डम् इवामिषस्य ।। रघुवंशम् - 2 - 59 ।।
तदा प्रभृत्येव वनद्विपानां त्रासार्थम् अस्मिन्नहम् अदिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्ति ।। रघुवंशम् - 2 - 38 ।।
तदीयम् आक्रन्दितम् आर्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् ।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ।। रघुवंशम् - 2 - 28 ।।
तम् आर्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितम् आत्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ।। रघुवंशम् - 2 - 33 ।।
तम् आहितौत्सुक्यम् अदर्शनेन प्रजाः प्रजाऽर्थव्रतकर्शिताङ्गम् ।
नेत्रैः पपुः तृप्तिम् अनाप्नुवद्भिर्नवोदयं नाथम् इवौषधीनाम् ।। रघुवंशम् - 2 - 73 ।।
तस्मिन्क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् ।
अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ।। रघुवंशम् - 2 - 60 ।।
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिः अन्वगच्छत् ।। रघुवंशम् - 2 - 2 ।।
तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचां पुनरुक्तयेव ।। रघुवंशम् - 2 - 68 ।।
तस्यालम् एषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ।। रघुवंशम् - 2 - 39 ।।
तां देवतापित्रतिथिक्रियार्थाम् अन्वक् ययौ मध्यमलोकपालः ।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ।। रघुवंशम् - 2 - 16 ।।
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः ।
क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनु उदतिष्ठत् ।। रघुवंशम् - 2 - 24 ।।
धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः ।
विलोकयन्त्यो वपुः आपुः अक्ष्णां प्रकामविस्तारफलं हरिण्यः ।। रघुवंशम् - 2 - 11 ।।
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ।। रघुवंशम् - 2 - 3 ।।
निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरपि उवाच
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ।। रघुवंशम् - 2 - 52 ।।
पुरन्दरश्रीः पुरम् उत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरम् आससञ्ज ।। रघुवंशम् - 2 - 74 ।।
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ।। रघुवंशम् - 2 - 20 ।।
पृक्ततुस्षारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ।। रघुवंशम् - 2 - 13 ।।
प्रत्यब्रवीत् चैनम् इषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ।। रघुवंशम् - 2 - 42 ।।
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य च आनर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः ।। रघुवंशम् - 2 - 21 ।।
प्रदक्षिणीकृत्य हुतं हुताशम् अनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ।। रघुवंशम् - 2 - 71 ।।
प्रातर्यथोक्तव्रतपारणाऽन्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।
तौ दम्पती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ।। रघुवंशम् - 2 - 70 ।।
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णम् आगस्कृतम् अस्पृशद्भिः ।
राजा स्वतेजोभिः अदह्यत अन्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ।। रघुवंशम् - 2 - 32 ।।
भक्त्या गुरौ मय्यनुकम्पाय च प्रीता अस्मि ते पुत्र वरं वृणीष्व
न केवलानां पयसां प्रसूतिम् अवेहि मां कामदुघां प्रसन्नाम् ।। रघुवंशम् - 2 - 63 ।।
भवानपीदं परवान् अवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्न हि शक्यम् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ।। रघुवंशम् - 2 - 56 ।।
भूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ।। रघुवंशम् - 2 - 48 ।।
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ।। रघुवंशम् - 2 - 10 ।।
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं धनम् आहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ।। रघुवंशम् - 2 - 44 ।।
लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ।। रघुवंशम् - 2 - 8 ।।
वत्सस्य होमार्थविधेश्च शेषम् ऋषेरनुज्ञाम् अधिगम्य मातः ।
ओधस्यम् इच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ।। रघुवंशम् - 2 - 66 ।।
वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत् साति ननन्दतुः तौ ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ।। रघुवंशम् - 2 - 22 ।।
वसिष्ठधेनोरनुयानिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ।। रघुवंशम् - 2 - 19 ।।
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे ।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इव अवतस्थे ।। रघुवंशम् - 2 - 31 ।।
विषृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयामासुः इवोन्मदानाम् आलोकशब्दं वयसां विरावैः ।। रघुवंशम् - 2 - 9 ।।
व्रताय तेनानुचरेण धेनोः न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ।। रघुवंशम् - 2 - 4 ।।
शशाम वृष्ट्यापि विना दवाग्निः आसीत् विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन् वनं गोपत्रि गाहमाने ।। रघुवंशम् - 2 - 14 ।।
श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययौ अनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ।। रघुवंशम् - 2 - 72 ।।
स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशस्स्वमुच्चैरुद्गीयमानं वनदेवताभिः ।। रघुवंशम् - 2 - 12 ।।
स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ।। रघुवंशम् - 2 - 40 ।।
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ।। रघुवंशम् - 2 - 45 ।।
स नन्दिनीस्तन्यम् अनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तम् इवातितृष्णः ।। रघुवंशम् - 2 - 69 ।।
स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।
आसीत् अनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ।। रघुवंशम् - 2 - 7 ।।
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ।। रघुवंशम् - 2 - 17 ।।
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श
अधित्यकायाम् इव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ।। रघुवंशम् - 2 - 29 ।।
संरुद्धचेष्टस्य मृगेन्द्र हेतुः हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावम् अतः अभिधास्ये ।। रघुवंशम् - 2 - 43 ।।
सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ।। रघुवंशम् - 2 - 15 ।।
सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्र उपभुङ्क्ष्व इति तम् आदिदेश ।। रघुवंशम् - 2 - 65 ।।
सम्बन्धम् आभाषणपूर्वम् आहुः वृत्तः स नौ सङ्गतयोर्वनान्ते ।
तद्भूतनाथानुग न अर्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ।। रघुवंशम् - 2 - 58 ।।
सा दुष्प्रधर्षा मनसाऽपि हिंस्पैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ।। रघुवंशम् - 2 - 27 ।।
सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।
न पारणा स्यात् विहता तवैवं भवेत् अलुप्तश्च मुनेः क्रियाऽर्थः ।। रघुवंशम् - 2 - 55 ।।
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भूपतिः अन्वगच्छत् ।। रघुवंशम् - 2 - 6 ।।


।। इति रघुवंशमहाकाव्ये द्वितीयसर्गः ।।

तृतीयसर्गः

अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ।। रघुवंशम् - 3 - 58 ।।
अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः ।
अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ।। रघुवंशम् - 3 - 50 ।।
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ।। रघुवंशम् - 3 - 70 ।।
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत् गुरुः ।
नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इव आबभुः ।। रघुवंशम् - 3 - 33 ।।
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् ।
निदानम् इक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ।। रघुवंशम् - 3 - 1 ।।
अथोपनीतं विधिवद्विपश्चितो विनिन्युः एनं गुरवो गुरुप्रियम् ।
अवन्ध्ययत्नाश्च बभूवुः अत्र ते क्रिया हि वस्तूपहिता प्रसीदति ।। रघुवंशम् - 3 - 29 ।।
अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ।। रघुवंशम् - 3 - 65 ।।
अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ।। रघुवंशम् - 3 - 27 ।।
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवुः आलेख्यसमर्पिता इव ।। रघुवंशम् - 3 - 15 ।।
असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमयुधम् ।
अवेहि मां प्रीतमृते तुरङ्गमात्किम् इच्छसि इति स्फुटम् आह वासवः ।। रघुवंशम् - 3 - 63 ।।
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ।। रघुवंशम् - 3 - 69 ।।
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ।। रघुवंशम् - 3 - 47 ।।
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तत् अपश्यत् आहृतम् ।
न हीष्टमस्य त्रिदिवेऽपि भूपतेः अभूत् अनासाद्यमधिज्यधन्वनः ।। रघुवंशम् - 3 - 6 ।।
उभावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ ।
तथा नृपः सा चु सुतेन मागधी ननन्दतुः तत्सदृशेन तत्समौ ।। रघुवंशम् - 3 - 23 ।।
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् ।
अभूत् च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ।। रघुवंशम् - 3 - 25 ।।
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ।। रघुवंशम् - 3 - 12 ।।
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा ।
पुराणपत्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा ।। रघुवंशम् - 3 - 7 ।।
ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् ।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ।। रघुवंशम् - 3 - 13 ।।
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् ।
अदेयम् आसीत् त्रयमेव भूपतेः शशिप्रभं छत्त्रमुभे च चामरे ।। रघुवंशम् - 3 - 16 ।।
जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणादिव ।। रघुवंशम् - 3 - 56 ।।
ततः परं तेन मखाय यज्वना तुरङ्गमुत्सृष्टमनर्गलं पुनः ।
धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ।। रघुवंशम् - 3 - 39 ।।
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनाम् ।
रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्याम् अलुनात् बिडौजसः ।। रघुवंशम् - 3 - 59 ।।
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ।। रघुवंशम् - 3 - 35 ।।
ततः प्रहस्यापभयः पुरन्दरं पुनः बभाषे तुरगस्य रक्षिता ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ।। रघुवंशम् - 3 - 51 ।।
ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।
नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत् सुरेश्वरम् ।। रघुवंशम् - 3 - 64 ।।
तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैः निधीयते ।। रघुवंशम् - 3 - 62 ।।
तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिः ययौ
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ।। रघुवंशम् - 3 - 67 ।।
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ।। रघुवंशम् - 3 - 41 ।।
तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुम् अर्हसि
पथःश्रुतेर्दर्शयितार ईश्वरा मलीमसाम् आददते न पद्धतिम् ।। रघुवंशम् - 3 - 46 ।।
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिम् आययौ
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ।। रघुवंशम् - 3 - 3 ।।
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
उपान्तसम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरस्ज्ञतां ययौ ।। रघुवंशम् - 3 - 26 ।।
तम् अभ्यनन्दत् प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
परामृशन्हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ।। रघुवंशम् - 3 - 68 ।।
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्त्रिभिः ।। रघुवंशम् - 3 - 57 ।।
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ।। रघुवंशम् - 3 - 45 ।।
त्वचं स मेध्यां परिधाय रौरवीम् अशिक्षत अस्त्रं पितुरेव मन्त्रवत् ।
न केवलं तद्गुरुरेकपार्थिवः क्षितौ अभूत् एकधनुर्धरोऽपि सः ।। रघुवंशम् - 3 - 31 ।।
दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् ।
तिरस् चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् ।। रघुवंशम् - 3 - 8 ।।
दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपौ अवनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ।। रघुवंशम् - 3 - 54 ।।
दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः ।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्ध अन्यरसान्विलङ्घ्य सा ।। रघुवंशम् - 3 - 4 ।।
दिशः प्रसेदुः मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निः आददे
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ।। रघुवंशम् - 3 - 14 ।।
धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः ।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ।। रघुवंशम् - 3 - 30 ।।
न मे ह्रिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी ।
इति स्म पृच्छति अनुवेलमादृतः प्रियासखीरुत्तरकोसलोश्वरः।। रघुवंशम् - 3 - 5 ।।
न संयतस्तस्य बभूव रक्षितुः विसर्जयेत् अयं सुतजन्महर्षितः ।
ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ।। रघुवंशम् - 3 - 20 ।।
नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम्।
अगच्छत् अंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ।। रघुवंशम् - 3 - 36 ।।
निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् ।
नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीम् अमन्यत ।। रघुवंशम् - 3 - 9 ।।
नियुज्य तं होमतुरङ्गरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नम् आप सः ।। रघुवंशम् - 3 - 38 ।।
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् ।
महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि ।। रघुवंशम् - 3 - 17 ।।
पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने ।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ।। रघुवंशम् - 3 - 22 ।।
प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम् ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीः व्यधत्त सः ।। रघुवंशम् - 3 - 10 ।।
मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र! सदा निगद्यसे
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ।। रघुवंशम् - 3 - 44 ।।
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ।। रघुवंशम् - 3 - 32 ।।
यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः ।
तथैव सन्देशहराद्विशंपतिः शृणोति लोकेश! तथा विधीयताम् ।। रघुवंशम् - 3 - 66 ।।
यद् आत्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।
जगत्प्रकाश तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ।। रघुवंशम् - 3 - 48 ।।
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।
वपुःप्रकर्षात् अजयत् गुरुं रघुस्तथाऽपि नीचैर्विनयात् अदृश्यत ।। रघुवंशम् - 3 - 34 ।।
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ।। रघुवंशम् - 3 - 61 ।।
रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ।। रघुवंशम् - 3 - 53 ।।
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।
विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ।। रघुवंशम् - 3 - 24 ।।
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ।। रघुवंशम् - 3 - 37 ।।
विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत्।
वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशे अथ नन्दिनी ।। रघुवंशम् - 3 - 40 ।।
शतैस्तमक्ष्णामनिमेशवृत्तिभिः हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचत् एनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्त्तयन्निव ।। रघुवंशम् - 3 - 43 ।।
शरीरसादादसमग्रभूषणा मुखेन सा अलक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ।। रघुवंशम् - 3 - 2 ।।
श्रुतस्य यायात् अयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थवित् चकार नाम्ना रघुमात्मसम्भवम् ।। रघुवंशम् - 3 - 21 ।।
स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अतिष्ठत् आलीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ।। रघुवंशम् - 3 - 52 ।।
स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः ।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रम् आददे ।। रघुवंशम् - 3 - 60 ।।
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ।। रघुवंशम् - 3 - 18 ।।
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ।। रघुवंशम् - 3 - 42 ।।
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः ।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रम् आविशत् ।। रघुवंशम् - 3 - 28 ।।
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ।। रघुवंशम् - 3 - 19 ।।
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः ।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ।। रघुवंशम् - 3 - 11 ।।
हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।
तथा विदुः मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ।। रघुवंशम् - 3 - 49 ।।
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ।। रघुवंशम् - 3 - 55 ।।


।। इति रघुवंशमहाकाव्ये तृतीयसर्गः ।।

चतुर्थसर्गः

अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम् ।। रघुवंशम् - 4 - 35 ।।
अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ।। रघुवंशम् - 4 - 64 ।।
अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्मभिः पवनोद्धूतराजतालीवनध्वनिः ।। रघुवंशम् - 4 - 56 ।।
अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ
अपरान्तमहीपालव्याजेन रघवे करम् ।। रघुवंशम् - 4 - 58 ।।
अवाकिरन् वयोवृद्धास्तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ।। रघुवंशम् - 4 - 27 ।।
असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता।
नितम्बमिव मेदिन्याः स्रस्तांशुकम् अलङ्घयत् ।। रघुवंशम् – 4 - 52।।
आपादपद्मप्रणताः कलमा इव ते रघुम् ।
फलैः संवर्धयामासुः उत्खातप्रतिरोपिताः ।। रघुवंशम् - 4 - 37 ।।
इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्घातं शालिगोप्यो जगुः यशः ।। रघुवंशम् - 4 - 20 ।।
इति जित्वा दिशो जिष्णुः न्यवर्तत रथोद्धतम् ।
रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ।। रघुवंशम् - 4 - 85 ।।
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने ।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ।। रघुवंशम् - 4 - 13 ।।
कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
रत्नपुष्पोपहारेण च्छायाम् आनर्च पादयोः ।। रघुवंशम् - 4 - 84 ।।
काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ।। रघुवंशम् - 4 - 69 ।।
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ।। रघुवंशम् - 4 - 57 ।।
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।
श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ।। रघुवंशम् - 4 - 43 ।।
चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः ।
तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ।। रघुवंशम् - 4 - 81 ।।
छायामण्डललक्ष्येन तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ।। रघुवंशम् - 4 - 5 ।।
ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ।। रघुवंशम् - 4 - 66 ।।
ततो गौरीगुरुं शैलम् आरुरोह अश्वसाधनः ।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ।। रघुवंशम् - 4 - 71 ।।
ततो वेलातटेनैव फलवत्पूगमालिना ।
अगस्त्याचरितामाशामनाशास्यजयो ययौ ।। रघुवंशम् - 4 - 44 ।।
तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैः अभूत्
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ।। रघुवंशम् - 4 - 77 ।।
तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम् ।। रघुवंशम् - 4 - 68 ।।
तत्राक्षोभ्यं यशोराशिं निवेश्य अवरुरोह सः ।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ।। रघुवंशम् - 4 - 80 ।।
तमीशः कामरूपाणामत्याखण्डलविक्रमम् ।
भेजे भिन्नकटैर्नागैरन्यान् उपरुरोध यैः ।। रघुवंशम् - 4 - 83 ।।
तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।
प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ।। रघुवंशम् - 4 - 25 ।।
तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः ।
रामास्त्रोत्सारितोऽपि आसीत् सह्यलग्न इवार्णवः ।। रघुवंशम् - 4 - 53 ।।
तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः ।
गजवर्ष्म किरातेभ्यः शशंसुः देवदारवः ।। रघुवंशम् - 4 - 76 ।।
ताम्बूलीनां दलैस्तत्र रचिताऽऽपानभूमयः ।
नलिकेरासवं योधाः शात्रवं च पपुः यशः ।। रघुवंशम् - 4 - 42 ।।
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।
ते निपत्य ददुः तस्मै यशः स्वमिव सञ्चितम् ।। रघुवंशम् - 4 - 50 ।।
ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम् ।
प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुः मौलिस्रक्च्युतमकरन्दरेणुगौरम् ।। रघुवंशम् - 4 - 88 ।।
तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ।। रघुवंशम् - 4 - 70 ।।
त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः ।
तस्य आसीत् उल्बणो मार्गः पादपैरिव दन्तिनः ।। रघुवंशम् - 4 - 33 ।।
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ।। रघुवंशम् - 4 - 2 ।।
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ।। रघुवंशम् - 4 - 49 ।।
द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् ।
सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ।। रघुवंशम् - 4 - 41 ।।
प्रसेहे स रुद्धार्कमधारावर्षदुर्दिनम् ।
रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीम् ।। रघुवंशम् - 4 - 82 ।।
नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् ।
पूर्व एव अभवत् पक्षस्तस्मिन् न अभवत् उत्तरः ।। रघुवंशम् - 4 - 10 ।।
निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः ।
प्रतापस्तस्य भानोश्च युगपत् व्यानशे दिशः ।। रघुवंशम् - 4 - 15 ।।
पञ्चानामपि भूतानामुत्कर्षं पुपुषुः गुणाः ।
नवे तस्मिन्महीपाले सर्वं नवमिव अभवत् ।। रघुवंशम् - 4 - 11 ।।
परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ।। रघुवंशम् - 4 - 79 ।।
परिकल्पितसान्निध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिः उपतस्थे सरस्वती ।। रघुवंशम् - 4 - 6 ।।
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ।
इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ।। रघुवंशम् - 4 - 60 ।।
पुण्डरीकातपत्रस्तं विकसत्काशचामरः ।
ऋतुः विडम्बयामास न पुनः प्राप तच्छ्रियम् ।। रघुवंशम् - 4 - 17 ।।
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजा ।। रघुवंशम् - 4 - 3 ।।
पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी ।
प्राप तालीवनश्याममुपकण्ठं महोदधेः ।। रघुवंशम् - 4 - 34 ।।
प्रतापोऽग्रे ततः शब्दः परागस्तदन्तरम् ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ।। रघुवंशम् - 4 - 30 ।।
प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ।। रघुवंशम् - 4 - 40 ।।
प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ।। रघुवंशम् - 4 - 23 ।।
प्रससाद उयादम्भः कुम्भयोनेर्महौजसः ।
रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ।। रघुवंशम् - 4 - 21 ।।
प्रसादसुमुखे तस्मिश्चन्द्रे च विशदप्रभे ।
तदा चक्षुष्मतां प्रीतिः आसीत् समरसा द्वयोः ।। रघुवंशम् - 4 - 18 ।।
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
मरिचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ।। रघुवंशम् - 4 - 46 ।।
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ।। रघुवंशम् - 4 - 54 ।।
भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ।। रघुवंशम् - 4 - 63 ।।
भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः ।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ।। रघुवंशम् - 4 - 73 ।।
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
अस्रसत् करिणां ग्रैवं त्रिपदीछेदिनामपि ।। रघुवंशम् - 4 - 48 ।।
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ।। रघुवंशम् - 4 - 59 ।।
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः ।
लीलाखेलम् अनुप्रापुः महोक्षास्तस्य विक्रमम् ।। रघुवंशम् - 4 - 22 ।।
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाप्यनन्यपूर्वैव तस्मिन् आसीत् वसुन्धरा ।। रघुवंशम् - 4 - 7 ।।
मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ।। रघुवंशम् - 4 - 9 ।।
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्त्वात् चकार सः ।। रघुवंशम् - 4 - 31 ।।
मुरलामारुतोद्धूतम् अगमत् कैतकं रजः ।
तद्योधवारबाणानामयत्नपटवासताम् ।। रघुवंशम् - 4 - 55 ।।
यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सः अभूत् अन्वर्थो राजा प्रकृतिरञ्जनात् ।। रघुवंशम् - 4 - 12 ।।
यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ।। रघुवंशम् - 4 - 61 ।।
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः ।
भुवस्तलमिव व्योम कुर्वन्व्योमोव भूतलम् ।। रघुवंशम् - 4 - 29 ।।
लब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।
पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ।। रघुवंशम् - 4 - 14 ।।
वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।
निचखान जयस्तम्भान्गङ्गास्रोतोऽन्तरेषु सः ।। रघुवंशम् - 4 - 36 ।।
वार्षिकं सञ्जहार इन्द्रो धनुर्जैत्रं रघुः दधौ
प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ।। रघुवंशम् - 4 - 16 ।।
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ।। रघुवंशम् - 4 - 65 ।।
विनीताध्वश्रमास्तस्य सिन्धुतीरवेचेष्टनैः ।
दुधुवुः वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान् ।। रघुवंशम् - 4 - 67 ।।
विशश्रमुः नमेरुणां छायास्वध्यास्य सैनिकाः ।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ।। रघुवंशम् - 4 - 74 ।।
शरैरुत्सवसङ्केतान्स कृत्वा विरतोत्सवान् ।
जयोदाहरणं बाह्वोः गापयामास किन्नरान् ।। रघुवंशम् - 4 - 78 ।।
शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमम् ।
गुहाशयानां सिंहानां परिवृत्यावलोकितम् ।। रघुवंशम् - 4 - 72 ।।
ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ।। रघुवंशम् - 4 - 28 ।।
स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ।। रघुवंशम् - 4 - 26 ।।
स तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः ।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ।। रघुवंशम् - 4 - 38 ।।
स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ।। रघुवंशम् - 4 - 51 ।।
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत्
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ।। रघुवंशम् - 4 - 39 ।।
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ।। रघुवंशम् - 4 - 1 ।।
स विश्वजितम् आजह्रे यज्ञं सर्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव ।। रघुवंशम् - 4 - 86 ।।
स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ।। रघुवंशम् - 4 - 32 ।।
स सैन्यपरिभोगेण गजदानसुगन्धिना ।
कावेरीं सरितां पत्युः शङ्कनीयामिव अकरोत् ।। रघुवंशम् - 4 - 45 ।।
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ।। रघुवंशम् - 4 - 8 ।।
सङ्ग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः ।
शार्ङ्गकूजितविज्ञेयप्रतियोधे रजसि अभूत् ।। रघुवंशम् - 4 - 62 ।।
ससञ्जुः अश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ।। रघुवंशम् - 4 - 47 ।।
सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् ।
काकुत्स्थश्चिरविरहोत्सुकावरोधान्राजन्यान्स्वपुरनिवृत्तये अनुमेने ।। रघुवंशम् - 4 - 87 ।।
सममेव समाक्रान्तं द्वयं द्विरदगामिना।
तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ।। रघुवंशम् - 4 - 4 ।।
सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः ।
आसन् ओषधयो नेतुर्नक्तमस्नेहदीपिकाः ।। रघुवंशम् - 4 - 75 ।।
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ।। रघुवंशम् - 4 - 24 ।।
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयस्तदीयानां पर्यस्ता यशसामिव ।। रघुवंशम् - 4 - 19 ।।


।। इति रघुवंशमहाकाव्ये चतुर्थसर्गः ।।

पञ्चमसर्गः

अथ अधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा जिगीषुः ।। रघुवंशम् - 5 - 28 ।।
अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ।। रघुवंशम् - 5 - 52 ।।
अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा ।
कुशलविरचितानुकूलवेषः क्षितिपसमाजम् अगात् स्वयंवरस्थम् ।। रघुवंशम् - 5 - 76 ।।
अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः ।
आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ।। रघुवंशम् - 5 - 39 ।।
अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः ।
निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ।। रघुवंशम् - 5 - 43 ।।
अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः ।
स्पृशन्करेणानतपूर्वकायं सम्प्रस्थितो वाचम् उवाच कौत्सः ।। रघुवंशम् - 5 - 32 ।।
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षमाश्रमं ते ।। रघुवंशम् - 5 - 10 ।।
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।
यतस्त्वया ज्ञानं अशेषं आप्तं लोकेन चैतन्यमिवोष्णरश्मेः ।। रघुवंशम् - 5 - 4 ।।
अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरो अभूः प्रहरन्नपि त्वम् ।
तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ।। रघुवंशम् - 5 - 58 ।।
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदाश्रमपादपानाम् ।। रघुवंशम् - 5 - 6 ।।
आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्व आत्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।। रघुवंशम् - 5 - 34 ।।
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यति अजः कुम्भमयोमुखेन ।
संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेति अवोचत् स तपोनिधिर्माम् ।। रघुवंशम् - 5 - 55 ।।
इति विरचितवाग्भिर्वन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पम् उज्झाञ् चकार
मदपटु निनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः ।। रघुवंशम् - 5 - 75 ।।
इत्थं द्विजेन द्विजराकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ।। रघुवंशम् - 5 - 23 ।।
इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजाऽपि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः ।। रघुवंशम् - 5 - 35 ।।
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थोपपत्तिं प्रति दुर्बलाशस्तमिति अवोचत् वरतन्तुशिष्यः ।। रघुवंशम् - 5 - 12 ।।
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीर्गन्तुकामाऽपि गुरोरनुज्ञां धीरेव कन्या पितुः आचकाङ्क्ष ।। रघुवंशम् - 5 - 38 ।।
एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तम् अन्वयुङ्क्त ।। रघुवंशम् - 5 - 18 ।।
एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ।। रघुवंशम् - 5 - 60 ।।
कायेन वाचा मनसाऽपि शश्वद्यत्सम्भृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ।। रघुवंशम् - 5 - 5 ।।
किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ।। रघुवंशम् - 5 - 33 ।।
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ।। रघुवंशम् - 5 - 7 ।।
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदायान्तरमित्ययं मे मा भूत् परीवादनवावतारः ।। रघुवंशम् - 5 - 24 ।।
जनस्य साकेतनिवासिनस्तौ द्वावपि अभूताम् अभिनन्द्यसत्त्वौ ।
गुरुप्रदेयाधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ।। रघुवंशम् - 5 - 31 ।।
तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन् उषसि वाग्भिरुदारवाचः ।। रघुवंशम् - 5 - 65 ।।
तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ।। रघुवंशम् - 5 - 61 ।।
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ।। रघुवंशम् - 5 - 30 ।।
तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।
प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ।। रघुवंशम् - 5 - 40 ।।
ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतम् आचचक्षे ।। रघुवंशम् - 5 - 19 ।।
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमस्य लिप्सोः ।
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ।। रघुवंशम् - 5 - 64 ।।
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत् संगरमग्रजन्मा ।
गामात्तसारां रघुरप्यवेक्ष्य निष्कष्टुमर्थं चकमे कुबेरात् ।। रघुवंशम् - 5 - 26 ।।
तथेत्युपस्पृश्य पयः पवित्रंसोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् ।। रघुवंशम् - 5 - 59 ।।
तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये
स्वस्ति अस्तु ते निर्गलिताम्बुगर्भं शरद्घनं न अर्दति चातकोऽपि ।। रघुवंशम् - 5 - 17 ।।
तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलाम् अधिरोहतां द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।। रघुवंशम् - 5 - 68 ।।
तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ।। रघुवंशम् - 5 - 1 ।।
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी ।
विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदिति उवाच ।। रघुवंशम् - 5 - 3 ।।
तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः ।
निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ।। रघुवंशम् - 5 - 50 ।।
तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे ।
अप्याज्ञया शासितुरात्मना वा प्राप्तः असि सम्भावयितुं वनान्माम् ।। रघुवंशम् - 5 - 11 ।।
तस्याधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भाम् ।
रम्यां रघुप्रतिनिधिः स नवोपकार्यां बाल्यात्परामिव दशां मदनः अध्युवास ।। रघुवंशम् - 5 - 63 ।।
तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता ।
वन्येतरानेकपदर्शनेन पुनः दिदीपे मददुर्दिनश्रीः ।। रघुवंशम् - 5 - 47 ।।
तस्योपकार्यारचितोपचारा वन्येतरा जानपदोपदाभिः ।
मार्गे निवासा मनुजेन्द्रसूनोः बभूवुः उद्यानविहारकल्पाः ।। रघुवंशम् - 5 - 41 ।।
ताम्रोदरेषु पतितं तरुपल्लवेषु निर्धौतहारगुलिकाविशदं हिमाम्भः ।
आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयम् ।। रघुवंशम् - 5 - 70 ।।
दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ।। रघुवंशम् - 5 - 73 ।।
निःशेषविक्षालितधातुनापि वप्रक्रियामृक्षवतस्तटेषु ।
नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ।। रघुवंशम् - 5 - 44 ।।
निद्रावशेन भवताप्यनपेक्षमाणा पर्युत्सुकत्वमबला निशि खण्डितेव ।
लक्ष्मीः विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः ।। रघुवंशम् - 5 - 67 ।।
निर्बन्धसञ्जातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः ।
वित्तस्य विद्यापरिसङ्ख्यया मे कोटीश्चतस्रो दश च आहर इति ।। रघुवंशम् - 5 - 21 ।।
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितृणाम् ।
तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ।। रघुवंशम् - 5 - 8 ।।
नीवारपाकादि कडङ्गरीयैः आमृश्यते जानपदैर्न कच्चित् ।
कालोपपन्नातिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ।। रघुवंशम् - 5 - 9 ।।
प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथा उपाचरत् अर्पितश्रीः ।
मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ।। रघुवंशम् - 5 - 62 ।।
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः ।
हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ।। रघुवंशम् - 5 - 29 ।।
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ।। रघुवंशम् - 5 - 36 ।।
भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तया अतिशेषे
व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ।। रघुवंशम् - 5 - 14 ।।
भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः ।
अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ताम् अनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ।। रघुवंशम् - 5 - 74 ।।
मतङ्गशापादवलेपमूलादवाप्तवान् अस्मि मतङ्गजत्वम् ।
अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ।। रघुवंशम् - 5 - 53 ।।
यावत्प्रतापनिधिः आक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् ।
आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयम् उच्छिनत्ति ।। रघुवंशम् - 5 - 71 ।।
रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता ।
तामेकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी ।। रघुवंशम् - 5 - 66 ।।
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वात् बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ।। रघुवंशम् - 5 - 37 ।।
वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
मरुत्सखस्येव बलाहकस्य गतिः विजघ्ने न हि तद्रथस्य ।। रघुवंशम् - 5 - 27 ।।
वृन्ताच्छ्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नैः ।
स्वाभाविकं परगुणेन विभातवायुः सौरभ्यमीप्सुरिव ते मुखमारुतस्य ।। रघुवंशम् - 5 - 69 ।।
शय्यां जहति उभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।
येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ।। रघुवंशम् - 5 - 72 ।।
शरीरमात्रेण नरेन्द्र तिष्ठन् आभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ।। रघुवंशम् - 5 - 15 ।।
शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् ।
पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटम् उत्ससर्प ।। रघुवंशम् - 5 - 46 ।।
स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुताम् अगच्छत्
उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य ।। रघुवंशम् - 5 - 54 ।।
स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ।। रघुवंशम् - 5 - 49 ।।
स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ।
द्वित्राण्यहानि अर्हसि सोढुमर्हन्यावत् यते साधयितुं त्वदर्थम् ।। रघुवंशम् - 5 - 25 ।।
स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ।। रघुवंशम् - 5 - 42 ।।
स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्ध्यमनर्घशीलः ।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगाम अतिथिमातिथेयः ।। रघुवंशम् - 5 - 2 ।।
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ।। रघुवंशम् - 5 - 51 ।।
संमोचितः सत्त्ववता त्वयाऽहं शापाच्चिरप्रार्थितदर्शनेन ।
प्रतिप्रियं चेद्भवतो न कुर्याम् वृथा हि मे स्यात् स्वपदोपलब्धिः ।। रघुवंशम् - 5 - 56 ।।
संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
बभौ स भिन्दन्बृहतस्तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः ।। रघुवंशम् - 5 - 45 ।।
सप्तच्छदक्षीरकटुप्रवाहमसह्यमघ्राय मदं तदीयम् ।
विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ।। रघुवंशम् - 5 - 48 ।।
समाप्तविद्येन मया महर्षिर्विज्ञापितो अभूत् गुरुदक्षिणायै ।
स मे चिरायास्खलितोपचारां तां भक्तिं एव अगणयत् पुरस्तात् ।। रघुवंशम् - 5 - 20 ।।
सम्मोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रम् ।
गान्धर्वम् आदत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते ।। रघुवंशम् - 5 - 57 ।।
सर्वत्र नो वार्त्तम् अवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ।। रघुवंशम् - 5 - 13 ।।
सोऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
अभ्युत्सहे सम्प्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ।। रघुवंशम् - 5 - 22 ।।
स्थाने भवानेकनराधिपः सन्नकिञ्चनत्वं मखजं व्यनक्ति
पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ।। रघुवंशम् - 5 - 16 ।।


।। इति रघुवंशमहाकाव्ये पञ्चमसर्गः ।।

षष्ठसर्गः

अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ।
अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेश अविनयं विनेता ।। रघुवंशम् - 6 - 39 ।।
अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके ।
सञ्चारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ।। रघुवंशम् - 6 - 8 ।।
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।
आसेदुषीं सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ।। रघुवंशम् - 6 - 53 ।।
अथाङ्गराजादवतार्य चक्षुः याहि इति कन्याम् अवदत् कुमारी ।
नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ।। रघुवंशम् - 6 - 30 ।।
अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य ।
इतश्चकोराक्षि विलोकय इति पूर्वानुशिष्टां निजगाद भोज्याम् ।। रघुवंशम् - 6 - 59 ।।
अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि ।
कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ।। रघुवंशम् - 6 - 51 ।।
अनेन चेत् इच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानाम् ।। रघुवंशम् - 6 - 24 ।।
अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।
प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ।। रघुवंशम् - 6 - 28 ।।
अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ।। रघुवंशम् - 6 - 63 ।।
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ।। रघुवंशम् - 6 - 35 ।।
अनेन सार्धं विहर अम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपानतरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ।। रघुवंशम् - 6 - 57 ।।
अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ।। रघुवंशम् - 6 - 32 ।।
असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः ।
गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति ।। रघुवंशम् - 6 - 78 ।।
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः ।
तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ।। रघुवंशम् - 6 - 34 ।।
असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
यस्य क्षरत्सैन्यगजच्छलेन यात्रासु याति इव पुरो महेन्द्रः ।। रघुवंशम् - 6 - 54 ।।
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा ।। रघुवंशम् - 6 - 21 ।।
अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः ।
पुरा जनस्थानविमर्दशङ्की सन्धाय लङ्काधिपतिः प्रतस्थे ।। रघुवंशम् - 6 - 62 ।।
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ।। रघुवंशम् - 6 - 33 ।।
अस्याङ्कलक्ष्मीः भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् ।
प्रासादजालैर्जल्वेणिरम्यां रेवां यदि प्रेक्षितुम् अस्ति कामः ।। रघुवंशम् - 6 - 43 ।।
आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किञ्चित्समावर्जितनेत्रशोभः ।
तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ।। रघुवंशम् - 6 - 15 ।।
आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
धारां शितां रामपरश्वधस्य सम्भावयति उत्पलपत्त्रसाराम् ।। रघुवंशम् - 6 - 42 ।।
आरूढमद्रीनुदधीन्वितीर्णं भुजङ्गमानां वसतिं प्रविष्टम् ।
ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ।। रघुवंशम् - 6 - 77 ।।
इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणः अभूत्
काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधति उत्तरकोसलेन्द्राः ।। रघुवंशम् - 6 - 71 ।।
इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिव अस्तु ।। रघुवंशम् - 6 - 65 ।।
एवं तयोक्ते तमवेक्ष्य किञ्चिद्विस्रंसिदूर्वाङ्कमधूकमाला ।
ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेश एनमभाषमाणा ।। रघुवंशम् - 6 - 25 ।।
ऐरावतास्फालनविश्लथं यः सङ्घट्टयन्नङ्गदमङ्गदेन ।
उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदः अधितष्ठौ ।। रघुवंशम् - 6 - 73 ।।
कश्चित्कराभ्यामुपगूढनालमालोलपत्त्राभिहतद्विरेफम् ।
रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ।। रघुवंशम् - 6 - 13 ।।
कश्चिद्यथाभागमवस्थितेऽपि स्वसन्निवेशाद्व्यतिलङ्घिनीव ।
वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ।। रघुवंशम् - 6 - 19 ।।
कामं नृपाः सन्तु सहरशोऽन्ये राजन्वतीम् आहुः अनेन भूमिम् ।
नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ।। रघुवंशम् - 6 - 22 ।।
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ।। रघुवंशम् - 6 - 79 ।।
कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
रत्नाङ्गुलीयप्रभयानुविद्धान् उदीरयामास सलीलमक्षान् ।। रघुवंशम् - 6 - 18 ।।
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः ।
शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकान् चकार ।। रघुवंशम् - 6 - 23 ।।
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः ।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ।। रघुवंशम् - 6 - 27 ।।
जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः ।
अतिष्ठत् एकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ।। रघुवंशम् - 6 - 74 ।।
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृतानामिव पद्धती द्वे ।। रघुवंशम् - 6 - 55 ।।
ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरम्परेण ।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमाप्रसादात् ।। रघुवंशम् - 6 - 40 ।।
तं प्राप्य सर्वावयवानवद्यं न्यवर्तत अन्योपगमात्कुमारी ।
न हि प्रफुल्लं सहकारं वृक्षान्तरं काङ्क्षति षट्पदाली ।। रघुवंशम् - 6 - 69 ।।
ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ ।
निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ।। रघुवंशम् - 6 - 31 ।।
ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्रजेव ।। रघुवंशम् - 6 - 80 ।।
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी ।
प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीम् अवदत् सुनन्दा ।। रघुवंशम् - 6 - 20 ।।
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदत् आबभाषे
आर्ये व्रजावः अन्य इत्यथैनां वधूरसूयाकुटिलं ददर्श ।। रघुवंशम् - 6 - 82 ।।
तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।
अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ।। रघुवंशम् - 6 - 84 ।।
तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।
बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ।। रघुवंशम् - 6 - 36 ।।
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।
निपेतुः अन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ।। रघुवंशम् - 6 - 11 ।।
तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ।। रघुवंशम् - 6 - 70 ।।
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलः अभूत्
वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छवसितैः नुनोद ।। रघुवंशम् - 6 - 68 ।।
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव
शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ।। रघुवंशम् - 6 - 44 ।।
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ।। रघुवंशम् - 6 - 41 ।।
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवालोशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ।। रघुवंशम् - 6 - 12 ।।
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय
समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ।। रघुवंशम् - 6 - 26 ।।
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।
विधाय सृष्टिं ललितां विधातुः जगाद भूयः सुदतीं सुनन्दा ।। रघुवंशम् - 6 - 37 ।।
ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ।। रघुवंशम् - 6 - 64 ।।
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
सहस्रधात्मा व्यरुचत् विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ।। रघुवंशम् - 6 - 5 ।।
तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये ।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ।। रघुवंशम् - 6 - 6 ।।
त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयति इव कृष्णम् ।। रघुवंशम् - 6 - 49 ।।
निवेश्य वामं भुजमासनार्धे तत्सन्निवेशादधिकोन्नतांसः ।
कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परो अभूत् ।। रघुवंशम् - 6 - 16 ।।
निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया ।। रघुवंशम् - 6 - 29 ।।
नीपान्वयः पार्थिव एष वज्वा गुणैर्यमाश्रित्य परस्परेण ।
सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकोऽपि उत्ससृजे विरोधः ।। रघुवंशम् - 6 - 46 ।।
नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगात् अन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ।। रघुवंशम् - 6 - 52 ।।
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्
निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ।। रघुवंशम् - 6 - 7 ।।
परार्ध्यवर्णास्तरणोपपन्नमसेदिवान्रत्नवदासनं सः ।
भूयिष्ठम् आसीत् उपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ।। रघुवंशम् - 6 - 4 ।।
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ।। रघुवंशम् - 6 - 60 ।।
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता ।
चतुर्दिगावर्जितसम्भृतां यो मृत्पात्रशेषाम् अकरोत् विभूतिम् ।। रघुवंशम् - 6 - 76 ।।
पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ ।
प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्च्छति मङ्गलार्थे ।। रघुवंशम् - 6 - 9 ।।
प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।
उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रम् आसीत् ।। रघुवंशम् - 6 - 86 ।।
प्रलोभिताप्याकृतिलोभनीया विदर्भ राजावराजा तयैवम् ।
तस्मात् अपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ।। रघुवंशम् - 6 - 58 ।।
मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि ।
विवेश मञ्चान्तरराजमार्गं पतिंवरा क्लृप्तविवाहवेषा ।। रघुवंशम् - 6 - 10 ।।
महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः ।। रघुवंशम् - 6 - 72 ।।
यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
प्रासादवातायनदृश्यवीचिः प्रबोधयति अर्णव एव सुप्तम् ।। रघुवंशम् - 6 - 56 ।।
यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् ।
वातोऽपि न अस्रंसयत् अंशुकानि को लम्बयेत् आहरणाय हस्तम् ।। रघुवंशम् - 6 - 75 ।।
यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव सन्निविष्टा ।
हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ।। रघुवंशम् - 6 - 47 ।।
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्त जलेव भाति ।। रघुवंशम् - 6 - 48 ।।
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
काकुत्स्थमालोकयतां नृपाणां मनो बभूव इन्दुमतीनिराशम् ।। रघुवंशम् - 6 - 2 ।।
विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः ।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवति अगस्त्यः ।। रघुवंशम् - 6 - 61 ।।
विलासिनीविभ्रमदन्तपत्त्रमापाण्डुरं केतकबर्हमन्यः ।
प्रियानितम्बोचितसन्निवेशैः विपाटयामास युवा नखाग्रैः ।। रघुवंशम् - 6 - 17 ।।
विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् ।
प्रालम्बमुत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः ।। रघुवंशम् - 6 - 14 ।।
वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिव आरुरोह ।। रघुवंशम् - 6 - 3 ।।
शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणाम् एकवाक्यं विवव्रुः ।। रघुवंशम् - 6 - 85 ।।
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु ।
वैमानिकानां मरुतां अपश्यत् कृष्टलीलान्नरलोकपालान् ।। रघुवंशम् - 6 - 1 ।।
सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टासदशद्वीपनिखातयूपः ।
अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ।। रघुवंशम् - 6 - 38 ।।
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।। रघुवंशम् - 6 - 67 ।।
सम्भाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः ।। रघुवंशम् - 6 - 50 ।।
सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः ।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ।। रघुवंशम् - 6 - 83 ।।
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामत् अरालकेश्याः ।। रघुवंशम् - 6 - 81 ।।
सा शूरसेन्दाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् ।
आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ।। रघुवंशम् - 6 - 45 ।।
स्वसुर्विदर्भाधिपतेस्तदीयो लेभे ऽन्तरं चेतसि नोपदेशः ।
दिवाकरादर्शनबद्धकोशे नक्षत्रनाथांशुरिवारविन्दे ।। रघुवंशम् - 6 - 66 ।।


।। इति रघुवंशमहाकाव्ये षष्ठसर्गः ।।

सप्तमसर्गः

अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् ।
स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ।।रघुवंशम् - 7 - 1।।
अन्योन्यसूतोन्मथनात् अभूतां तावेव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदाव्यायतसम्प्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ।।रघुवंशम् - 7 - 52।।
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
सम्प्रापुः एवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम्।।रघुवंशम् - 7 - 45।।
अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चित् आसीत् रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ।।रघुवंशम् - 7 - 10।।
आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हतान्यपि आयेननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ।।रघुवंशम् - 7 - 46।।
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बन्धुं न सम्भावित एव तावत्करेण रुद्धोऽपि हि केशपाशः ।।रघुवंशम् - 7 - 6।।
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणो अभूत् रुधिरप्रवाहः ।।रघुवंशम् - 7 - 42।।
आसीत् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
तस्मिन् द्वयेतत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन।।रघुवंशम् - 7 - 22।।
इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्य अनुमता मयासि ।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ।।रघुवंशम् - 7 - 67।।
इति शिरसि स वामं पादमाधाय राज्ञाम् उदवहत् अनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलष्मीः सैव मूर्ता बभूव ।।रघुवंशम् - 7 - 70।।
इति स्वसुर्भोजकुलप्रदीपः सम्पाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगर्हणार्थं समादिदेश अधिकृतानधिश्रीः ।।रघुवंशम् - 7 - 29।।
इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः ।
उद्भासितं मङ्गलसंविधाभिः सम्बन्धिनः सद्म समाससाद ।।रघुवंशम् - 7 - 16।।
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
चिस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेण उपरुरोध सूर्यम्।।रघुवंशम् - 7 - 39।।
उपान्तयोर्निष्कुषितं विहङ्गैराक्षिप्य तेभ्यः पिशितप्रियापि ।
केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदम अपाचकार ।।रघुवंशम् - 7 - 50।।
कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ।।रघुवंशम् - 7 - 51।।
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थौ अववलम्ब्य वासः ।।रघुवंशम् - 7 - 9।।
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलं कुमारः ।
येन स्वहस्तार्जितमेकवीरः पिबन्यशो मूर्तमिव आबभासे ।।रघुवंशम् - 7 - 63।।
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
बभूवुः इत्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि ।।रघुवंशम् - 7 - 5।।
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम्।।रघुवंशम् - 7 - 62।।
ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः ।
वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ।।रघुवंशम् - 7 - 17।।
तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः ।
तमेव चाधाय विवाहसाक्ष्ये वधूवरौ सङ्गमयान् चकार ।।रघुवंशम् - 7 - 20।।
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगण्डलेखमाचारधूमग्रहणात् बभूव ।।रघुवंशम् - 7 - 27।।
तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः ।
उद्यन्तमग्निं शमयां बभूवुः गजा विविग्नाः करशीकरेण ।।रघुवंशम् - 7 - 48।।
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
बलिप्रदिष्टं श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ।।रघुवंशम् - 7 - 35।।
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि ।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ।।रघुवंशम् - 7 - 23।।
तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखम् आबभासे
निश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः।।रघुवंशम् - 7 - 68।।
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत् पार्थिववाहिनीं तां ज्योतीरथां शोण इवोत्तरङ्गः ।।रघुवंशम् - 7 - 36।।
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुः विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ।।रघुवंशम् - 7 - 12।।
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् ।
वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम्।।रघुवंशम् - 7 - 4।।
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्त्राभरणा इव आसन् ।।रघुवंशम् - 7 - 11।।
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा ।
तस्मात् अपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ।।रघुवंशम् - 7 - 33।।
तौ स्नातकैर्बन्धुमता च राज्ञा पुरन्ध्रिभिश्च क्रमशः प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणम् अन्वभूताम् ।।।रघुवंशम् - 7 - 28।।
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः ।
वेलासाकाशं स्फुटपेहराजिर्नवैरुदन्वानिव चन्द्रपादैः ।।रघुवंशम् - 7 - 19।।
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ।।रघुवंशम् - 7 - 38।।
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ।।रघुवंशम् - 7 - 25।।
पत्तिः पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम् ।
यन्ता गजस्य अभ्यपतत् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम्।।रघुवंशम् - 7 - 37।।
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेऽपि कयोश्चिद् आसीत् एकाप्सरःप्रार्थितयोर्विवादः ।।रघुवंशम् - 7 - 53।।
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वम् अयोजयिष्यत्
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथो अभविष्यत् ।।रघुवंशम् - 7 - 14।।
परेण भग्नेऽपि बले महौजा ययौ अजः प्रत्यरिसैन्यमेव ।
धूमो निवर्तेत समीरणेन यतस्तु कक्षस्तत एव वह्निः ।।रघुवंशम् - 7 - 55।।
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
तुरङ्गमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ।।रघुवंशम् - 7 - 47।।
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सकः अभूत् न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ।।रघुवंशम् - 7 - 71।।
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकाशे
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम्।।रघुवंशम् - 7 - 24।।
प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः
अतो नृपाः चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ।।रघुवंशम् - 7 - 34।।
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्क्षांपदवीं ततान ।।रघुवंशम् - 7 - 7।।
प्रहारमूर्छापगमे रथस्था यन्तॄनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ।।रघुवंशम् - 7 - 44।।
प्रियंवदात्प्रापमसौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः ।
गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ।।रघुवंशम् - 7 - 61।।
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः ।
सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयत् राघवम् अन्वगात् च।।रघुवंशम् - 7 - 32।।
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धद्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ।।रघुवंशम् - 7 - 40।।
महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं मधुपर्कमिश्रम् ।
भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ।।रघुवंशम् - 7 - 18।।
रतिस्मरौ नूनमिमै अभूतां राज्ञां सहस्रेषु तथा हि बाला ।
गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसङ्गतिज्ञम्।।रघुवंशम् - 7 - 15।।
रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः ।
निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ।।रघुवंशम् - 7 - 56।।
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तृनामग्रहणाद् बभूव सान्द्रे रजस्यात्मपरावबोधः ।।रघुवंशम् - 7 - 41।।
लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः ।
वैदर्भमामन्त्र्य ययुः तदीयां प्रत्यर्प्य पूजामुपदाछलेन ।।रघुवंशम् - 7 - 30।।
विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ।।रघुवंशम् - 7 - 8।।
व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं च आपतुः अव्यवस्थम् ।
पश्चात्पुरो मारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ।।रघुवंशम् - 7 - 54।।
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः ।
निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम्।।रघुवंशम् - 7 - 64।।
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरत्रैश्चषकोत्तरेव ।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ।।रघुवंशम् - 7 - 49।।
स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ।।रघुवंशम् - 7 - 66।।
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इव आबभासे ।।रघुवंशम् - 7 - 43।।
स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मौर्वीव बाणान् सुषुवे रिपुघ्नान् ।।रघुवंशम् - 7 - 57।।
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम् ।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ।।रघुवंशम् - 7 - 31।।
स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखाभ्रुकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हुङ्कारगर्भैर्द्विषतां शिरोभिः ।।रघुवंशम् - 7 - 58।।
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेने च भूमिपालास्तस्मिन् प्रजह्रुः युधि सर्व एव ।।रघुवंशम् - 7 - 59।।
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं सम्प्रति राघवेण न जीवितं वः कृपयेति वर्णाः ।।रघुवंशम् - 7 - 65।।
सांनिध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः ।
काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ।।रघुवंशम् - 7 - 3।।
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुः विभातग्रहमन्दभासः ।
भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूयाः ।।रघुवंशम् - 7 - 2।।
सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः ।
नीहारमग्नो दिनपूर्वभागः किञ्चित्प्रकाशेन विवस्वतेव ।।रघुवंशम् - 7 - 60।।
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुम् अमंस्त भोज्या ।
पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम्।।रघुवंशम् - 7 - 13।।
हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोरुदियाय धूमः ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ।।रघुवंशम् - 7 - 26।।
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकाशे
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ।।रघुवंशम् - 7 - 21।।
हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियम् अभ्यनन्दत्
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम्।।रघुवंशम् - 7 - 69।।


।। इति रघुवंशमहाकाव्ये सप्तमसर्गः ।।

अष्टमसर्गः

अकरोत् अचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ।।रघुवंशम् - 8 - 20।।
अकरोत् स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।
न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ।।रघुवंशम् - 8 - 26।।
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः ।
अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ।।रघुवंशम् - 8 - 17।।
अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः ।
तमसः परम् आपत् अव्ययं पुरुषं योगसमाधिना रघुः ।।रघुवंशम् - 8 - 24।।
अथ तं सवनाय दिक्षितः प्रणिधानाद्गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किल अन्वबोधयत् ।।रघुवंशम् - 8 - 75।।
अथ तस्य कथञ्चिदङ्कतः स्वजनस्तामपनीय सुन्दरीम् ।
विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे।।रघुवंशम् - 8 - 71।।
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनीम् अकरोत् इन्दुमतीमिवापराम्।।रघुवंशम् - 8 - 1।।
अथ तेन दशाहतः परे गुणशेषामुपदिश्यभामिनीम् ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ।।रघुवंशम् - 8 - 73।।
अथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम् ।
उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ।।रघुवंशम् - 8 - 33।।
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पहः अभवत् ।।रघुवंशम् - 8 - 10।।
अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
यदनेन तरुर्न पातितस्क्षपिता तद्विटपाश्रिता लता ।।रघुवंशम् - 8 - 47।।
अथवा मृदु वस्तु हिंसितुं मृदुनैव आरभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ।।रघुवंशम् - 8 - 45।।
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव सङ्गतम् ।
पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम्।।रघुवंशम् - 8 - 6।।
अनयत् प्रभुशक्तिसम्पदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ।।रघुवंशम् - 8 - 19।।
अनुभूय वसिष्ठसम्भृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ।।रघुवंशम् - 8 - 3।।
अपशोकमनाः कुटुम्बिनीम् अनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलात्रिसन्ततं दहति प्रेतमिति प्रचक्षते ।।रघुवंशम् - 8 - 86।।
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
नृपतेरमरस्रग् आप सा दयितोरुस्तनकोटिसुस्थितिम्।।रघुवंशम् - 8 - 36।।
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम्।।रघुवंशम् - 8 - 88।।
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः ।।रघुवंशम् - 8 - 76।।
अहमेव मतो महीपतेरिति सर्वः प्रकृतिषु अचिन्तयत्
उदधेरिव निम्नगाशतेषु अभवत् नास्य विमानना क्वचित्।।रघुवंशम् - 8 - 8।।
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभौ अवापतुः ।।रघुवंशम् - 8 - 23।।
इदमुच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम्।।रघुवंशम् - 8 - 55।।
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्य्ते ।।रघुवंशम् - 8 - 58।।
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्तया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ।।रघुवंशम् - 8 - 84।।
उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तरवेण वेजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ।।रघुवंशम् - 8 - 39।।
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान् बभौ परिधेर्मुक्त इवोष्णदीधितिः ।।रघुवंशम् - 8 - 30।।
कलमन्यभृतासु भाषितं कलहंसीषु मदालसंगतम् ।
पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः।।रघुवंशम् - 8 - 59।।
कुसुमं कृतदोहदस्त्वया यदशोकोऽयम् उदीरयिष्यति
अलकाभरणं कथं नु तत्तव नेष्यामि निवापलाल्यताम्।।रघुवंशम् - 8 - 62।।
कुसुमान्यपि गात्रसङ्गमात् प्रभवन्ति आयुरपोहितुं यदि ।
भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ।।रघुवंशम् - 8 - 44।।
कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत् किल तस्य वेगवानधिवासस्पृहयेव मारुतः ।।रघुवंशम् - 8 - 34।।
कुसुमोत्खचितान्वलीमतश्चलयन्भृङ्गरुचस्तवालकान् ।
करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ।।रघुवंशम् - 8 - 53।।
कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ।।रघुवंशम् - 8 - 48।।
क्रथकैशिकवंशसम्भवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम्।।रघुवंशम् - 8 - 82।।
क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी ।।रघुवंशम् - 8 - 37।।
क्षितिरिन्दुमती च भामिनी पतिमासाद्य तमग्र्यपौरुषम् ।
प्रथमा बहुरत्नसूः अभूत् परा वीरम् अजीजनत् सुतम्।।रघुवंशम् - 8 - 28।।
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ।।रघुवंशम् - 8 - 11।।
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्।।रघुवंशम् - 8 - 67।।
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम्।।रघुवंशम् - 8 - 79।।
तदपोहितुम् अर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नक्तमोषधिः ।।रघुवंशम् - 8 - 54।।
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
वसुधेयम अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ।।रघुवंशम् - 8 - 83।।
तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयोरपरित्यागम् अयाचत् आत्मनः ।।रघुवंशम् - 8 - 12।।
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि सुप्यते ।।रघुवंशम् - 8 - 64।।
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद
प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने ।।रघुवंशम् - 8 - 93।।
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर्देहत्यागादमरगणनालेख्यम् आसाद्य सद्यः ।
पूर्वाकाराधिकतररुचा सङ्गतः कान्तयासौ लीलागारेषु अरमत पुनर्नन्दनाभ्यन्तरेषु ।।रघुवंशम् - 8 - 95।।
तेनाष्टौ परिगमिताः समाः कथञ्चिद्बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ।।रघुवंशम् - 8 - 92।।
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः ।।रघुवंशम् - 8 - 60।।
दयितां यदि तावत् अन्वगात् विनिवृत्तं किमिदं तया विना ।
सहताम् हतजीवितं मम प्रबलामात्मकृतेन वेदनाम्।।रघुवंशम् - 8 - 50।।
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुः बुधाः।।रघुवंशम् - 8 - 29।।
दुरितैरपि कर्तुमात्मसात् प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितम् अग्रहीत् अजः पितुराज्ञेति न भोगतृष्णया ।।रघुवंशम् - 8 - 2।।
धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः ।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ।।रघुवंशम् - 8 - 66।।
ध्रुवम् अस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव ।
परलोकमसन्निवृत्तये यदनापृच्छ्य गता असि मामितः ।।रघुवंशम् - 8 - 49।।
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ।।रघुवंशम् - 8 - 9।।
न नवः प्रभुराफलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनात्।।रघुवंशम् - 8 - 22।।
न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुम् अर्हसि
द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ।।रघुवंशम् - 8 - 90।।
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम्।।रघुवंशम् - 8 - 57।।
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनम् आददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम्।।रघुवंशम् - 8 - 18।।
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ।।रघुवंशम् - 8 - 40।।
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् ।
रघुरपि अजयत् गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ।।रघुवंशम् - 8 - 21।।
परितङ्क निषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ।।रघुवंशम् - 8 - 42।।
पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति ।।।रघुवंशम् - 8 - 78।।
प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात् ।
निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम्।।रघुवंशम् - 8 - 41।।
प्रमदामनुसंस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ।।रघुवंशम् - 8 - 72।।
प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत्।।रघुवंशम् - 8 - 15।।
बलमार्तभयोपशान्तये विदुषां सत्कृतये बहु श्रुतम् ।
वसु तस्य विभोर्नकेवलं गुणवत्तापि परप्रयोजना ।।रघुवंशम् - 8 - 31।।
भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे ।
इति चोपनतां क्षितिपृशं कृतवानासुरपुष्पदर्शनात्।।रघुवंशम् - 8 - 81।।
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः ।
ददृशे पवनावलेपजं सृजती बाष्पमिवाञ्जनाविलम्।।रघुवंशम् - 8 - 35।।
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम्।।रघुवंशम् - 8 - 68।।
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ।।रघुवंशम् - 8 - 52।।
मयि तस्य सुवृत्त वर्तते लघुसन्देशपदा सरस्वती ।
शृणु विश्रुतसत्त्वसार तां हृदि चैनामुपधातुम् अर्हसि ।।रघुवंशम् - 8 - 77।।
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितम् उच्यते बुधैः ।
क्षणमपि अवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ।।रघुवंशम् - 8 - 87।।
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्।।रघुवंशम् - 8 - 61।।
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ।।रघुवंशम् - 8 - 16।।
रघुमेवं निवृत्तयौवनं तम् अमन्यन्त नवेश्वरं प्रजाः ।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ।।रघुवंशम् - 8 - 5।।
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम्।।रघुवंशम् - 8 - 13।।
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम्।।रघुवंशम् - 8 - 85।।
वपुषा करणोज्झितेन सा निपतन्ती पतिमपि अपातयत्
ननु तैलनिषेकबिन्दुना सह दीपार्चिः उपैति मेदिनीम्।।रघुवंशम् - 8 - 38।।
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम्
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्तदाश्रयाः ।।रघुवंशम् - 8 - 69।।
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत् पृथिवीरुहानपि स्रुतशाखारसभाष्पदूषितान् ।।रघुवंशम् - 8 - 70।।
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ।।रघुवंशम् - 8 - 43।।
शशिनं पुनः एति शार्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
इति तौ विर्हान्तरक्षमौ कथमत्यन्तगता न मां दहेः ।।रघुवंशम् - 8 - 56।।
श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः ।
विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्।।रघुवंशम् - 8 - 25।।
बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः ।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ।।रघुवंशम् - 8 - 4।।
विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ।।रघुवंशम् - 8 - 74।।
स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ।।रघुवंशम् - 8 - 32।।
स कीलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ।।रघुवंशम् - 8 - 14।।
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ।।रघुवंशम् - 8 - 91।।
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् ।
अशपत् भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि।।रघुवंशम् - 8 - 80।।
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत्।।रघुवंशम् - 8 - 27।।
सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेत् इति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ।।रघुवंशम् - 8 - 7।।
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ।।रघुवंशम् - 8 - 65।।
सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिः बभूव ।।रघुवंशम् - 8 - 94।।
सुरतश्रमसम्भृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अथ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम्।।रघुवंशम् - 8 - 51।।
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ।।रघुवंशम् - 8 - 63।।
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।
विषमप्यमृतं क्वचित् भवेत् मृतं वा विषमीश्वरेच्छया ।।रघुवंशम् - 8 - 46।।
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
विरहः किमिव अनुतापयेद् वद बाह्यैर्विषयैर्विपश्चितम् ।।रघुवंशम् - 8 - 89।।


।। इति रघुवंशमहाकाव्ये अष्टमसर्गः ।।

नवमसर्गः

अजयत् एकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः ।
जयम् अघोषयत् अस्य तु केवलं गजवती जवतीव्रहया चमूः ।।रघुवंशम् - 9 - 10।।
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमध्वरदीक्षितामसमभासम् अभासयत् ईश्वरः ।। रघुवंशम् - 9 - 21 ।।
अथ समाववृते कुसुमैनवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम्।।रघुवंशम् - 9 - 24।।
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरङ्गमेण ।।रघुवंशम् - 9 - 72।।
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिः उपाददे नरवरो रवरोषितकेसरी ।।रघुवंशम् - 9 - 54।।
अथ यथासुखमातवमुत्सवं समनुभूय विलासवतीसखः ।
नरपतिः चकमे मृगयारतिं स मधुमन्मधुमन्मथसन्निभः ।।रघुवंशम् - 9 - 48।।
अधिगतं विधिवद्यत् अपालयत् प्रतिमण्डलमात्मकुलोचितम् ।
अभवत् अस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ।।रघुवंशम् - 9 - 2।।
अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
अनयत् आसनरज्जुपरिग्रहे भुजलतां जडतामबलाजनः ।।रघुवंशम् - 9 - 46।।
अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापम् अतेजयत् अंशुभिर्हिमकरो मकरोजितकेतनम्।।रघुवंशम् - 9 - 39।।
अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ।।रघुवंशम् - 9 - 67।।
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत् सहकारलता मनः सकलिका कलिकामजितामपि ।। रघुवंशम् - 9 - 33 ।।
अमदयत् मधुगन्धसनाथया किसलयाधरसङ्गतया मनः ।
कुसुमसम्भृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ।।रघुवंशम् - 9 - 42।।
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ।।रघुवंशम् - 9 - 43।।
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ।।रघुवंशम् - 9 - 41।।
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुः अर्णवा घनरवा नरवाहनसम्पदः ।।रघुवंशम् - 9 - 11।।
अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ।। रघुवंशम् - 9 - 22 ।।
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम्।।रघुवंशम् - 9 - 23।।
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् ।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ।।रघुवंशम् - 9 - 69।।
इत्थं गते गतघृणः किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिः ययाचे पुत्रं परासुमनुगन्तुमनाः सदारः ।।रघुवंशम् - 9 - 81।।
उत्तस्थुषः सपदि पल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।
जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ।।रघुवंशम् - 9 - 59।।
उदयमस्तमयं च रघूद्वहादुभयम् आनशिरे वसुधाधिपाः ।
स हि निदेशमलङ्घयताम् अभूत् सुहृदयोहृदयः प्रतिगर्जताम्।।रघुवंशम् - 9 - 9।।
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः ।
श्रियमवेक्ष्य स रन्ध्रचलाम् अभूत् अनलसोऽनलसोमसद्युतिः ।।रघुवंशम् - 9 - 15।।
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी ।
सदृशकान्तिः अलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ।।रघुवंशम् - 9 - 44।।
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ।।रघुवंशम् - 9 - 38।।
उपहितं शिशिरापगमश्रिया मुकुलजालम् अशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ।। रघुवंशम् - 9 - 31 ।।
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम्।।रघुवंशम् - 9 - 3।।
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि ।।रघुवंशम् - 9 - 71।।
कुम्भपूरणभवः पटुरुच्चैः उच्चचार निनदोऽम्भसि तस्याः ।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ।।रघुवंशम् - 9 - 73।।
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रमम् आविर् अभूत् मधुर्द्रुमवतीमवतीर्य वनस्थलीम्।।रघुवंशम् - 9 - 26।।
कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ।।रघुवंशम् - 9 - 28।।
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ।। रघुवंशम् - 9 - 20 ।।
ग्रथितमौलिरसौ वनमालया तरु पलाशसवर्णतनुच्छदः ।
तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ।।रघुवंशम् - 9 - 51।।
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैः जगाम शान्तिम्।।रघुवंशम् - 9 - 66।।
चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिः अस्पृशन्
नृपतयः शतशो मरुतो यथा शतमखं तं अखण्डितपौरुषं ।।रघुवंशम् - 9 - 13।।
जनपदे न गदः पदम् आदधौ अभिभवः कुत एव सपत्नजः ।
क्षितिः अभूत् फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ।।रघुवंशम् - 9 - 4।।
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगम् अत्यजत् ।।रघुवंशम् - 9 - 25।।
तं वाहनादवनतोत्तरकायमीषद्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः ।
नात्मानमस्य विविदुः सहसा वराहा वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ।।रघुवंशम् - 9 - 60।।
तच्चोदितः स तमनुद्ध्रृतशल्यमेव पित्रोः सकाशमवसन्नदृशोः निनाय
ताभ्यां तथागतमुपेत्य तमेकपुत्रमज्ञानतः स्वचरितं नृपतिः शशंस ।।रघुवंशम् - 9 - 77।।
तत्प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामी चकार वनमाकुलदृश्टिपातैर्वातेरितोत्पलदलप्रकरैरिवार्द्रैः।।रघुवंशम् - 9 - 56।।
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृशुः अध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम्।।रघुवंशम् - 9 - 52।।
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता ।
नृपतिमन्यम् असेवत देवता सकमला कमलाघवमर्थिषु ।।रघुवंशम् - 9 - 16।।
तम् अलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः ।
मगधकोसलकेकयशसिनां दुहितरोऽहितरोपितमार्गणम् ।। रघुवंशम् - 9 - 17 ।।
तस्य कर्कशविहारसम्भवं स्वेदमाननविलग्नजालकम् ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ।।रघुवंशम् - 9 - 68।।
तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर् बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम्।।रघुवंशम् - 9 - 55।।
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ।।रघुवंशम् - 9 - 58।।
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैः अमंस्त ।।रघुवंशम् - 9 - 65।।
तेनाभिघातरभसस्य विकृष्य पत्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः ।
निर्भिद्य विग्रहमशोणितलिप्तपुङ्खस्तं पातयां प्रथममास पपात पश्चात्।।रघुवंशम् - 9 - 61।।
तेनावतीर्य तुरगात्प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानमक्षरपदैः कथयांबभूव ।।रघुवंशम् - 9 - 76।।
तौ दम्पती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखाम् उदहारयताम् उरस्तः ।
अभूत् परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयनवारिभिरेव वृद्धः ।।रघुवंशम् - 9 - 78।।
त्यजत मानमलं बत बिग्रहैर्न पुनः एति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ।।रघुवंशम् - 9 - 47।।
दशदिगन्तजिता रघुणा यथा श्रियम् अपुष्यत् अजेन ततः परम् ।
तमधिगम्य तथैव पुनः बभौ न न महीऽनमहीनपराक्रमम्।।रघुवंशम् - 9 - 5।।
दिष्टान्तमाप्स्यति भवानपि पुत्रशोकादन्ते वयस्यहमिवेति तमुक्तवन्तम् ।
आक्रान्तपूर्वमिव मुक्तविषं भुजङ्गं प्रोवाच कोसलपतिः प्रथमापराद्धः ।।रघुवंशम् - 9 - 79।।
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः ।
कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितम् अन्वयुः ।।रघुवंशम् - 9 - 45।।
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरम् ईरिता ।।रघुवंशम् - 9 - 8।।
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तमदयाय न वा नवयौवना प्रियतमा यतमानम् अपाहरत् ।।रघुवंशम् - 9 - 7।।
नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः ।
अभिययुः सरसो मधुसम्भृतां कमलिनीमलिनीरपत्रिणः ।।रघुवंशम् - 9 - 27।।
निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
नूनं तेषामभ्यसूयापरो अभूत् वीर्योदग्रे राजशब्दे मृगेषु ।।रघुवंशम् - 9 - 64।।
निववृते स महार्णवरोधसा सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम्।।रघुवंशम् - 9 - 14।।
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् ।
अपथे पदम् अर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ।।रघुवंशम् - 9 - 74।।
परिचयं चलक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम् ।
श्रमजयात्प्रगुणां च करोति असौ तनुमतोऽनुमतः सचिवैः ययौ ।।रघुवंशम् - 9 - 49।।
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ।।रघुवंशम् - 9 - 1।।
प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ।।रघुवंशम् - 9 - 34।।
प्राप्तानुगः सपदि शासनमस्य राजा सम्पाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदमात्मविनाशहेतुं शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः।।रघुवंशम् - 9 - 82।।
प्रायो विषाणपरिमोक्षलघूत्तमाङ्गान्खड्गान् चकार नृपतिर्निशितैः क्षुरप्रैः ।
शृङ्गं स दृप्तविनयाधिकृतः परेषामत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ।।रघुवंशम् - 9 - 62।।
प्रियतमाभिरसौ तिसृभिः बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगवि चक्षणः ।। रघुवंशम् - 9 - 18 ।।
मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः ।
गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिव अकरोत् ।।रघुवंशम् - 9 - 50।।
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसञ्जहार ।।रघुवंशम् - 9 - 57।।
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुः मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम्।।रघुवंशम् - 9 - 36।।
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ।।रघुवंशम् - 9 - 29।।
व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषात् तूणी चकार शरपूरितवक्त्ररन्ध्रान् ।।रघुवंशम् - 9 - 63।।
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् ।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ।। रघुवंशम् - 9 – 32 ।।
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरन्दरः ।
स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ।।रघुवंशम् - 9 - 12।।
शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम् ।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ।।रघुवंशम् - 9 - 80।।
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहङ्गमाः ।।रघुवंशम् - 9 - 37।।
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ।।रघुवंशम् - 9 - 35।।
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।
स्थिरतुरङ्गमभूमि निपानवन्मृगवयोगवयोपचितं वनम्।।रघुवंशम् - 9 - 53।।
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।
स्वभुजवीर्यम् अगापयत् उच्छ्रितं सुरवधूरवधूतभयाः शरैः ।।रघुवंशम् - 9 - 19।।
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
नरपतिरतिवाहयां बभूव क्वचिदसमेतपरिच्छदस्त्रियामाम्।।रघुवंशम् - 9 - 70।।
समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ।।रघुवंशम् - 9 - 6।।
सुवदनावदनासवसम्भृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैः अकरोत् मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ।।रघुवंशम् - 9 - 30।।
हा तातेति क्रन्दितमाकर्ण्य विषण्णस्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इव आसीत् क्षितिपोऽपि ।।रघुवंशम् - 9 - 75।।
हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
युवतयः कुसुमं दधुः आहितं तदलके दलकेसरपेशलम्।।रघुवंशम् - 9 - 40।।


।। इति रघुवंशमहाकाव्ये नवमसर्गः ।।

दशमसर्गः

अचिराद्वज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढम् आदास्यध्वे निशाचरैः ।।रघुवंशम् - 10 - 45।।
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव ।।रघुवंशम् - 10 - 24।।
अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ।।रघुवंशम् - 10 - 3।।
अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः ।
पुरुषः प्रबभूव अग्नेर्विस्मयेन सहर्त्विजाम्।।रघुवंशम् - 10 - 50।।
अथ वेलासमासन्नशैलरन्ध्रानुनादिना ।
स्वरेण उवाच भगवान्परिभूतार्णवध्वनिः ।।रघुवंशम् - 10 - 35।।
अथाग्र्यमहिषी राज्ञः प्रसूतिसमये सती ।
पुत्रं तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः ।।रघुवंशम् - 10 - 66।।
अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ।।रघुवंशम् - 10 - 31।।
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत्।।रघुवंशम् - 10 - 53।।
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ।।रघुवंशम् - 10 - 23।।
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ।।रघुवंशम् - 10 - 18।।
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः सम्भावितां ताभ्यां सुमित्राम् ऐच्छत् ईश्वरः ।।रघुवंशम् - 10 - 55।।
इति प्रसादयामासुः तेसुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ।।रघुवंशम् - 10 - 33।।
उदधेरिव रत्नानि तेजांसीव विवस्वतः ।
स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ।।रघुवंशम् - 10 - 30।।
ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः ।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ।।रघुवंशम् - 10 - 4।।
कार्येषु चैककार्यत्वादभ्यर्थ्यः अस्मि न वज्रिणा ।
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ।।रघुवंशम् - 10 - 40।।
कुमाराः कृतसंस्कारास्ते धात्रिस्तन्यपायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः ।।रघुवंशम् - 10 - 78।।
कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिः उपतस्थिरे ।।रघुवंशम् - 10 - 63।।
कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृताव आस्ताम् अपविद्धशुचाविव ।।रघुवंशम् - 10 - 74।।
केवलं स्मरणेनैव पुनासि पुरुषं यतः ।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ।।रघुवंशम् - 10 - 29।।
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलं चक्रे यः प्रश्रय इव श्रियम्।।रघुवंशम् - 10 - 70।।
गुणैः आराधयामासुः ते गुरुं गुरुवत्सलाः ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ।।रघुवंशम् - 10 - 85।।
गुप्तं ददृशुः आत्मानं सर्वाः स्वप्नेषु वामनैः ।
जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ।।रघुवंशम् - 10 - 60।।
चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगाः ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात्।।रघुवंशम् - 10 - 22।।
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ ।।रघुवंशम् - 10 - 38।।
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् ।
अभिजग्मुः निदाघार्ताश्छायावृक्षमिवाध्वगाः ।।रघुवंशम् - 10 - 5।।
तस्मै कुशलसम्प्रश्नव्यञ्जितप्रीतये सुराः ।
भयमप्रलयोद्वेलात् आचख्युः नैर्ऋतोदधेः ।।रघुवंशम् - 10 - 34।।
तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ।।रघुवंशम् - 10 - 73।।
ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ।।रघुवंशम् - 10 - 58।।
ताभ्यस्तथाविधान्स्वप्नान् श्रुत्वा प्रीतो हि पार्थिवः ।
मेने परार्ध्यमात्मानं गुरुत्वेन जग्द्गुरोः ।।रघुवंशम् - 10 - 64।।
ते च प्रापुः उदन्वतं बुबुधे चादिपूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्।।रघुवंशम् - 10 - 6।।
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुः निदाघान्ते श्यामाभ्रा दिवसा इव ।।रघुवंशम् - 10 - 83।।
ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीषितः ।
चरोरर्धार्धभागाभ्यां ताम् अयोजयताम् उभे ।।रघुवंशम् - 10 - 56।।
तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ।।रघुवंशम् - 10 - 82।।
त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये ।।रघुवंशम् - 10 - 27।।
दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ।।रघुवंशम् - 10 - 75।।
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम्।।रघुवंशम् - 10 - 12।।
धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ।।रघुवंशम् - 10 - 43।।
न च उपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ।।रघुवंशम् - 10 - 2।।
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ।।रघुवंशम् - 10 - 16।।
निर्दोषम् अभवत् सर्वमाविष्कृतगुणं जगत् ।
अन्वगात् इव हि स्वर्गो गां गतं पुरुषोत्तमम्।।रघुवंशम् - 10 - 72।।
परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् ।
अलम् उद्द्योतयामासुः देवारण्यमिवर्तवः।।रघुवंशम् - 10 - 80।।
पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुः देवधुन्दुभयो दिवि ।।रघुवंशम् - 10 - 76।।
पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता ।
बभूव कृतसंस्कारा चरितार्थैव भारती ।।रघुवंशम् - 10 - 36।।
पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
अंशैः अनुययुः विष्णुं पुष्पैर्वायुमिव द्रुमाः ।।रघुवंशम् - 10 - 49।।
पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ ।।रघुवंशम् - 10 - 1।।
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम्।।रघुवंशम् - 10 - 15।।
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ।।रघुवंशम् - 10 - 28।।
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम्।।रघुवंशम् - 10 - 9।।
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौत्सुभाख्यमपां सारं बिभ्राणं बृहतोरसा ।।रघुवंशम् - 10 - 10।।
प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीत् नृपः ।
वृषेव पयसां सारं आविष्कृतमुदन्वता ।।रघुवंशम् - 10 - 52।।
बभौ स दशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ।।रघुवंशम् - 10 - 37।।
बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्ति ओघा जाह्नवीया इवार्णवे ।।रघुवंशम् - 10 - 26।।
बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः ।
आविर्भूतमपां मध्ये पारिजातमिवापरम् ।।रघुवंशम् - 10 - 11।।
बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ।।रघुवंशम् - 10 - 62।।
भोगिभोगासनासीनं ददृशुः तं दिवौकसः ।
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम् ।।रघुवंशम् - 10 - 7।।
महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
श्रमेण तदशक्त्या वा न गुणानामियत्तया ।।रघुवंशम् - 10 - 32।।
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ।।रघुवंशम् - 10 - 13।।
मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ।।रघुवंशम् - 10 - 47।।
योगनिद्रान्तविशदैः पावनैरवलोकनैः ।
भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन् ।।रघुवंशम् - 10 - 14।।
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इव अभवन् ।।रघुवंशम् - 10 - 68।।
रसान्तराण्येकरसं यथा दिव्यं पयः अश्नुते
देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ।।रघुवंशम् - 10 - 17।।
राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुः चक्रे जगत्प्रथममङ्गलम्।।रघुवंशम् - 10 - 67।।
रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरो दधे ।।रघुवंशम् - 10 - 48।।
विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
अकामोपनतेनेव साधोर्हृदयमेनसा ।।रघुवंशम् - 10 - 39।।
विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा ।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ।।रघुवंशम् - 10 - 65।।
वैमानिकाः पुण्यकृतः त्यजन्तु मरुतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ।।रघुवंशम् - 10 - 46।।
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तः असि प्रजाः पातुमौदासीन्येन वर्तितुम्।।रघुवंशम् - 10 - 25।।
शय्यागतेन रामेण माता शातोदरी बभौ
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ।।रघुवंशम् - 10 - 69।।
श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ।।रघुवंशम् - 10 - 8।।
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्।।रघुवंशम् - 10 - 84।।
स तेजो वैष्णवं पत्न्योः विभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम्।।रघुवंशम् - 10 - 54।।
सन्तानकमयी वृष्टिर्भवने चास्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचना अभवत् ।।रघुवंशम् - 10 - 77।।
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
सप्तार्चिर्मुखम् आचख्युः सप्तलोकैकसंश्रयम् ।।रघुवंशम् - 10 - 21।।
सममापन्नसत्त्वास्ता रेजुः आपाण्डुरत्विषः ।
अन्तर्गतफलारम्भाः सस्यानामिव सम्पदः ।।रघुवंशम् - 10 - 59।।
समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ।।रघुवंशम् - 10 - 81।।
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ।।रघुवंशम् - 10 - 20।।
सा हि प्रणयवत्य आसीत् सपत्न्योरुभयोरपि ।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः ।।रघुवंशम् - 10 - 57।।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव ।।रघुवंशम् - 10 - 71।।
सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः पतिरवनिपतीनां तैः चकाशे चतुर्भिः ।।रघुवंशम् - 10 - 86।।
सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम्।।रघुवंशम् - 10 - 44।।
स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः ।
अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः ।।रघुवंशम् - 10 - 42।।
स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा ।
मुमूर्छ सहजं तेजो हविषेव हविर्भुजाम्।।रघुवंशम् - 10 - 79।।
स्वासिधारापरिहृतः कामं चक्रस्य तेन मे ।
स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ।।रघुवंशम् - 10 - 41।।
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुमनघस्पृष्टं पुराणमजरं विदुः ।।रघुवंशम् - 10 - 19।।
हेमपक्षप्रभाजालं गगने च वितन्वता ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ।।रघुवंशम् - 10 - 61।।
हेमपात्रगतं दोर्भ्याम् आदधानः पयश्चरुम् ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्।।रघुवंशम् - 10 - 51।।


।। इति रघुवंशमहाकाव्ये दशमसर्गः ।।

एकादशसर्गः

अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः ।
क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनामिवोद्वहन् ।। रघुवंशम् - 11 - 66 ।।
अथ पथि गमयित्वा क्लृप्तरम्योपकार्येकतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुरम् अविशत् अयोध्यां मैथिलीदर्शनीनांकुवलयितगवाक्षां लोचनैरङ्गनानाम् ।। रघुवंशम् - 11 - 93 ।।
अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् ।
व्रीडम् आवहति मे स सम्प्रति व्यास्तवृत्तिरुदयोन्मुखे त्वयि ।। रघुवंशम् - 11 - 73 ।।
अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षितम् ।। रघुवंशम् - 11 - 50 ।।
अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य मरताग्रजो यतः ।
क्षत्त्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ।। रघुवंशम् - 11 - 69 ।।
अव्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करम् ।
तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ।। रघुवंशम् - 11 - 39 ।।
आततज्यम् अकरोत् स संसदा विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः पुष्पचापमिव पेशलं स्मरः ।। रघुवंशम् - 11 - 45 ।।
आससाद मिथिलां स वेष्टयन्पीडितोपवनपादपां बलैः ।
प्रीतिरोधम् असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ।। रघुवंशम् - 11 - 52 ।।
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ।। रघुवंशम् - 11 - 23 ।।
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन् क्रियाः ।। रघुवंशम् - 11 - 30 ।।
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ।। रघुवंशम् - 11 - 17 ।।
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलम् अपश्यत् अम्बरे गृध्रपक्षपवनेरितध्वजम् ।। रघुवंशम् - 11 - 26 ।।
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ।। रघुवंशम् - 11 - 57 ।।
एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रत् दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ।। रघुवंशम् - 11 - 42 ।।
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ।। रघुवंशम् - 11 - 79 ।।
कातरः असि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यताम् अभयययाचनाञ्जलिः ।। रघुवंशम् - 11 - 78 ।।
कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ।। रघुवंशम् - 11 - 2 ।।
कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ।। रघुवंशम् - 11 - 1 ।।
क्षत्रजातमपकारवैरि मे तन्निहत्य बहुशः शमं गतः ।
सुप्तसर्प इव दण्डघट्टनाद्रोषितः अस्मि तव विक्रमश्रवात् ।। रघुवंशम् - 11 - 71 ।।
क्षत्रियान्तकरणोऽपि विक्रमस्तेन माम् अवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज् ज्वलति सागरेऽपि यः ।। रघुवंशम् - 11 - 75 ।।
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ।। रघुवंशम् - 11 - 15 ।।
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी ।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ।। रघुवंशम् - 11 - 32 ।।
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितममोघमाशुगं व्याजहार हरसूनुसंनिभः ।। रघुवंशम् - 11 - 83 ।।
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः ।। रघुवंशम् - 11 - 67 ।।
तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् ।
अन्वयुङ्क्त गुरुमीश्वरः क्षितेः स्वन्तमिति अलघयत् स तद्व्यथाम् ।। रघुवंशम् - 11 - 62 ।।
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिः आददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणम् असृजत् वृषध्वजः ।। रघुवंशम् - 11 - 44 ।।
तत्र दीक्षितमृषिं ररक्षतुः विघ्नतो दशरथात्मजौ शरैः ।
लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ।। रघुवंशम् - 11 - 24 ।।
तत्र यावधिपती मखद्विषां तौ शरव्यम् अकरोत् स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ।। रघुवंशम् - 11 - 27 ।।
तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ।। रघुवंशम् - 11 - 87 ।।
तन्मदीयमिदमायुधं ज्यया सङ्गमय्य सशरं विकृष्यताम्
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ।। रघुवंशम् - 11 - 77 ।।
तस्मिन्गते विजयिनं परिरभ्य रामंस्नेहात् अमन्यत पिता पुनरेव जातम् ।
तस्य अभवत् क्षणशुचः परितोषलाभःकक्षाग्निलङ्घिततरोरिव वृष्टिपातः ।। रघुवंशम् - 11 - 92 ।।
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनमग्रजन्मनः ।
उच्चचाल बलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः ।। रघुवंशम् - 11 - 51 ।।
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लिशुः भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ।। रघुवंशम् - 11 - 58 ।।
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ।। रघुवंशम् - 11 - 38 ।।
ता नराधिपसुता नृपात्मजैस्ते च ताभिः अगमन् कृतार्थताम् ।
सः अभवत् वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ।। रघुवंशम् - 11 - 56 ।।
तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ।। रघुवंशम् - 11 - 82 ।।
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ।। रघुवंशम् - 11 - 16 ।।
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ।। रघुवंशम् - 11 - 55 ।।
तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ।। रघुवंशम् - 11 - 63 ।।
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ।। रघुवंशम् - 11 - 70 ।।
तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् ।
निष्प्रभश्च रिपुः आस भूभृतां धूमशेष इव धूमकेतनः ।। रघुवंशम् - 11 - 81 ।।
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुषु अगृह्यत
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ।। रघुवंशम् - 11 - 33 ।।
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोः निपेततुः
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ।। रघुवंशम् - 11 - 4 ।।
तौ पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावुभौ ।
धन्विनौ तमृषिम् अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ।। रघुवंशम् - 11 - 5 ।।
तौ प्रणामचलकाकपक्षकौ भ्रातराववभृथाप्लुतो मुनिः ।
आशिषामनुपदं समस्पृशत् दर्भपाटिततलेन पाणिना ।। रघुवंशम् - 11 - 31 ।।
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुः न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ।। रघुवंशम् - 11 - 9 ।।
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ।। रघुवंशम् - 11 - 36 ।।
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ।। रघुवंशम् - 11 - 53 ।।
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ।। रघुवंशम् - 11 - 11 ।।
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ।। रघुवंशम् - 11 - 14 ।।
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्द्य मैथिलः ।
राघवाय तनयामयोनिजां रूपिणीं श्रियमिव न्यवेदयत् ।। रघुवंशम् - 11 - 47 ।।
न प्रहर्तुमल् अस्मि निर्दयं विप्र इति अभिभवति अपि त्वयि ।
शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ।। रघुवंशम् - 11 - 84 ।।
नाम राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे ।
ह्यद्यमस्य भयदायि च अभवत् अत्नजातमिव हारसर्पयोः ।। रघुवंशम् - 11 - 68 ।।
नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिम् आपुः उभयोस्तपस्विनः ।। रघुवंशम् - 11 - 12 ।।
नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापत् अस्त्रमवदानतोषितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ।। रघुवंशम् - 11 - 21 ।।
पार्थिवीम् उदवहत् रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ।। रघुवंशम् - 11 - 54 ।।
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः ।। रघुवंशम् - 11 - 64 ।।
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनः अभवत्
केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ।। रघुवंशम् - 11 - 80 ।।
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ।। रघुवंशम् - 11 - 10 ।।
प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी ।
स्वं वपुः स किल किल्बिषच्छिदां रामपादरजसामनुग्रहः ।। रघुवंशम् - 11 - 34 ।।
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् ।
भार्गवस्य सुकृतोऽपि सः अभवत् स्वर्गमार्गपरिघो दुरत्ययः ।। रघुवंशम् - 11 - 88 ।।
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ।। रघुवंशम् - 11 - 41 ।।
प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् ।
गां गतस्य तव धाम वैष्णवं कोपितो हि असि मया दिदृक्षुणा ।। रघुवंशम् - 11 - 85 ।।
प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसम् ।
भृत्यभावि दुहितुः परिग्रहात् दिश्यताम् कुलमिदं निमेरिति ।। रघुवंशम् - 11 - 49 ।।
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ।। रघुवंशम् - 11 - 19 ।।
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ ।
धेनुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ।। रघुवंशम् - 11 - 74 ।।
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः ।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ।। रघुवंशम् - 11 - 46 ।।
भस्मसात्कृतवतः पितृद्विषः पात्रसाञ्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे श्लाध्य एव परमेष्ठिना त्वया ।। रघुवंशम् - 11 - 86 ।।
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ।। रघुवंशम् - 11 - 61 ।।
मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
रेजतुः गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ।। रघुवंशम् - 11 - 7 ।।
मैथिलः सपदि सत्यसङ्गरो राघवाय तनयामयोनिजाम् ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ।। रघुवंशम् - 11 - 48 ।।
मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः ।
तन्निशम्य भवता समर्थये वीर्यश्रृङ्गमिव भग्नमात्मनः ।। रघुवंशम् - 11 - 72 ।।
यः सुबाहुरिति राक्षसोपरस्तत्र तत्र विससर्प मायया ।
तं क्षुरप्रशकलीकृतं कृती पत्रिणां व्यभजदाश्रमाद्बहिः ।। रघुवंशम् - 11 - 29 ।।
यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारताम् अगमत् न्तकस्य तत् ।। रघुवंशम् - 11 - 18 ।।
यावदादिशति पार्थिवास्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ।। रघुवंशम् - 11 - 3 ।।
यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः ।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ।। रघुवंशम् - 11 - 37 ।।
येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा ।
वेपमानजननीशिरश्छिदा प्राक् अजीयत घृणा ततो मही ।। रघुवंशम् - 11 - 65 ।।
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः ।
अर्थकामसहितं सपर्यया देहबद्धमिव धर्मम् अभ्यगात् ।। रघुवंशम् - 11 - 35 ।।
राघवोऽपि चरणौ तपोनिधेः क्षम्यताम् इति वदन् समस्पृशत्
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ।। रघुवंशम् - 11 - 89 ।।
राजसत्वमवधूय मातृकं पित्र्यम् अस्मि गमितः शमं यदा ।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ।। रघुवंशम् - 11 - 90 ।।
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ।। रघुवंशम् - 11 - 20 ।।
लक्ष्मणानुचरमेव राघवं नेतुम् ऐच्छत् ऋषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ।। रघुवंशम् - 11 - 6 ।।
लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपरिवेषमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ।। रघुवंशम् - 11 - 59 ।।
वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ।। रघुवंशम् - 11 - 22 ।।
विद्धि चात्तबलमोजसा हरेरैश्वरं धनुः अभाजि यत्त्वया ।
खातमूलमनिलो नदीरयैः पातयति अपि मृदुस्तटद्रुमम् ।। रघुवंशम् - 11 - 76 ।।
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमः अभवत् पोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ।। रघुवंशम् - 11 - 25 ।।
वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमपि अशोभत
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ।। रघुवंशम् - 11 - 8 ।।
व्यादिदेश गणशोऽथ पार्श्वगान्कार्मुकाभिहरणाय मैथिलः ।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ।। रघुवंशम् - 11 - 43 ।।
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुः अवलोकनक्षमाः ।। रघुवंशम् - 11 - 60 ।।
साधयामि हमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः ।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ।। रघुवंशम् - 11 - 91 ।।
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमपि अपातयत् पाण्डुपत्रमिव ताडकासुतम् ।। रघुवंशम् - 11 - 28 ।।
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सः अभवत् प्रतिनिधिर्न कर्मणा ।। रघुवंशम् - 11 - 13 ।।
ह्रेपिता हि बहवो नरेश्वरास्तेन तात! धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ।। रघुवंशम् - 11 - 40 ।।


।। इति रघुवंशमहाकाव्ये एकादशसर्गः ।।

द्वादशसर्गः

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ।। रघुवंशम् - 12 - 81 ।।
अथ मदगुरुपक्षैर्लोकपालद्विपानामनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय ।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोःसुरभि सुरविमुक्तं पुष्पवर्षं पपात ।। रघुवंशम् - 12 - 102 ।।
अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ।। रघुवंशम् - 12 - 74 ।।
अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् ।
मौलैः आनाययामासुः भरतं स्तम्भिताश्रुभिः ।। रघुवंशम् - 12 - 12 ।।
अनसूयातिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकार अङ्गरागेण पुष्पोच्चलितषट्पदम् ।। रघुवंशम् - 12 - 27 ।।
अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिव अभवत् ।। रघुवंशम् - 12 - 87 ।।
अमोघं सन्दधे चास्मै धनुष्येकधनुर्धरः ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ।। रघुवंशम् - 12 - 97 ।।
अयःशङ्कुचितां रक्षः शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिम् अक्षिपत् ।। रघुवंशम् - 12 - 95 ।।
असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
चक्षमे शुभाचारः स दूषणमिवात्मनः ।। रघुवंशम् - 12 - 46 ।।
इतराण्यपि रक्षांसि पेतुः वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ।। रघुवंशम् - 12 - 82 ।।
इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः ।
कपयः चेरुः आर्तस्य रामस्येव मनोरथाः ।। रघुवंशम् - 12 - 59 ।।
इत्युक्त्वा मैथिलीं भर्तुरङ्के निविशतीं भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ।। रघुवंशम् - 12 - 38 ।।
उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ।। रघुवंशम् - 12 - 44 ।।
एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ।। रघुवंशम् - 12 - 45 ।।
ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ।। रघुवंशम् - 12 - 22 ।।
कलत्रवानहं बाले! कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ।। रघुवंशम् - 12 - 34 ।।
कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीविता अस्मि इति लज्जिता ।। रघुवंशम् - 12 - 75 ।।
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनः शिलः ।। रघुवंशम् - 12 - 80 ।।
कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ।। रघुवंशम् - 12 - 94 ।।
गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इव अभवत् ।। रघुवंशम् - 12 - 76 ।।
चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसम्पदा ।। रघुवंशम् - 12 - 15 ।।
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमरातिं बहु अमन्यत ।। रघुवंशम् - 12 - 89 ।।
ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता ।
सा अभूत् रामाश्रया भूयो नदीवोभयकूलभाक् ।। रघुवंशम् - 12 - 35 ।।
तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयेव आह पलितच्छद्मना जरा ।। रघुवंशम् - 12 - 2 ।।
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ।। रघुवंशम् - 12 - 30 ।।
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिव उद्ययुः ।। रघुवंशम् - 12 - 47 ।।
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽपि आसीत् विदीर्णहृदयः शुचा ।। रघुवंशम् - 12 - 77 ।।
तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
वपुर्महोरगस्येव करालफणमण्डलम् ।। रघुवंशम् - 12 - 98 ।।
तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते ।। रघुवंशम् - 12 - 17 ।।
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रम् अध्यास्त राघवः ।। रघुवंशम् - 12 - 85 ।।
तयोश्चतुर्दशैकेन रामं प्राव्राजयत् समाः ।
द्वितीयेन सुतस्य ऐच्छत् वैधव्यैकफलां श्रियम् ।। रघुवंशम् - 12 - 6 ।।
तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः ।
पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः ।। रघुवंशम् - 12 - 56 ।।
तस्मिन् आस्थत् इषीकास्त्रं रामो रामावबोधितः ।
आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः ।। रघुवंशम् - 12 - 23 ।।
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं तावांश्च ददृशे अन्यच्च कबन्धेभ्यो न किञ्चन ।। रघुवंशम् - 12 - 49 ।।
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ।। रघुवंशम् - 12 - 69 ।।
तस्य स्फुरति पौलस्त्यः सीतासङ्गमशंसिनि ।
निचखान अधिकक्रोधः शरं सव्येतरे भुजे ।। रघुवंशम् - 12 - 90 ।।
तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ।। रघुवंशम् - 12 - 4 ।।
तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः ।
प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः ।। रघुवंशम् - 12 - 62 ।।
तेन मन्त्रप्रयुक्तेन निमेषार्धाद् अपातयत्
स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम् ।। रघुवंशम् - 12 - 99 ।।
तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ।। रघुवंशम् - 12 - 71 ।।
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः ।
आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः ।। रघुवंशम् - 12 - 48 ।।
तौ सीतान्वेषिणौ गृध्रं लूनपक्षम् अपश्यताम्
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ।। रघुवंशम् - 12 - 54 ।।
दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।
ददृशुः विस्मितास्तस्य मुखरागं समं जनाः ।। रघुवंशम् - 12 - 8 ।।
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्य भरतः प्रायश्चित्तमिव अकरोत् ।। रघुवंशम् - 12 - 19 ।।
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता ।
जानकी विषवल्लीभिः परीतेव महौषधिः ।। रघुवंशम् - 12 - 61 ।।
निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः ।
रामेण निहितं मेने पदं दशसु मूर्धसु ।। रघुवंशम् - 12 - 52 ।।
निर्वाप्य प्रियसन्देशैः सीतामक्षवधोद्धतः ।
ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः ।। रघुवंशम् - 12 - 63 ।।
निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीत् आसन्ननिर्वाणः प्रदीपार्चिरिवोषसि ।। रघुवंशम् - 12 - 1 ।।
निर्ययौ अथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
अरावणमरामं वा जगदद्येति निश्चितः ।। रघुवंशम् - 12 - 83 ।।
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ।। रघुवंशम् - 12 - 68 ।।
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपोढस्थितिः तस्थौ विन्ध्याद्रिः प्रकृताविव ।। रघुवंशम् - 12 - 31 ।।
पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्त्येन भीषणां ताम् अयोजयत् ।। रघुवंशम् - 12 - 40 ।।
पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ।। रघुवंशम् - 12 - 73 ।।
पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत
पश्चाद्वनाय गच्छ इति तदाज्ञां मुदितो अग्रहीत् ।। रघुवंशम् - 12 - 7 ।।
प्रत्यभिज्ञानरत्नं च रामाय अदर्शयत् कृती ।
हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत् ।। रघुवंशम् - 12 - 64 ।।
प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम् ।
कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमात् ।। रघुवंशम् - 12 - 21 ।।
प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात् ।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः ।। रघुवंशम् - 12 - 60 ।।
प्रययौ आतिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ।। रघुवंशम् - 12 - 25 ।।
प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम् ।
रामोपक्रमम् आचख्यौ रक्षःपरिभवं नवम् ।। रघुवंशम् - 12 - 42 ।।
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्र्यामिति अवेहि त्वया कृतम् ।। रघुवंशम् - 12 - 37 ।।
बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ।। रघुवंशम् - 12 - 26 ।।
बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः ।
रराज रक्षः कायस्य कण्ठच्छेदपरम्परा ।। रघुवंशम् - 12 - 100 ।।
भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः ।
ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः ।। रघुवंशम् - 12 - 88 ।।
मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो न अतिविशश्वास पुनःसन्धानशङ्किनाम् ।। रघुवंशम् - 12 - 101 ।।
मातलिस्तस्य माहेन्द्रम् आमुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैब्यमस्त्राणि आपुः सुरद्विषाम् ।। रघुवंशम् - 12 - 86 ।।
मुखावयवलूनां तां नैर्ऋता यत्पुरो दधुः ।
रामाभियायिनां तेषां तदेव अभूत् अमङ्गलम् ।। रघुवंशम् - 12 - 43 ।।
यन्ता हरेः सपदि संहृतकार्मुकज्यमापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।
नामाङ्करावणशराङ्कितकेतुयष्टिमूर्ध्वं रथं हरिसहस्रयुजं निनाय ।। रघुवंशम् - 12 - 103 ।।
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ।। रघुवंशम् - 12 - 53 ।।
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियांप्रियसुहृदि विभीषणे सङ्गमय्य श्रियं वैरिणः ।
रविसुतसहितेन तेनानुयातः ससौमित्रिणाभुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ।। रघुवंशम् - 12 - 104 ।।
रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ।। रघुवंशम् - 12 - 72 ।।
राघवास्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहरा अभवत् ।। रघुवंशम् - 12 - 51 ।।
राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्बाणैः चिच्छेद कदलीसुखम् ।। रघुवंशम् - 12 - 96 ।।
राजाऽपि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभम् अमन्यत ।। रघुवंशम् - 12 - 10 ।।
रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरन्दरः ।। रघुवंशम् - 12 - 84 ।।
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ ।। रघुवंशम् - 12 - 24 ।।
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा ।। रघुवंशम् - 12 - 20 ।।
रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ।। रघुवंशम् - 12 - 91 ।।
रावणावरजा तत्र राघवं मदनातुरा ।
अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ।। रघुवंशम् - 12 - 32 ।।
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वनां पश्चात् बुबुधे विकृतेति ताम् ।। रघुवंशम् - 12 - 39 ।।
वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ।। रघुवंशम् - 12 - 92 ।।
वधनिर्धूतशापस्य कबन्धस्योपदेशतः ।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ ।। रघुवंशम् - 12 - 57 ।।
विक्रमव्यतिहारेण सामान्या अभूत् द्वयोरपि ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ।। रघुवंशम् - 12 - 93 ।।
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ।। रघुवंशम् - 12 - 11 ।।
श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः ।
मातुर्न केवलं स्वस्याः श्रियोऽपि आसीत् पराङ्मुखः ।। रघुवंशम् - 12 - 13 ।।
श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ।। रघुवंशम् - 12 - 66 ।।
प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः ।
अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम् ।। रघुवंशम् - 12 - 65 ।।
प्रतस्थे अरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं भुवः पृष्ठे व्योम्नि सम्बाधवर्तिभिः ।। रघुवंशम् - 12 - 67 ।।
जहार तयोर्मध्ये मैथिलीं लोकशोषणः ।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ।। रघुवंशम् - 12 - 29 ।।
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित् पर्यशेषयत् ।। रघुवंशम् - 12 - 79 ।।
स मारुतिसमानीतमहौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनः चक्रे विलापाचार्यकं शरैः ।। रघुवंशम् - 12 - 78 ।।
स रावणहृतां ताभ्यां वचसा आचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः ।। रघुवंशम् - 12 - 55 ।।
स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैव आविशत् पुरीम् ।
नन्दिग्रामगतस्तस्य राज्‌यं न्यासमिवाभुनक् ।। रघुवंशम् - 12 - 18 ।।
स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ।। रघुवंशम् - 12 - 9 ।।
स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ।। रघुवंशम् - 12 - 70 ।।
स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ।। रघुवंशम् - 12 - 58।।
स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे ।
परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ।। रघुवंशम् - 12 - 16 ।।
संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ।। रघुवंशम् - 12 - 36 ।।
सन्ध्याभ्रकपिशस्तस्य विरोधो नाम राक्षसः ।
अतिष्ठत् मार्गमावृत्य रामस्येन्दोरिव ग्रहः ।। रघुवंशम् - 12 - 28 ।।
ससैन्यश्च अन्वगात् रामं दर्शतानाश्रमालयैः ।
तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ।। रघुवंशम् - 12 - 14 ।।
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववाम इन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ ।। रघुवंशम् - 12 - 5 ।।
सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः ।
प्रत्येकं ह्लादयांचक्रे कुल्येवोद्यानपादपान् ।। रघुवंशम् - 12 - 3 ।।
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ।। रघुवंशम् - 12 - 50 ।।
सा वक्रनखधारिण्या वेणुकर्कशपर्वया ।
अङ्कुशाकारयाङ्गुल्या तौ अतर्जयत् अम्बरे ।। रघुवंशम् - 12 - 41 ।।
सा सीतासंनिधावेव तं वव्रे कथितान्वया ।
अत्यारूढो हि नारीणामकालज्ञो मनोभवः ।। रघुवंशम् - 12 - 33 ।।


।। इति रघुवंशमहाकाव्ये द्वादशसर्गः ।।

त्रयोदशसर्गः

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ।। रघुवंशम् - 13 - 35 ।।
अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
प्रवर्तयामास किलानसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ।। रघुवंशम् - 13 - 51 ।।
अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये! सस्पृहमीक्षितानि ।। रघुवंशम् - 13 - 31 ।।
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरिति उवाच ।। रघुवंशम् - 13 - 1 ।।
अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
चिराय सन्तर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमपि अहौषीत् ।। रघुवंशम् - 13 - 45 ।।
अद्धा श्रियं पालितसङ्गराय प्रत्यर्पयिष्यति अनघां स साधुः ।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ।। रघुवंशम् - 13 - 65 ।।
अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलबन्धिवृक्षम् ।
वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ।। रघुवंशम् - 13 - 50 ।।
अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ।। रघुवंशम् - 13 - 22 ।।
अमुं सहासप्रहितेक्षणानि व्याजार्धसन्दर्शितमेखलानि ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ।। रघुवंशम् - 13 - 42 ।।
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
प्रत्युद्व्रजन्ति इव खमुत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वाम् ।। रघुवंशम् - 13 - 33 ।।
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ।। रघुवंशम् - 13 - 49 ।।
असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
वृद्धैरमात्यैः सह चीरवासा मामर्ध्यपाणिर्भरतो अभ्युपैति ।। रघुवंशम् - 13 - 66 ।।
असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थान् आचामति स्वेदलवान्मुखे ते ।। रघुवंशम् - 13 - 20 ।।
आसारसिक्तक्षितिबाष्पयोगान्माम् अक्षिणोत् यत्र विभिन्नकोशैः ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ।। रघुवंशम् - 13 - 29 ।।
इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्यसभ्रातरं भरतमर्घ्यपरिग्रहान्ते ।
पर्यश्रुः अस्वजत मूर्धनि च उपजघ्रौ तद्भक्त्यपोढपितृराज्यमहाभिषेके ।। रघुवंशम् - 13 - 70 ।।
इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् ।
त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ।। रघुवंशम् - 13 - 32 ।।
उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि ।
दूरावतीर्णा पिबति इव खेदादमूनि पम्पासलिलानि दृष्टिः ।। रघुवंशम् - 13 - 30 ।।
एतद्गिरेर्माल्यवतः पुरस्ताद आविर् भवति अम्बरलेखि श्रृङ्गम् ।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ।। रघुवंशम् - 13 - 26 ।।
एतन्मुनेर्मानिनि! शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ।। रघुवंशम् - 13 - 38 ।।
एतावदुक्तवति दाशरथौ तदीयामिच्छां विमानमधिदेवतया विदित्वा ।
ज्योतिष्पथात् अवततार सविस्मयाभिरुद्धीक्षितं प्रकृतिभिर्भरतानुगाभिः ।। रघुवंशम् - 13 - 68 ।।
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ।। रघुवंशम् - 13 - 17 ।।
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।
आनन्दयति उन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ।। रघुवंशम् - 13 - 34 ।।
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ।। रघुवंशम् - 13 - 48 ।।
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।
सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ।। रघुवंशम् - 13 - 43 ।।
करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि! कुतूहलिन्या ।
आमुञ्चति इवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ।। रघुवंशम् - 13 - 21 ।।
कुरुष्व तावत्करभोरु! पश्चान्मार्गे मृगप्रेक्षिणि! दृष्टिपातम् ।
एषा विदूरीभवतः समुद्रात्सकानना निष्पतति इव भूमिः ।। रघुवंशम् - 13 - 18 ।।
क्रोशार्धं प्रकृतिपुरःसरेण गत्वाकाकुत्स्थः स्तिमितजवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यमार्यःसाकेतोपवनमुदारम् अध्युवास ।। रघुवंशम् - 13 - 79 ।।
क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्य अनवद्याङ्गि! विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ।। रघुवंशम् - 13 - 57 ।।
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः ।
अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ।। रघुवंशम् - 13 - 55 ।।
क्वचित्पथा सञ्चरते सुराणां क्वचिद्धनानां पततां क्वचिच्च ।
यथाविधो मे मनसोऽभिलाषः प्रवर्तते ! पश्य तथा विमानम् ।। रघुवंशम् - 13 - 19 ।।
क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभः प्रदेशा ।। रघुवंशम् - 13 - 56 ।।
क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ।। रघुवंशम् - 13 - 54 ।।
गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च ।
स्निग्धाश्च केकाः शिखिनां बभूवुः यस्मिन्नसह्यानि विनात्वया मे ।। रघुवंशम् - 13 - 27 ।।
गर्भं दधति अर्कमरीचयोऽस्माद्विवृद्धिमत्र अश्नुवते वसूनि ।
अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिः अजनि अनेन ।। रघुवंशम् - 13 - 4 ।।
गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं सङ्क्रमिते तुरङ्गे ।
तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ।। रघुवंशम् - 13 - 3 ।।
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसम्भाव्यफलेष्वमीषु ।
तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ।। रघुवंशम् - 13 - 46 ।।
जलानि या तीरनिखातयूपा वहति योध्यामनु राजधानीम् ।
तुरङ्गमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ।। रघुवंशम् - 13 - 61 ।।
तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचमभ्रघनादिवेन्दोः ।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रात्प्रत्युद्धतां धृतिमतीं भरतो ववन्दे ।। रघुवंशम् - 13 - 77 ।।
तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
ऊर्ध्वाङ्कुरप्रोतमुखं कथञ्चित्क्लेशात् अपक्रामति शङ्खयूथम् ।। रघुवंशम् - 13 - 13 ।।
तस्मात्पुरःसरबिभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः ।
यानात् अवातरत् अदूरमहीतलेनमार्गेण भङ्गिरचितस्फटिकेन रामः ।। रघुवंशम् - 13 - 69 ।।
तस्यायमन्तर्हितसौधभाजः प्रसक्तसङ्गीतमृदङ्गघोषः ।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ।। रघुवंशम् - 13 - 40 ।।
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ।। रघुवंशम् - 13 - 5 ।।
त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ।। रघुवंशम् - 13 - 37 ।।
त्वं रक्षसा भीरु! यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ।। रघुवंशम् - 13 - 24 ।।
त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ।। रघुवंशम् - 13 - 53 ।।
दुर्जातबन्धुरयमृक्षहरीश्वरो मेपौलस्त्य एष समरेषु पुरःप्रहर्ता ।
इत्यादृतेन कथितौ रघुनन्दनेनव्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ।। रघुवंशम् - 13 - 72 ।।
दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ।। रघुवंशम् - 13 - 15 ।।
धारास्वनोद्गारिदरीमुखोऽसौ श्रृङ्गाग्रलग्नाम्बुदवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि! चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ।। रघुवंशम् - 13 - 47 ।।
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषः अधिशेते ।। रघुवंशम् - 13 - 6 ।।
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यमेनं शतशो महीध्राः ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमम् आश्रयन्ते ।। रघुवंशम् - 13 - 7 ।।
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तम् उदाहरन्ति ।। रघुवंशम् - 13 - 60 ।।
पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता ।
इयन्ति वर्षाणि तया सहोग्रम् अभ्यस्यति इव व्रतमासिधारम् ।। रघुवंशम् - 13 - 67 ।।
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धासु अरुदत् सुमन्त्रः कैकेयि! कामाः फलितास्तवेति ।। रघुवंशम् - 13 - 59 ।।
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ।। रघुवंशम् - 13 - 39 ।।
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु! तवोपगूढम् ।
गुहाविसारीण्यतिवाहितानि मया कथञ्चिद्धनगर्जितानि ।। रघुवंशम् - 13 - 28 ।।
प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्भ्रमता घनेन ।
आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ।। रघुवंशम् - 13 - 14 ।।
भूयस्ततो रघुपतिर्विलसत्पताकम् अध्यास्त कामगति सावरजो विमानम् ।
दोषातनं बुधबृहस्पतियोगदृश्यस्तारापतिस्तरलविद्युदिवाभ्रवृन्दम् ।। रघुवंशम् - 13 - 76 ।।
भ्रूमेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार
तस्याविलाम्भः परिशुद्धिहेतोर्भौमो मुनेः स्थानपरिग्रहोऽयम् ।। रघुवंशम् - 13 - 36 ।।
मातङ्गनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा ! पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ।। रघुवंशम् - 13 - 11 ।।
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः ।
अनन्यसामान्यकलत्रवृत्तिः पिबति असौ पाययते च सिन्धूः ।। रघुवंशम् - 13 - 9 ।।
मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन् माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ।। रघुवंशम् - 13 - 25 ।।
यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिववर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे सम्भावयति उत्तरकोसलानाम् ।। रघुवंशम् - 13 - 62 ।।
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवस्त्राभरणं बभूव ।। रघुवंशम् - 13 - 8 ।।
रामाज्ञया हरिचमूपतयस्तदानींकृत्वा मनुष्यवपुरा आरुरुहुः गजेन्द्रान् ।
तेषु क्षरत्सु बहुधा मदवारिधाराःशैलाधिरोहणसुखानि उपलेभिरे ते ।। रघुवंशम् - 13 - 74 ।।
लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्वन्द्यं युगं चरणयोर्जनकात्मजायाः ।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योन्यपावनम् अभूत् उभयं समेत्य ।। रघुवंशम् - 13 - 78 ।।
वाचंयमत्वात्प्रणतिं ममैष कम्पेन किञ्चित्प्रतिगृह्य मूर्ध्नः ।
दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ।। रघुवंशम् - 13 - 44 ।।
विरक्तसन्ध्याकपिशं पुरस्ताद्यतो रजः पार्थिवम् उज्जिहीते
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ।। रघुवंशम् - 13 - 64 ।।
वीरसनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ।। रघुवंशम् - 13 - 52 ।।
वेलानिलः केतकरेणुभिस्ते सम्भावयति आननमायताक्षि! ।
मामक्षमं मण्डनकालहानेः वेत्ति इव बिम्बाधरबद्धतृष्णम् ।। रघुवंशम् - 13 - 16 ।।
वेलानिलाय प्रसृता भुजङ्गा महोर्मिविस्फूर्जथुनिर्विशेषाः ।
सूर्यांशुसम्पर्कसमृद्धरागैः व्यज्यन्ते एते मणिभिः फणस्थैः ।। रघुवंशम् - 13 - 12 ।।
वैदेहि! पश्य अमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ।। रघुवंशम् - 13 - 2 ।।
श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत् प्रणमतः शुभदृष्टिपातैर्वार्तानुयोगमधुराक्षरया च वाचा ।। रघुवंशम् - 13 - 71 ।।
समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् ।
तत्त्वावबोधेन विनापि भूयस्तनुत्यजां न अस्ति शरीरबन्धः ।। रघुवंशम् - 13 - 58 ।।
ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् ।
अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् ।। रघुवंशम् - 13 - 10 ।।
सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि ये तदीयैर्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ।। रघुवंशम् - 13 - 75 ।।
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता ।
दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैः उपगूहति इव ।। रघुवंशम् - 13 - 63 ।।
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
अदृश्यत त्वद्भरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ।। रघुवंशम् - 13 - 23 ।।
सौमित्रिणा तदनु संससृजे स चैनमुत्थाप्य नम्रशिरसं भृशम् आलिलिङ्ग
रूढेन्द्रजित्प्रहरणव्रणकर्कशेनक्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ।। रघुवंशम् - 13 - 73 ।।
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यति अपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ।। रघुवंशम् - 13 - 41 ।।


।। इति रघुवंशमहाकाव्ये त्रयोदशसर्गः ।।

चतुर्दशसर्गः

अथ व्यवस्थापितवाक्कथञ्चित्सौमित्रिरन्तर्गतबाष्पकण्ठः ।
औत्पातिकं मेघ इवाश्मवर्षं महीपतेः शासनम् उज्जगार ।। रघुवंशम् - 14 - 53 ।।
अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।
आनन्दयित्री परिणेतुः आसीत् अनक्षरव्यञ्जितदोहदेन ।। रघुवंशम् - 14 - 26 ।।
अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरङ्गैः ।
रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ।। रघुवंशम् - 14 - 47 ।।
अथाभिषेकं रघुवंशकेतोः प्रारब्धमानन्दजलैर्जनन्योः ।
निर्वर्तयामासुः अमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः ।। रघुवंशम् - 14 - 7 ।।
अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः ।
सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तमृगं निनाय ।। रघुवंशम् - 14 - 79 ।।
अपि प्रभुः सानुशयोऽधुना स्यात् किमुत्सुकः शक्रजितोऽपि हन्ता ।
शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय ।। रघुवंशम् - 14 - 83 ।।
अवैमि चैनामनघेति किन्तु लोकापवादो बलवान्मतो मे ।
छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ।। रघुवंशम् - 14 - 40 ।।
अशून्यतीरां मुनिसंनिवेशैस्तमोपहन्त्रीं तमसां वगाह्य ।
तत्सैकतोत्सङ्गबलिक्रियाभिः सम्पत्स्यते ते मनसः प्रसादः ।। रघुवंशम् - 14 - 76 ।।
आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद
गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ।। रघुवंशम् - 14 - 3 ।।
आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः ।
निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि! क्षमस्व इति बभूव नम्रः ।। रघुवंशम् - 14 - 58 ।।
इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेत् एकस्मात्पतिरार्यवृत्तः ।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ।। रघुवंशम् - 14 - 55 ।।
इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।
न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुम् आसीत् नुमोदितुं वा ।। रघुवंशम् - 14 - 43 ।।
उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तौ अस्ति एव मन्युर्भरताग्रजे मे ।। रघुवंशम् - 14 - 73 ।।
उत्तिष्ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।
कृच्छ्रं महत्तीर्ण इति प्रियार्हां ताम् ऊचतुः ते प्रियमप्यमिथ्या ।। रघुवंशम् - 14 - 6 ।।
उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धम् असि प्रपन्नः ।
तदास्पदं प्राप्य तयातिरोषात्सोढा अस्मि न त्वद्भवने वसन्ती ।। रघुवंशम् - 14 - 63 ।।
उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ ।
विस्पष्टमस्त्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ।। रघुवंशम् - 14 - 2 ।।
ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः ।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ।। रघुवंशम् - 14 - 30 ।।
कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।
अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ।। रघुवंशम् - 14 - 33 ।।
कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः ।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ।। रघुवंशम् - 14 - 62 ।।
किंवा तवात्यन्तवियोगमोघे कुर्याम् उपेक्षां हतजीवितेऽस्मिन् ।
स्यात् रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ।। रघुवंशम् - 14 - 65 ।।
किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि
इत्येकपक्षाश्रयविक्लवत्वात् आसीत् स दोलाचलचित्तवृत्तिः ।। रघुवंशम् - 14 - 34 ।।
कृताञ्जलिस्तत्र यदम्ब! सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः ।
तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः ।। रघुवंशम् - 14 - 16 ।।
क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वमुदीरयन्ती ।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूः ववन्दे ।। रघुवंशम् - 14 - 5 ।।
गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् ।
अवार्यत एवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा स्थितया पुरस्तात् ।। रघुवंशम् - 14 - 51 ।।
जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्ता असि वैदेहि! पितुर्निकेतम् ।। रघुवंशम् - 14 - 72 ।।
जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा ।
आख्यातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन ।। रघुवंशम् - 14 - 49 ।।
तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन ।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन् अमंस्त ।। रघुवंशम् - 14 - 20 ।।
ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना ।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ।। रघुवंशम् - 14 - 54 ।।
तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः ।
वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासन्ततये बभार ।। रघुवंशम् - 14 - 82 ।।
तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते ।
सा मुक्तकण्ठं व्यसनातिभारात् चक्रन्द विग्नां कुररीव भूयः ।। रघुवंशम् - 14 - 68 ।।
तथैव सुग्रीवबिभीषणादीन् उपाचरत् कृत्रिमसंविधाभिः ।
सङ्कल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ।। रघुवंशम् - 14 - 17 ।।
तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः ।
यद्यर्थिता निहृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः ।। रघुवंशम् - 14 - 42 ।।
तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव
राजेन्द्रनेपथ्यविधानशोभा तस्योदिता आसीत् पुनरुक्तदोषा ।। रघुवंशम् - 14 - 9 ।।
तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वस अस्मिन् ।
इतो भविष्यति अनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते ।। रघुवंशम् - 14 - 75 ।।
तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राशिषमिति उवाच ।। रघुवंशम् - 14 - 71 ।।
तयोर्यथाप्रार्थितमिन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु ।
प्राप्तानि दुःखान्यपि दण्डकेषु सञ्चिन्त्यमानानि सुखानि अभूवन् ।। रघुवंशम् - 14 - 25 ।।
तवोरुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते ।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येन असि ममानुकम्प्या ।। रघुवंशम् - 14 - 74 ।।
तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।
त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ।। रघुवंशम् - 14 - 39 ।।
तस्यै प्रतिश्रुत्य रघुप्रवीरस्तदीप्सितं पार्श्वचरानुयातः ।
आलोकयिष्यन्मुदितामयोध्यां प्रासादमभ्रंलिहम् आरुरोह ।। रघुवंशम् - 14 - 29 ।।
ता इङ्गुदीस्नेहकृतप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः ।
तस्यै सपर्यानुपदं दिनान्दे निवासहेतोरुटजं वितेरुः ।। रघुवंशम् - 14 - 81 ।।
तामङ्कमारोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्राम् ।
विलज्जमानां रहसि प्रतीतः पप्रच्छ रामां रमणोऽभिलाषम् ।। रघुवंशम् - 14 - 27 ।।
तामेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य ।
वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ।। रघुवंशम् - 14 - 86 ।।
ताम् अर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु ।
निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु ।। रघुवंशम् - 14 - 80 ।।
ताम् अभ्यगच्छत् रुदितानुसारी कविः कुशेध्माहरणाय यातः ।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वम् आपद्यत यस्य शोकः ।। रघुवंशम् - 14 - 70 ।।
ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ ।
अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दम् अकामयेताम् ।। रघुवंशम् - 14 - 4 ।।
तेनार्थवाँल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान् ।
तेन आस लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेव पुत्री ।। रघुवंशम् - 14 - 23 ।।
न च अवदत् भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि ।
आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ।। रघुवंशम् - 14 - 57 ।।
निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः ।
स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ।। रघुवंशम् - 14 - 85 ।।
निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।
अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव! देव्याः ।। रघुवंशम् - 14 - 32 ।।
निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् ।
भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ।। रघुवंशम् - 14 - 64 ।।
निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैः ऐच्छत्
अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ।। रघुवंशम् - 14 - 35 ।।
नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान् विजहुः हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तम् आसीत् रुदितं वनेऽपि ।। रघुवंशम् - 14 - 69 ।।
नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः ।
निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ।। रघुवंशम् - 14 - 67 ।।
पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः ।
असंशयं प्राक्तनयोपपत्तेः स्तनन्धयप्रीतिम् अवाप्स्यसि त्वम् ।। रघुवंशम् - 14 - 78 ।।
पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः ।
धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ।। रघुवंशम् - 14 - 21 ।।
पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम् ।। रघुवंशम् - 14 - 77 ।।
पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् ।
सोढुं न तत्पूर्वमवर्णम् ईशे आलानिकं स्थाणुमिव द्विपेन्द्रः ।। रघुवंशम् - 14 - 38 ।।
प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।
स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यज एनाम् ।। रघुवंशम् - 14 - 45 ।।
प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् ।
सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान् विससर्ज रामः ।। रघुवंशम् - 14 - 19 ।।
प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना ।
वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिव आबभासे ।। रघुवंशम् - 14 - 12 ।।
बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।
कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ।। रघुवंशम् - 14 - 84 ।।
भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ ।। रघुवंशम् - 14 - 1 ।।
रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।
अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ।। रघुवंशम् - 14 - 41 ।।
रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य ।
गङ्गां निषादाहृतनौविशेषः ततार सन्धामिव सत्यसन्धः ।। रघुवंशम् - 14 - 52 ।।
राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ।। रघुवंशम् - 14 - 37 ।।
वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणात् अहासीः श्रुतस्य किं तत्सदृशं कुलस्य ।। रघुवंशम् - 14 - 61 ।।
वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भ्यः ।
बाष्पायमाणो बलिमन्निकेतमालेख्यशेषस्य पितुः विवेश ।। रघुवंशम् - 14 - 15 ।।
श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।
प्रजानिषेकं मयि वर्तमानं सूनोः अनुध्यायत चेतसेति ।। रघुवंशम् - 14 - 60 ।।
श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीम् ।
प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ।। रघुवंशम् - 14 - 13 ।।
स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः ।
स र्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ।। रघुवंशम् - 14 - 31 ।।
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा ।
उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या ।। रघुवंशम् - 14 - 24 ।।
स मौलरक्षोहरिभिः ससैन्यस्तूर्यस्वनानन्दितपौरवर्गः ।
विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम् ।। रघुवंशम् - 14 - 10 ।।
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः ।
सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथग् आदिदेश ।। रघुवंशम् - 14 - 44 ।।
स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् ।
प्रत्यग्रहीत् अग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया ।। रघुवंशम् - 14 - 46 ।।
स संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान् ।
कौलीनमात्माश्रयम् आचचक्षे तेभ्यः पुनश्चेदम् उवाच वाक्यम् ।। रघुवंशम् - 14 - 36 ।।
सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः ।
शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवमादधानम् ।। रघुवंशम् - 14 - 18 ।।
सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि ।
तस्य अपतन् मूर्ध्निजलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः ।। रघुवंशम् - 14 - 8 ।।
सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिः आसीत्
षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ।। रघुवंशम् - 14 - 22 ।।
सा दष्टनीवारबलीनि हिंस्रैः सम्बद्धवैखानसकन्यकानि ।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ।। रघुवंशम् - 14 - 28 ।।
सा दुर्निमित्तोपगताद्विषादात्सद्यःपरिम्लानमुखारविन्दा ।
राज्ञः शिवं सावरजस्य भूयात् इति आशशंसे करणैरबाह्यैः ।। रघुवंशम् - 14 - 50 ।।
सा नीयमाना रुचिरान्प्रदेशान्प्रियङ्करो मे प्रिय इति अनन्दत्
अबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ।। रघुवंशम् - 14 - 48 ।।
सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः ।
तस्याः सुमित्रात्मजयत्नलब्धो मोहात् अभूत् कष्टतरः प्रबोधः ।। रघुवंशम् - 14 - 56 ।।
साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये
भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ।। रघुवंशम् - 14 - 66 ।।
सीता तमुत्थाप्य जगाद वाक्यं प्रीता अस्मि ते सौम्य! चिराय जीव ।
बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवान् असि त्वम् ।। रघुवंशम् - 14 - 59 ।।
सीतां हित्वा दशमुखरिपुर्न उपयेमे यदन्यांतस्या एव प्रतिकृतिसखो यत्क्रतून् आजहार
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुःसा दुर्वारं कथमपि परित्यागदुःखं विषेहे ।। रघुवंशम् - 14 - 87 ।।
सौमित्रिणा सावरजेन मन्दमाधूतबालव्यजनो रथस्थः ।
धृतातपत्रो भरतेन साक्षादुपायसङ्घात इव प्रवृद्धः ।। रघुवंशम् - 14 - 11 ।।
स्फुरत्प्रभामण्डलमानसूयं सा ब्रिभ्रती शाश्वतमङ्गरागम् ।
रराज शुद्धेति पुनः स्वपुर्यै सन्दर्शिता वह्निगतेव भर्त्रा ।। रघुवंशम् - 14 - 14 ।।


।। इति रघुवंशमहाकाव्ये चतुर्दशसर्गः ।।

पञ्चदशसर्गः

अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी ।
ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः ।। रघुवंशम् - 15 - 8 ।।
अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसम्भवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ।। रघुवंशम् - 15 - 90 ।।
अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् ।
अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ।। रघुवंशम् - 15 - 42 ।।
अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।
ददर्श कञ्चिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ।। रघुवंशम् - 15 - 49 ।।
अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुः गुरुचोदितौः ।। रघुवंशम् - 15 - 63 ।।
अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
आचम्य उदीरयामास सीता सत्यां सरस्वतीम् ।। रघुवंशम् - 15 - 80 ।।
अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् . ।। रघुवंशम् - 15 - 70 ।।
अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः ।
कविम् आह्वाययामास प्रस्तुतप्रतिपत्तये ।। रघुवंशम् - 15 - 75 ।।
अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ।। रघुवंशम् - 15 - 17 ।।
अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा ।
त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ।। रघुवंशम् - 15 - 3 ।।
आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः ।
उच्चचार पुरस्तस्य गूढरूपा सरस्वती ।। रघुवंशम् - 15 - 46 ।।
आदिदेश अथ शत्रुघ्ने तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ।। रघुवंशम् - 15 - 6 ।।
आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः ।
विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान् ।। रघुवंशम् - 15 - 10 ।।
इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीषु आसन् द्विसूनवः ।। रघुवंशम् - 15 - 35 ।।
इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
शिष्यैः आनाययामास स्वसिद्धिं नियमैरिव ।। रघुवंशम् - 15 - 74 ।।
इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया ।
प्रांशुम् उत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ।। रघुवंशम् - 15 - 19 ।।
इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ।। रघुवंशम् - 15 - 48 ।।
इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान् विदधुः क्रमात् ।। रघुवंशम् - 15 - 91 ।।
उदक् प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ।। रघुवंशम् - 15 - 98 ।।
उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ।। रघुवंशम् - 15 - 28 ।।
उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ।। रघुवंशम् - 15 - 60 ।।
उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ।। रघुवंशम् - 15 - 100 ।।
उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् ।
रहःसंवादिनौ पश्येत् आवां यस्तं त्यजेः इति ।। रघुवंशम् - 15 - 92 ।।
उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ।। रघुवंशम् - 15 - 68 ।।
ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
रामः सीतागतं स्नेहं निदधे तदपत्ययोः ।। रघुवंशम् - 15 - 86 ।।
एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः ।
शातह्रदमिव ज्योतिः प्रभामण्डलम् उद्ययौ ।। रघुवंशम् - 15 - 82 ।।
ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः ।
सिकतात्वादपि परां प्रपेदे परमाणुताम् ।। रघुवंशम् - 15 - 22 ।।
कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् ।
अनिनाय भुवः कम्पं जहार आश्रमवासिनाम् ।। रघुवंशम् - 15 - 24 ।।
काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ।। रघुवंशम् - 15 - 77 ।।
कुम्भयोनिरलङ्कारं तस्मै दिव्यपरिग्रहम् ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ।। रघुवंशम् - 15 - 55 ।।
कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ।। रघुवंशम् - 15 - 53 ।।
कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलम् ।। रघुवंशम् - 15 - 1 ।।
गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिम् अशंसताम् ।। रघुवंशम् - 15 - 69 ।।
जगृहुः तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।
कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ।। रघुवंशम् - 15 - 99 ।।
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः ।
तस्थुः तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ।। रघुवंशम् - 15 - 78 ।।
तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना ।
पश्चात् निववृते रामः प्राक्परासुर्द्विजात्मजः ।। रघुवंशम् - 15 - 56 ।।
तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।
समुद्ररशना साक्षात्प्रादुः आसीत् वसुन्धरा ।। रघुवंशम् - 15 - 83 ।।
तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् ।
हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ।। रघुवंशम् - 15 - 30 ।।
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः ।
आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ।। रघुवंशम् - 15 - 93 ।।
तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ
हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली ।। रघुवंशम् - 15 - 66 ।।
तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।
शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रम् आददे ।। रघुवंशम् - 15 - 51 ।।
तमध्वराय मुक्ताश्वं रक्षः कपिनरेश्वराः ।
मेघाः सस्यमिवाम्भोभिः अभ्यवर्षत् उपायनैः ।। रघुवंशम् - 15 - 58 ।।
तमृषिः पूजयामास कुमारं क्लान्तवाहनम् ।
तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ।। रघुवंशम् - 15 - 12 ।।
तम् उपाद्रवद् उद्यम्य दक्षिणं दोर्निशाचरः ।
एकताल इवोत्पातपवनप्रेरितो गिरिः ।। रघुवंशम् - 15 - 23 ।।
तम् अभ्यनन्दत् प्रणतं लवणान्तकमग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ।। रघुवंशम् - 15 - 40 ।।
तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ।। रघुवंशम् - 15 - 96 ।।
तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ।। रघुवंशम् - 15 - 57 ।।
तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ।। रघुवंशम् - 15 - 11 ।।
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ।। रघुवंशम् - 15 - 27 ।।
तस्यामेवस्य यामिन्यामन्तर्वत्नी प्रजावती ।
सुतौ असूत सम्पन्नौ कोशदण्डाविव क्षितिः ।। रघुवंशम् - 15 - 13 ।।
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
कुरु निःसंशयं वत्से! स्ववृत्ते लोकमिति अशात् ।। रघुवंशम् - 15 - 79 ।।
ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ।। रघुवंशम् - 15 - 73 ।।
तात! शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ।। रघुवंशम् - 15 - 72 ।।
ते रामाय वधोपायम् आचख्युः विबुधद्विषः ।
दुर्जयो लवणः शूली विशूलः प्रार्थ्यताम् इति ।। रघुवंशम् - 15 - 5 ।।
दिग्भ्यो निमन्त्रिताश्चैनम् अभिजग्मुः महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ।। रघुवंशम् - 15 - 59 ।।
धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः ।
गुरुर्विधिबलापेक्षी शमयामास धन्विनः ।। रघुवंशम् - 15 - 85 ।।
धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ।। रघुवंशम् - 15 - 16 ।।
नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् ।
दिष्ट्या त्वम् असि मे धात्रा भीतेनेवोपपादितः ।। रघुवंशम् - 15 - 18 ।।
निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुम् अविशत् सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वाकीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ।। रघुवंशम् - 15 - 103 ।।
पृष्टनामान्वयो राज्ञा स किल आचष्ट धूमपः ।
आत्मानं शम्बुकं नाम शूद्रं सुपरदार्थिनम् ।। रघुवंशम् - 15 - 50 ।।
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।
धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शार्ङ्गिणः ।। रघुवंशम् - 15 - 4 ।।
भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।
आतोद्यं ग्राहयामास समत्याजयत् आयुधम् ।। रघुवंशम् - 15 - 88 ।।
भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सः अत्यगात्
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ।। रघुवंशम् - 15 - 37 ।।
यः कश्चन रघूणां हि परमेकः परन्तपः ।
अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः ।। रघुवंशम् - 15 - 7 ।।
यद्गोप्रतरकल्पः अभूत् संमर्दस्तत्र मज्जताम् ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ।। रघुवंशम् - 15 - 101 ।।
या सौराज्यप्रकाशाभिः बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ।। रघुवंशम् - 15 - 29 ।।
युधाजितश्च सन्देशात्स देशं सिन्धुनामकम् ।
ददौ दत्तप्रभावाय भरताय भृतप्रजः ।। रघुवंशम् - 15 - 87 ।।
रघुनाथोऽप्यगस्त्येन मार्गसन्दर्शितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना ।। रघुवंशम् - 15 - 54 ।।
राजन्! प्रजासु ते कश्चिदपचारः प्रवर्तते
तमन्विष्य प्रशमयेः भवितासि ततः कृती ।। रघुवंशम् - 15 - 47 ।।
रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः ।
तद्वियोगव्यथां किञ्चिच्छिथिली चक्रतुः सुतौ।। रघुवंशम् - 15 - 34 ।।
रामादेशादनुगता सेना तस्यार्थसिद्धये ।
पश्चादध्ययनार्थस्य धातोरधिरिव अभवत् । ।। रघुवंशम् - 15 - 9 ।।
रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् ।
ददर्श सानुजो रामः शुश्राव च कुतूहली ।। रघुवंशम् - 15 - 65 ।।
लवणेन विलुप्तेज्यास्तामिस्रेण तम् अभ्ययुः
मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ।। रघुवंशम् - 15 - 2 ।।
वयसां पङ्क्तयः पेतुः हतस्योपरि विद्विषः ।
तत्प्रतिद्वन्द्विनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ।। रघुवंशम् - 15 - 25 ।।
वयोवेषविसंवादि रामस्य च तयोस्तदा ।
जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत ।। रघुवंशम् - 15 - 67 ।।
वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् ।
लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम् ।। रघुवंशम् - 15 - 38 ।।
वाङ्मनकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
तथा विश्वम्भरे देवि! मामन्तर्धातुम् अर्हसि ।। रघुवंशम् - 15 - 81 ।।
विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणो अभिनत्
भीतो दुर्वाससः शापाद्रामसन्दर्शनार्थिनः ।। रघुवंशम् - 15 - 94 ।।
विधेरधिकसम्भारस्ततः प्रववृते मखः ।
आसन् यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ।। रघुवंशम् - 15 - 62 ।।
विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ।। रघुवंशम् - 15 - 21 ।।
वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुमलं स्यातां न श्रृण्वताम् ।। रघुवंशम् - 15 - 64 ।।
शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते ।
मधुराविदिशे सून्वोः निदधे पूर्वजोत्सुकः ।। रघुवंशम् - 15 - 36 ।।
शोचनीया असि वसुधे! या त्वं दशरथाच्युता ।
रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ।। रघुवंशम् - 15 - 43 ।।
श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः ।
न ह्यकालभवो मृत्युरिक्ष्वाकुपदम् अस्पृशत् ।। रघुवंशम् - 15 - 44 ।।
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेः सैव आसीत् यस्माज्जाया हिरण्मयी ।। रघुवंशम् - 15 - 61 ।।
ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।
रामं सीतापरित्यागादसामान्यपतिं भुवः ।। रघुवंशम् - 15 - 39 ।।
स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
चकार अवितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ।। रघुवंशम् - 15 - 95 ।।
स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः ।
वनात्करमिवादाय सत्त्वराशिमुपस्थितः ।। रघुवंशम् - 15 - 15 ।।
स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकम् अगात् पुनः ।। रघुवंशम् - 15 - 89 ।।
स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
ज्योतिष्कणाहतश्मश्रु कण्ठनालात् अपातयत् ।। रघुवंशम् - 15 - 52 ।।
स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः सम्परिग्रहम् ।। रघुवंशम् - 15 - 71 ।।
स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
कविः कुशलवावेव चकार किल नामतः ।। रघुवंशम् - 15 - 32 ।।
स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ।। रघुवंशम् - 15 - 97 ।।
स पृष्टः सर्वतो वार्तम् आख्यत् राज्ञे न सन्ततिम् ।
प्रत्यर्पयिष्यतः काले करेराद्यस्य शासनात् ।। रघुवंशम् - 15 - 41 ।।
स मुहूर्तं क्षमस्व इति द्विजमाश्वास्य दुःखितम् ।
यानं सस्मार कौबेरं वैवस्वतजिगीषया ।। रघुवंशम् - 15 - 45 ।।
स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरम् अकल्पयत् ।। रघुवंशम् - 15 - 102 ।।
स हत्वा लवणं वीरस्तदा मेने महौजसः ।
भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ।। रघुवंशम् - 15 - 26 ।।
सखा दशरथस्यापि जनकस्य च मन्त्रकृत् ।
सञ्चस्कार उभयप्रीत्या मैथिलेयौ यथाविधि ।। रघुवंशम् - 15 - 31 ।।
सन्तानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् ।
प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ।। रघुवंशम् - 15 - 14 ।।
सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।
मा मेतिव्याहरत्येव तस्मिन्पातालम् अभ्यगात् ।। रघुवंशम् - 15 - 84 ।।
साङ्गं च वेदमध्याप्य किञ्चिदुत्क्रान्तशैशवौ ।
स्वकृतिं गापयामास कविप्रथमपद्धतिम् ।। रघुवंशम् - 15 - 33 ।।
सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैर्ऋतेरितः ।। रघुवंशम् - 15 - 20 ।।
स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ।। रघुवंशम् - 15 - 76 ।।


।। इति रघुवंशमहाकाव्ये पञ्चदशसर्गः ।।

षोडशसर्गः

अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते ।
आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ।। रघुवंशम् - 16 - 44 ।।
अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविसृष्टतल्पः ।। रघुवंशम् - 16 - 6 ।।
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
कुशः प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनिताम् अपश्यत् ।। रघुवंशम् - 16 - 4 ।।
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
निःश्वासहार्यांशुकम् आजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ।। रघुवंशम् - 16 - 43 ।।
अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ।। रघुवंशम् - 16 - 1 ।।
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौरसखः स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ।। रघुवंशम् - 16 - 37 ।।
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ।। रघुवंशम् - 16 - 54 ।।
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांछलयन्तिमीनान् ।। रघुवंशम् - 16 - 61 ।।
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तव आचरेयम् आराधनीयस्य धृतेर्विघातम्।। रघुवंशम् - 16 - 82 ।।
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगाम उपवनान्तवायुः ।। रघुवंशम् - 16 - 36 ।।
आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदारा शुशुभे अर्जुनस्य ।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ।। रघुवंशम् - 16 - 51 ।।
आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्ते उद्यानलता मदीयाः ।। रघुवंशम् - 16 - 19 ।।
आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्वचराः स्तनानाम् ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ।। रघुवंशम् - 16 - 63 ।।
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ।। रघुवंशम् - 16 - 62 ।।
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिम् अन्वगच्छत्
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणाम् ।। रघुवंशम् - 16 - 13 ।।
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयंलब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य ।
एकः शङ्कां पितृवधरिपोः अत्यजत् वैनतेयाच्छान्तव्यालामवनिमपरः पौरकान्तः शशास ।। रघुवंशम् - 16 - 88 ।।
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः ।
वेदिप्रतिष्ठान्वितताध्वराणां यूपान् अपश्यत् शतशो रघूणाम् ।। रघुवंशम् - 16 - 35 ।।
इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवत् आस समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन ।। रघुवंशम् - 16 - 86 ।।
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं न अर्हसि नानुमन्तुम् ।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ।। रघुवंशम् - 16 - 85 ।।
उद्बन्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ।। रघुवंशम् - 16 - 67 ।।
उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती ।
सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ।। रघुवंशम् - 16 - 29 ।।
एता गुरुश्रोणिपयोधरत्वादात्मानमुद्धोढुमशक्नुवत्यः ।
गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात् प्लवन्ते ।। रघुवंशम् - 16 - 60 ।।
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान् वमन्ति ।। रघुवंशम् - 16 - 66 ।।
कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन ।
ह्रदात्पतज्ज्योतिरिवान्तरिक्षात् आदत्त जैत्राभरणं त्वदीयम् ।। रघुवंशम् - 16 - 83 ।।
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः ।। रघुवंशम् - 16 - 8 ।।
कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ।। रघुवंशम् - 16 - 18 ।।
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः ।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ।। रघुवंशम् - 16 - 25 ।।
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ।। रघुवंशम् - 16 - 76 ।।
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानाम् ।
सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंशः ।। रघुवंशम् - 16 - 3 ।।
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः ।
नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ।। रघुवंशम् - 16 - 16 ।।
जनस्य तस्मिन्समये विगाढे बभूवतुः द्वौ सविशेषकान्तौ ।
तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ।। रघुवंशम् - 16 - 53 ।।
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् ।
सेहे अस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ।। रघुवंशम् - 16 - 74 ।।
ततः समाज्ञापयत् आशु सर्वानानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तम् ऊचुः अम्लानमुखप्रसादाः ।। रघुवंशम् - 16 - 75 ।।
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजङ्गनाशाय समाददे अस्त्रम् ।। रघुवंशम् - 16 - 77 ।।
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः ।
उपोषितैर्वास्तुविधानविद्भिः निर्वर्तयामास रघुप्रवीरः ।। रघुवंशम् - 16 - 39 ।।
ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ।। रघुवंशम् - 16 - 69 ।।
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत् प्राग्रहरो रघूणाम् ।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरो बभूव ।। रघुवंशम् - 16 - 23 ।।
तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतम् अभ्यनन्दन् ।। रघुवंशम् - 16 - 24 ।।
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन ।
भुजेन रक्षापरिघेण भूमेः उपैतु योगं पुनरंसलेन ।। रघुवंशम् - 16 - 84 ।।
तद् अर्हसि इमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम् ।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ।। रघुवंशम् - 16 - 22 ।।
तमब्रवीत्सा गुरुणाऽनवद्या या नीतपौरा स्वपदोन्मुखेन ।
तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ।। रघुवंशम् - 16 - 9 ।।
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसा उन्ममज्ज
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजङ्गराजः ।। रघुवंशम् - 16 - 79 ।।
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः ।
रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ।। रघुवंशम् - 16 - 78 ।।
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरङ्गमाणाम् ।
रेणुः प्रपेदे पथि पङ्क्तभावं पङ्कोऽपि रेणुत्वम् इयाय नेतुः ।। रघुवंशम् - 16 - 30 ।।
तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् ।
वसुन्धरा विष्णुपदं द्वितीयम् अध्यारुरोह इव रजश्छलेन ।। रघुवंशम् - 16 - 28 ।।
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।
यथार्हमन्यैरनुजीविलोकं सम्भावयामास यथाप्रधानम् ।। रघुवंशम् - 16 - 40 ।।
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्तेमाङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्तान् गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ।। रघुवंशम् - 16 - 87 ।।
तां शिल्पिसङ्घाः प्रभुणा नियुक्तास्तथागतां सम्भृतसाधनत्वात् ।
पुरं नवीचक्रुःअपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ।। रघुवंशम् - 16 - 38 ।।
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् ।
श्रोत्रेषु संमूर्च्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ।। रघुवंशम् - 16 - 64 ।।
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।
अयत्नबालव्यजनी बभूवुः हंसा नभोलङ्घनलोलपक्षाः ।। रघुवंशम् - 16 - 33 ।।
ते सेतुवार्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ।। रघुवंशम् - 16 - 2 ।।
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् ।
बभौ बलौघः शशिनोदितेन वेलामुदन्वानिव नीयमानः ।। रघुवंशम् - 16 - 27 ।।
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ।। रघुवंशम् - 16 - 71 ।।
त्रौलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् ।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ।। रघुवंशम् - 16 - 81 ।।
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ।। रघुवंशम् - 16 - 46 ।।
निशासु भास्वत्कलनूपुराणां यः सञ्चरो अभूत् अभिसारिकाणाम् ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ।। रघुवंशम् - 16 - 12 ।।
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ।। रघुवंशम् - 16 - 57 ।।
पश्य अवरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
सन्ध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ।। रघुवंशम् - 16 - 58 ।।
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविव आस्ताम् ।। रघुवंशम् - 16 - 45 ।।
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ।। रघुवंशम् - 16 - 21 ।।
मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च ।
सम्बध्नता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ।। रघुवंशम् - 16 - 52 ।।
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना ।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ।। रघुवंशम् - 16 - 31 ।।
यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ।। रघुवंशम् - 16 - 72 ।।
यन्त्रप्रवाहैः शिशिरं परीतान्रसेन धौतान्प्रलयोद्भवस्य ।
शिलाविशेषानधिशय्य निन्युः धारागृहेष्वातपमृद्धिमन्तः ।। रघुवंशम् - 16 - 49 ।।
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस् क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः ।। रघुवंशम् - 16 - 20 ।।
लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।
बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ।। रघुवंशम् - 16 - 7 ।।
वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
प्रत्येकनिक्षिप्तपदः सशब्दं सङ्ख्यामिवैषां भ्रमरः चकार ।। रघुवंशम् - 16 - 47 ।।
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ।। रघुवंशम् - 16 - 70 ।।
वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्यलकेश्वराय ।। रघुवंशम् - 16 - 42 ।।
वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।
समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ।। रघुवंशम् - 16 - 10 ।।
विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशाम्पतिस्तम् ।
सौपर्णमस्त्रं प्रतिसञ्जहार प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ।। रघुवंशम् - 16 - 80 ।।
विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः ।
तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ।। रघुवंशम् - 16 - 59 ।।
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तसालः प्रभुणा विना मे ।
विडम्बयति अस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ।। रघुवंशम् - 16 - 11 ।।
वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्याः ।
प्राप्ता दवोल्काहतशेषबर्ह्याः क्रीडामयूरा वनबर्हिणत्वम् ।। रघुवंशम् - 16 - 14 ।।
स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ।। रघुवंशम् - 16 - 55 ।।
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
व्यलङ्घयत् विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ।। रघुवंशम् - 16 - 32 ।।
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ।। रघुवंशम् - 16 - 68 ।।
स पूर्वजानां कपिलेन रोषाद्भास्मावशेषीकृतविग्रहाणाम् ।
सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ।। रघुवंशम् - 16 - 34 ।।
सन्दष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ।। रघुवंशम् - 16 - 65 ।।
सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः ।
सेना रथोदारगृहा प्रयाणे तस्य अभवत् जङ्गमराजधानी ।। रघुवंशम् - 16 - 26 ।।
सा तीरसोपानपथावतारादन्योऽन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदाभिः आसीत् उद्विग्नहंसा सरिदङ्गनाभिः ।। रघुवंशम् - 16 - 56 ।।
सा मन्दुरासंश्रयिभिस्तुरङ्गैः शालाविधिस्तम्भगतैश्च नागैः ।
पूरा आबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ।। रघुवंशम् - 16 - 41 ।।
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः ।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ।। रघुवंशम् - 16 - 5 ।।
सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् ।
सद्योहतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयते मे ।। रघुवंशम् - 16 - 15 ।।
स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ।। रघुवंशम् - 16 - 17 ।।
स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।
दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिः ददर्श ।। रघुवंशम् - 16 - 73 ।।
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ।। रघुवंशम् - 16 - 50 ।।
स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसन्दष्टशिखं कपोले ।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ।। रघुवंशम् - 16 - 48 ।।


।। इति रघुवंशमहाकाव्ये षोडशसर्गः ।।

सप्तदशसर्गः

अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ।। रघुवंशम् - 17 - 1 ।।
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः ।
अतः सोऽभ्यन्तरान्नित्यान्षट्पूर्वम् अजयत् रिपून् ।। रघुवंशम् - 17 - 45 ।।
अपथेन प्रववृते न जातूपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ।। रघुवंशम् - 17 - 54 ।।
अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः ।
अनुदध्युः अनुध्येयं सांनिध्यैः प्रतिमागतैः ।। रघुवंशम् - 17 - 36 ।।
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीत् अतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ।। रघुवंशम् - 17 - 25 ।।
इति क्रमात्प्रयुञ्जानो राजनीतिं चतुर्विधाम् ।
आतीर्थादप्रतीघातं स तस्याः फलम् आनशे ।। रघुवंशम् - 17 - 68 ।।
इत्थं जनितरागासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्यः स नवोऽपि आसीत् दृढमूल इव द्रुमः ।। रघुवंशम् - 17 - 44 ।।
इन्दोरगतयः पद्मे सूर्यस्य कुमुऽदेंशवः ।
गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरे अन्तरम् ।। रघुवंशम् - 17 - 75 ।।
इन्द्राद् वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमः अभूत् यादोनाथः शिवजलपथः कर्मणे नौचराणाम् ।
पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेरस्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः ।। रघुवंशम् - 17 - 81 ।।
ऋत्विजः स तथा आनर्च दक्षिणाभिर्महाक्रतौ ।
यथा साधारणीभूतं नामास्य धनदस्य च ।। रघुवंशम् - 17 - 80 ।।
एवमुद्यन्प्रभावेण शास्त्रनिर्दिष्टवर्त्मना ।
वृषेव देवो देवानां राज्ञां राजा बभूव सः ।। रघुवंशम् - 17 - 77 ।।
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्याम् अन्वियेष सः ।। रघुवंशम् - 17 - 47 ।।
कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमः ।
यस्य कार्यः प्रतीकारः स तन्नैव उदपादयत् ।। रघुवंशम् - 17 - 55 ।।
कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि ।
भेजे अभिसारिकावृत्तिं जयश्रीर्वीरगामिनी ।। रघुवंशम् - 17 - 69 ।।
कोशेनाश्रयणीयत्वमिति तस्यार्थसङ्ग्रहः ।
अम्बुगर्भो हि जीमूतश्चातकैः अभिनन्द्यते ।। रघुवंशम् - 17 - 60 ।।
क्रीडापतत्त्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः ।
लब्धमोक्षास्तदादेशाद्यथेष्टगतयः अभवन् ।। रघुवंशम् - 17 - 20 ।।
खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान् ।
दिदेश वेतनं तस्मै रक्षासदृशमेव भूः ।। रघुवंशम् - 17 - 66 ।।
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततः चक्रुः पत्रं विन्यस्तरोचनम् ।। रघुवंशम् - 17 - 24 ।।
जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः ।
अमन्यत एकमात्मानमनेकं वशिना वशी ।। रघुवंशम् - 17 - 4 ।।
तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः ।
आकल्पसाधनैस्तैसस्तैः उपसेदुः प्रसाधकाः ।। रघुवंशम् - 17 - 22 ।।
तं प्रीतिविशदैर्नेत्रैः अन्वयुः पौरयोषितः ।
शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवम् ।। रघुवंशम् - 17 - 35 ।।
तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।
अन्वगात् कुमुदानन्दं शशाङ्कमिव कौमुदी ।। रघुवंशम् - 17 - 6 ।।
ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचिः ।
सोत्तरच्छदम् अध्यास्त नेपथ्यग्रहणाय सः ।। रघुवंशम् - 17 - 21 ।।
ततः परमभिव्यक्तसौमनस्यनिवेदितैः ।
युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः ।। रघुवंशम् - 17 - 40 ।।
तत्रैनं हेमकुम्भेषु सम्भृतैस्तीर्थवारिभिः ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ।। रघुवंशम् - 17 - 10 ।।
तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः
स्मरन्तः पश्चिमामाज्ञां भर्तुः सङ्ग्रामयायिनः ।। रघुवंशम् - 17 - 8 ।।
तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः ।
यथास्वमाश्रमैः चक्रे वर्णैरपि षडंशभाक् ।। रघुवंशम् - 17 - 65 ।।
तमादौ कुलविद्यानामर्थमर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिम अग्राहयत् पिता ।। रघुवंशम् - 17 - 3 ।।
तयोर्दिवस्पतेः आसीत् एकः सिंहासनार्धभाक् ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी ।। रघुवंशम् - 17 - 7 ।।
तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः ।
ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः ।। रघुवंशम् - 17 - 16 ।।
तस्यैकस्योच्छ्रितं छत्रं मूर्ध्नि तेनामलत्विषा ।
पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम् ।। रघुवंशम् - 17 - 33 ।।
तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत
सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः ।। रघुवंशम् - 17 - 14 ।।
ते तस्य कल्पयामासुः अभिषेकाय शिल्पिभिः ।
विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ।। रघुवंशम् - 17 - 9 ।।
ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् ।
सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः ।। रघुवंशम् - 17 - 18 ।।
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् ।
प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना ।। रघुवंशम् - 17 - 23 ।।
दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः ।
प्रजाः स्वतन्त्रयां चक्रे शश्वत्सूर्य इवोदितः ।। रघुवंशम् - 17 - 74 ।।
दुर्गाणि दुर्ग्रहाणि आसन् तस्य रोद्धुरपि द्विषाम् ।
न हि सिंहो गजास्कन्दी भयाद् गिरिगुहाशयः ।। रघुवंशम् - 17 - 52 ।।
दूरापवर्जितच्छत्रैस्तस्याज्ञां शासनार्पिताम् ।
दधुः शिरोभिर्भूपाला देवाः पौरन्दरीमिव ।। रघुवंशम् - 17 - 79 ।।
दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् ।
ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन् ।। रघुवंशम् - 17 - 12 ।।
धूमादग्नेः शिखा पश्चादुदयादंशवो रवेः ।
सोऽतीत्य तेजसां वृत्तिं सममेवोत्थितो गुणैः ।। रघुवंशम् - 17 - 34 ।।
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।
अदृष्टम् अभवत् किञ्चिद्व्यभ्रस्येव विवस्वतः ।। रघुवंशम् - 17 - 48 ।।
न धर्ममर्थकामाभ्यां बबाधे न च तेन तौ ।
नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु ।। रघुवंशम् - 17 - 57 ।।
नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः ।
अन्वमीयत कल्याणं तस्याविच्छिन्नसन्तति ।। रघुवंशम् - 17 - 11 ।।
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये ।
विरराज उदिते सूर्ये मेरौ कल्पतरोरिव ।। रघुवंशम् - 17 - 26 ।।
पञ्चमं लोकपालानां तम् ऊचुः साम्ययोगतः ।
भूतानां महतां षष्ठमष्टमं कुलभूभृताम् ।। रघुवंशम् - 17 - 78 ।।
परकर्मापहः सः अभूत् द्यतः स्वेषु कर्मसु ।
आवृणोत् आत्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून् ।। रघुवंशम् - 17 - 61 ।।
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् ।
ययौ एभिर्बलिष्ठश्चेत्परस्मात् आस्त सोऽन्यथा ।। रघुवंशम् - 17 - 59 ।।
पराभिसन्धानपरं यद्यप्यस्य विचेष्टितम् ।
जिगीषोरश्वमेधाय धर्म्यमेव बभूव तत् ।। रघुवंशम् - 17 - 76 ।।
परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः ।
सोऽपसर्पैः जजागार यथाकालं स्वपन्नपि ।। रघुवंशम् - 17 - 51 ।।
पित्रा संवर्धितो नित्यं कृतास्त्रः साम्परायिकः ।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत ।। रघुवंशम् - 17 - 62 ।।
पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः ।
उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः ।। रघुवंशम् - 17 - 13 ।।
प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः ।
तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इव आययुः ।। रघुवंशम् - 17 - 41 ।।
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः ।
स तु तत्समवृद्धिश्च न च अभूत् ताविव क्षयी ।। रघुवंशम् - 17 - 71 ।।
प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणम् ।
मूर्तिमन्तम् अमन्यन्त विश्वासमनुजीविनः ।। रघुवंशम् - 17 - 31 ।।
प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः ।
निकषे हेमरेखेव श्रीः आसीत् अनपायिनी ।। रघुवंशम् - 17 - 46 ।।
प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः ।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः ।। रघुवंशम् - 17 - 70 ।।
बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् ।
धुर्याणां च धुरो मोक्षमदोहं च आदिशत् गवाम् ।। रघुवंशम् - 17 - 19 ।।
बभौ भूयः कुमारत्वादाधिराज्यमवाप्य सः ।
रेखाभावादुपारूढः सामग्र्यमिव चन्द्रमाः ।। रघुवंशम् - 17 - 30 ।।
भव्यमुख्याः समारम्भाः प्रत्यवेक्ष्यानिरत्ययाः ।
गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे ।। रघुवंशम् - 17 - 53 ।।
मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ।। रघुवंशम् - 17 - 50 ।।
यत् उवाच न तन्मिथ्या यत् ददौजहार तत् ।
सः अभूत् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् ।। रघुवंशम् - 17 - 42 ।।
यावन्नाश्यायते वेदिरभिषेकजलाप्लुताः ।
तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः ।। रघुवंशम् - 17 - 37 ।।
रात्रिंदिवविभागेषु यदादिष्टं महीक्षिताम् ।
तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः ।। रघुवंशम् - 17 - 49 ।।
वयोरूपविभूतीनामेकैकं मदकारणम् ।
तानि तस्मिन्समस्तानि न तस्य उत्सिषिचे मनः ।। रघुवंशम् - 17 - 43 ।।
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुः न सङ्गताः ।। रघुवंशम् - 17 - 38 ।।
वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुः वेश्मस्विवाद्रिषु ।। रघुवंशम् - 17 - 64 ।।
वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्धृष्टपादपीठं महीक्षिताम् ।। रघुवंशम् - 17 - 28 ।।
शक्येष्वेव अभवत् यात्रा तस्य शक्तिमतः सतः ।
समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः ।। रघुवंशम् - 17 - 56 ।।
शुशुभे तेन चाक्रान्तं मङ्गलायतनं महत् ।
श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवम् ।। रघुवंशम् - 17 - 29 ।।
स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन चअवधि ।। रघुवंशम् - 17 - 5 ।।
स गुणानां बलानां च षण्णां षण्मुखविक्रमः ।
बभूव विनियोगज्ञः साधनीयेषु वस्तुषु ।। रघुवंशम् - 17 - 67 ।।
स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
यावतेषां समाप्येरन् यज्ञाः पर्याप्तदक्षिणाः ।। रघुवंशम् - 17 - 17 ।।
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
ददर्श संशयच्छेद्यान् व्यवहारानतन्द्रितः ।। रघुवंशम् - 17 - 39 ।।
स पितुः पितृमान्वशं मातुश्चानुपमद्युतिः ।
अपुनात् सवितेवोभौ मार्गावुत्तरदक्षिणौ ।। रघुवंशम् - 17 - 2 ।।
स पुरं पुरुहूतश्रीः कल्पद्रुपमनिभध्वजाम् ।
क्रममाणः चकार द्यां नागेनैरावतौजसा ।। रघुवंशम् - 17 - 32 ।।
स राजककुदव्यग्रपाणिभिः पार्श्ववर्तिभिः ।
ययौ उदीरितालोकः सुधर्मानवमां सभाम् ।। रघुवंशम् - 17 - 27 ।।
सन्तस्तस्याभिगमनादत्यर्थं महतः कृशाः ।
उदधेरिव जीमूताः प्रापुः दातृत्वमर्थिनः ।। रघुवंशम् - 17 - 72 ।।
सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः ।
चकर्ष परस्मात्तदयस्कान्त इवायसम् ।। रघुवंशम् - 17 - 63 ।।
स्तूयमानः क्षणे तस्मिन् अलक्ष्यत स बन्दिभिः ।
प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः ।। रघुवंशम् - 17 - 15 ।।
स्तूयमानः स जिह्राय स्तुत्यमेव समाचरन् ।
तथापि ववृधे तस्य तत्कारिद्वेषिणो यशः ।। रघुवंशम् - 17 - 73 ।।
हीनान्यनुपकर्तॄणि प्रवृद्धानि विकुर्वते
तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः ।। रघुवंशम् - 17 - 58 ।।


।। इति रघुवंशमहाकाव्ये सप्तदशसर्गः ।।

अष्टादशसर्गः

अंशे हिरण्याक्षरिपोः स जाते हिरण्यनाभे तनये नयज्ञः ।
द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलः अभूत् ।। रघुवंशम् - 18 - 25 ।।
अथ मधु वनितानां नेत्रनिर्वेशनीयमनसिजतरुपुष्पं रागबन्धप्रवालम् ।
अकृतकविधि सर्वाङ्गीणमाकल्पजातंविलसितपदमाद्यं यौवनं स प्रपेदे ।। रघुवंशम् - 18 - 52 ।।
अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन ।
अस्पृष्टखङ्गत्सरुणापि च आसीत् रक्षावती तस्य भुजेन भूमिः ।। रघुवंशम् - 18 - 48 ।।
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतः अभूत्
व्यश्रूयत आनीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ।। रघुवंशम् - 18 - 10 ।।
अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास
यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ।। रघुवंशम् - 18 - 14 ।।
आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्वसहो विजज्ञे
पातुं सहो विश्वसखः समग्रां विश्वम्भरामात्मजमूर्तिरात्मा ।। रघुवंशम् - 18 - 24 ।।
उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः ।
सुतः अभवत् पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ।। रघुवंशम् - 18 - 20 ।।
उरस्यपर्याप्तनिवेशभागा प्रौढीभविष्यन्तमुदीक्षमाणा ।
सञ्जातलज्जेव तमातपत्रच्छायाछलेन उपजुगूह लक्ष्मीः ।। रघुवंशम् - 18 - 47 ।।
कामं न सः अकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
तेजोमहिम्ना पुनरावृतात्मा तत् व्याप चामीकरपिञ्जरेण ।। रघुवंशम् - 18 - 40 ।।
कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य ।
तस्यौरसः सोमसुतः सुतः अभूत् नेत्रोत्सवः सोम इव द्वितीयः ।। रघुवंशम् - 18 - 27 ।।
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ।। रघुवंशम् - 18 - 15 ।।
तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् ।
विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार ।। रघुवंशम् - 18 - 19 ।।
तं राजवीथ्यामधिहस्ति यान्तमाधोरणालम्बितमग्र्यवेशम् ।
षड्वर्षदेशीयमपि प्रभुत्वात् प्रैक्षन्त पौराः पितृगौरवेण ।। रघुवंशम् - 18 - 39 ।।
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसन्धिरुर्वीम् ।
यस्मिन् अभूत् ज्यायसि सत्यसन्धे सन्धिर्ध्रुवः संनमतामरीणाम् ।। रघुवंशम् - 18 - 34 ।।
ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः ।
बभूव वज्राकरभूषणायाः पतिः पृथिव्याः किल वज्रणाभः ।। रघुवंशम् - 18 - 21 ।।
तमात्मसम्पन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव ।
सुखानि सो अभुङ्क्त सुखोपरोधि वृतं हि राज्ञामुपरुद्धवृत्तम् ।। रघुवंशम् - 18 - 18 ।।
तस्मादधः किञ्चिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् ।
सालक्तकौ भूपतयः प्रसिद्धैः ववन्दिरे मौलिभिरस्य पादौ ।। रघुवंशम् - 18 - 41 ।।
तस्मिन्कुलापीडनिभे विपीडं सम्यङ्महीं शासति शासनाङ्काम् ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुः आनन्दजलाविलाक्ष्यः ।। रघुवंशम् - 18 - 29 ।।
तस्मिन्गते द्यां सुकृतोपलब्धां तत्सम्भवं शङ्खणमर्णवान्ता ।
उत्खातशत्रुं वसुधा प्रतस्थे रत्नोपहारैरुदितैः खनिभ्यः ।। रघुवंशम् - 18 - 22 ।।
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् ।
उच्चैः शिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ।। रघुवंशम् - 18 - 16 ।।
तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् ।
मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनः बबन्ध ।। रघुवंशम् - 18 - 7 ।।
तस्य अभवत् सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः ।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनताम् अव्रजत् ईड्यमानः ।। रघुवंशम् - 18 - 17 ।।
तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यम् असूत पत्नी ।
तस्मिन् अपुष्यन् उदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ।। रघुवंशम् - 18 - 32 ।।
तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः ।
यो नड्वलानीव गजः परेषां बलानि अमृद्नात् नलिनाभवक्त्रः।।रघुवंशम् - 18 - 5।।
तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदमश्विरूपः ।
वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्युषिताश्वम् आहुः ।। रघुवंशम् - 18 - 23 ।।
तेन द्विपानामिव पुण्डरीको राज्ञामजय्यो अजनि पुण्डरीकः ।
शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ।। रघुवंशम् - 18 - 8 ।।
तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना ।
सुवृष्टियोगादिव जीवलोकः सस्येन सम्पत्तिफलोन्मुखेन ।।रघुवंशम् - 18 - 2।।
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।
वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानम् आपुः ।। रघुवंशम् - 18 - 49 ।।
नभश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् ।
ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासम् इव प्रजानाम्।।रघुवंशम् - 18 - 6।।
नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।
रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रम् आसीत् ।। रघुवंशम् - 18 - 37 ।।
निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखः चकार ।। रघुवंशम् - 18 - 44 ।।
न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् ।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलानि उपायुङ्क्त स दण्डनीतेः ।। रघुवंशम् - 18 - 46 ।।
पर्यन्तसञ्चारितचामरस्य कपोललोलोभयकाकपक्षात् ।
तस्याननादुच्चरितो विवादः चस्खाल वेलास्वपि नार्णवानाम् ।। रघुवंशम् - 18 - 43 ।।
पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयत् अग्नसङ्ख्याम् ।। रघुवंशम् - 18 - 30 ।।
पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः।
राजानमजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान् बभूव ।। रघुवंशम् - 18 - 26 ।।
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
पुत्रस्तथैवात्मजवत्सलेन स तेन पित्रा पितृमाने बभूव ।। रघुवंशम् - 18 - 11 ।।
पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य ।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ।। रघुवंशम् - 18 - 12 ।।
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः ।
एकातपत्रां भुवम् एकवीरः पुरार्गलादीर्घभुजो बुभोज ।।रघुवंशम् - 18 - 4।।
प्रतिकृतिरचनाभ्यो दूतिसन्दर्शिताभ्यः समधिकतररूपाः शुद्धसन्तानकामैः ।
अधिविविदुः रमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ।। रघुवंशम् - 18 - 53 ।।
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या ।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन् युयुजे अर्भकेऽपि ।। रघुवंशम् - 18 - 42 ।।
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा ।
तस्मात्सयोगादधिगम्य योगमजन्मने अकल्पत जन्मभीरुः ।। रघुवंशम् - 18 - 33 ।।
यशोभिराब्रह्मसभं प्रकाशः स ब्रह्मभूयं गतिम् आजगाम
ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ।। रघुवंशम् - 18 - 28 ।।
लोकेन भावी पितुरेव तुल्यः सम्भावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ।। रघुवंशम् - 18 - 38 ।।
वंशस्थितिं वंशकरेण तेन सम्भाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वम् आप ।। रघुवंशम् - 18 - 31 ।।
वशी सुतस्तस्य वशंवदत्वात्स्वेषामिव आसीत् द्विषतामपीष्टः ।
सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यम् ईष्टे हरिणान्ग्रहीतुम् ।। रघुवंशम् - 18 - 13 ।।
व्यूह्य स्थितः किञ्चिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः ।
आकर्णमाकृष्टसबाणधन्वा व्यरोचत अस्त्रेषु विनीयमानः ।। रघुवंशम् - 18 - 51 ।।
शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः ।
कौमुद्वतेयः कुमुदावदातैर्द्याम् अर्जितां कर्मभिः आरुरोह ।।रघुवंशम् - 18 - 3।।
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन ।
नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभरां बभूव ।। रघुवंशम् - 18 - 45 ।।
स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षम् ।
क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरः चचार ।। रघुवंशम् - 18 - 9 ।।
स नैषधस्यार्थपतेः सुतायाम् उत्पादयामास निषिद्धशत्रुः ।
अनूनसारं निषधान्नगेन्द्रात्पुत्रं यम् आहुः निषधाख्यम् एव ।।रघुवंशम् - 18 - 1।।
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् ।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ।। रघुवंशम् - 18 - 50 ।।
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
मृगायताक्षो मृगयाविहारी सिंहात् अवाप द्विपदं नृसिंहः ।। रघुवंशम् - 18 - 35 ।।
स्वर्गामिनस्तस्य तमैकमत्यादमात्यवर्गः कुलतन्तुमेकम् ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधित् चकार ।। रघुवंशम् - 18 - 36 ।।


।। इति रघुवंशमहाकाव्ये अष्टादशसर्गः ।।

एकोनविंशसर्गः

अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम् ।
शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी ।।रघुवंशम् - 19 - 1।।
अङ्कम् अङ्कपरिवर्तनोचिते तस्य निन्यतुः अशून्यताम् उभे ।
बल्लकी च हृदयङ्गमस्वना वल्गुवागपि च वामलोचना ।।रघुवंशम् - 19 - 13।।
अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यम् उपधाय दर्शयन् ।
स प्रयोगनिपुणैः प्रयोक्तृभिः सञ्जघर्ष सह मित्रसंनिधौ ।।रघुवंशम् - 19 - 36।।
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीः अवाप सः ।।रघुवंशम् - 19 - 17।।
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ।।रघुवंशम् - 19 - 42।।
असलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः ।
प्रावृषि प्रमदबर्हिणेषु अभूत् कृत्रिमाद्रिषु विहारविभ्रमः ।।रघुवंशम् - 19 - 37।।
इन्द्रियार्थपरिशून्यम् अक्षमः सोढुम् एकम् अपि स क्षणातरम् ।
अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ।।रघुवंशम् - 19 - 6।।
एवम् इन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः ।
आत्मलक्षणनिवेदितानृतून् अत्यवाहयत् अनङ्गवाहितः ।।रघुवंशम् - 19 - 47।।
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलम् अग्रपादयोः ।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम्।।रघुवंशम् - 19 - 29।।
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तम् अधिकर्द्धिरुत्तरः पूर्वम् उत्सवम् अपोहत् उत्सवः ।।रघुवंशम् - 19 - 5।।
कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः ।
अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकाम्।।रघुवंशम् - 19 - 39।।
कॢप्तपुष्पशयनाल्लतागृहानेत्य दूतिकृतमार्गदर्शनः ।
अन्वभूत् परिजनाङ्गनारतं सोऽवरोधमयवेपथूत्तरम्।।रघुवंशम् - 19 - 23।।
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम्।।रघुवंशम् - 19 - 7।।
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः ।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ।।रघुवंशम् - 19 - 11।।
चारु नित्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।
प्रेमदत्तवदनानिलःपिबन् अत्यजीवत् मरालकेश्वरौ ।।रघुवंशम् - 19 - 15।।
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।
विघ्नितेच्छम् अपि तस्य सर्वतो मन्मथेन्धनम् अभूत् वधूरतम्।।रघुवंशम् - 19 - 27।।
चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलम् अलक्तकाङ्कितम् ।
उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरताननि अपावृणोत् ।।रघुवंशम् - 19 - 25।।
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम्।।रघुवंशम् - 19 - 8।।
तं गृहोपवन एव सङ्गताः पश्चिमक्रतुविदा पुरोधसा ।
रोगशान्तिम् अपदिश्य मन्त्रिणः सम्भृते शिखिनि गूढम् आदधुः ।।रघुवंशम् - 19 - 54।।
तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः ।
ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः ।।रघुवंशम् - 19 - 45।।
तं प्रमत्तम् अपि न प्रभावतः शेकुराक्रमितुम् अन्यपार्थिवाः ।
आमयस्तु रतिरागसम्भवो दक्षशाप इव चन्द्रम् अक्षिणोत् ।।रघुवंशम् - 19 - 48।।
तं भावार्थं प्रसवसमयाकाङ्क्षणीनां प्रजानाम् अन्तर्गूढं क्षितिरिव नभोबीजमुष्टिं दधाना ।
मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवत् अशिषत् भर्तुरव्याहताज्ञा ।।रघुवंशम् - 19 - 57।।
तत्र तीर्थसलिलेन दीर्घिकास्तल्पम् अन्तरितभूमिभिः कुशैः ।
सौधवासम् उटजेन विस्मृतः सञ्चिकाय फलनिःस्पृहस्तपः ।।रघुवंशम् - 19 - 2।।
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
अङ्गनास्तम् अधिकं व्यलोभयन् अर्पितप्रकृतकान्तिभिर्मुखैः ।।रघुवंशम् - 19 - 10।।
तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रम् अपदिश्ययोषितः ।
अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम्।।रघुवंशम् - 19 - 32।।
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना ।
राजयक्ष्मपरिहानिः आययौ कामयानसमवस्थया तुलाम्।।रघुवंशम् - 19 - 50।।
तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः ।
वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ।।रघुवंशम् - 19 - 16।।
तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्ततः ।
निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ।।रघुवंशम् - 19 - 56।।
ताः स्वम् अङ्कम् अधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया ।
मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनम् अवाप अभवत्बाहुभिः ।।रघुवंशम् - 19 - 44।।
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ।।रघुवंशम् - 19 - 18।।
तैः कृतप्रकृतिमुख्यसङ्ग्रहैराशु तस्य सहधर्मचारिणी ।
साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम्।।रघुवंशम् - 19 - 55।।
दक्षिणेन पवनेन सम्भृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।
अन्वनैषुः अवधूतविग्रहास्तं दुरुत्सहवियोगम् अङ्गनाः ।।रघुवंशम् - 19 - 43।।
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वम्अनुपृष्ठसस्थितः ।
छायया स्थितमनोज्ञया वधूर्ह्रीनिमीलितमुखीः चकार सः ।।रघुवंशम् - 19 - 28।।
दृष्टदोषम् अपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजाम् अनाश्रवः ।
स्वादुभिस्तु विषयैर्हृतस्ततो दुःखम् इन्द्रियगणो निवार्यते ।।रघुवंशम् - 19 - 49।।
नाम वल्लभजनस्य ते मया प्राप्य भाग्यम् अपि तस्य काङ्क्ष्यते
लोलुपं ननु मनो ममेति तं गोत्रविस्खलितम् ऊचुः अङ्गनाः ।।रघुवंशम् - 19 - 24।।
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः ।
प्राञ्जलिः प्रणयिनीः प्रसादयन्सो अदुनोत् प्रणयमन्थरः पुनः ।।रघुवंशम् - 19 - 21।।
प्रेक्ष्य दर्पणतलस्थम् आत्मनो राजवेषम् अतिशक्रशोभिनम् ।
पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम्।।रघुवंशम् - 19 - 30।।
प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितम् ।
निन्युः उत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थताम्।।रघुवंशम् - 19 - 20।।
बाढम् एष दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने ।
इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वत् ऊचुः अघशङ्किनीः प्रजाः ।।रघुवंशम् - 19 - 52।।
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तम् एकतः ।
जह्रुः आग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ।।रघुवंशम् - 19 - 41।।
मित्रकृत्यम् अपदिश्य पार्श्वतः प्रस्थितं तम् अनवस्थितं प्रियाः ।
विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ।।रघुवंशम् - 19 - 31।।
यत्स लग्नसहकारम् आसवं रक्तपाटलसमागमं पपौ
तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिः अभवत् पुनर्नवः ।।रघुवंशम् - 19 - 46।।
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ।।रघुवंशम् - 19 - 9।।
लब्धपालनविधौ न तत्सुतः खेदम् आप गुरुणा हि मेदिनी ।
भोक्तुम् एव भुजनिर्जितद्विषा न प्रसाधयितुम् अस्य कल्पिता ।।रघुवंशम् - 19 - 3।।
लौल्यम् एत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ।।रघुवंशम् - 19 - 19।।
विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुम् अबलाः स तत्वरे ।
आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम्।।रघुवंशम् - 19 - 38।।
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन् ।।रघुवंशम् - 19 - 35।।
व्योम पश्चिमकलास्थितेन्दु वा पङ्कशेषम् इव घर्मपल्ल्वलम् ।
राज्ञि तत्कुलम् अभूत् क्षयातुरे वामनार्चिरिव दीपभाजनम्।।रघुवंशम् - 19 - 51।।
शोषिताम् उडुपतेरिवार्चिषां स्पर्शनिर्वृतिम् असाववाप्नुवन् ।
आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ।।रघुवंशम् - 19 - 34।।
स त्वनेकवनितासखोऽपि सन्पावनीम् अनवलोक्य सन्ततिम् ।
वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुम् अत्यगात् ।।रघुवंशम् - 19 - 53।।
स स्वयं चरणरागम् आदधे योषितं न च तथा समाहितः ।
लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदर्नितम्बिभिः ।।रघुवंशम् - 19 - 26।।
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुषषु अलज्जयत् ।।रघुवंशम् - 19 - 14।।
सङ्गमाय निशि गूढचारिणं चारदूतिकथितं पुरोगताः ।
वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुः तम् अङ्गनाः ।।रघुवंशम् - 19 - 33।।
सातिरेकमदकारणं रहस्तेन दत्तम् अभिलेषुरङ्गनाः ।
ताभिरप्युपहृतं मुखासवं सः अपिबत् बकुलतुल्यदोहदः ।।रघुवंशम् - 19 - 12।।
सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बम् इव हंसमेखलम् ।
स्वप्रियाविलसितानुकारिणीं सौधजालविवरै व्यलोकयत् ।।रघुवंशम् - 19 - 40।।
सोऽधिकारम् अभिकः कुलोचितं काश्चन स्वयम् अवर्तयत्समाः ।
संनिवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनो अभवत् ।।रघुवंशम् - 19 - 4।।
स्वप्नकीर्तितविपक्षम् अङ्गनाः प्रत्यभैत्सुः अवदन्त्य एव तम्।
प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ।।रघुवंशम् - 19 - 22।।


।। इति रघुवंशमहाकाव्ये एकोनविंशसर्गः ।।