About Us

This is a quiz platform that provides basic knowledge about different fields of sanskrit through multiple choice questions and this is mainly focused to the disciples of sanskrit and candidates who are preparing for different tests related to sanskrit.

संस्कृतरसप्रश्नाः तु गीर्वाणभारती इति जालस्थले विद्यमानमेकं विभागः वर्तते। अस्य संस्कृतस्य साहित्य-सांस्कृतिक, वेद-वेदाङ्गादि विविधेषु मण्डलेषु सरलरसप्रश्नमुखेन ज्ञानसंवर्द्धनं मुख्योद्देश्यम्। अत्र साहित्य-वेद-धर्मशास्त्र -वेदाङ्गादिषु पृथक्-पृथक् विविधेषु स्तरेषु रसप्रश्नान् सज्जीकृतं वर्तते। प्रत्येकस्मिन् स्तरेष्वपि समाधानप्रदानानन्तरं कत्यङ्गानि प्राप्तानि, समाधानेषु साध्वसाधुत्वावगमनमपि प्रदत्तं वर्तते।

  • संस्कृताध्ययने उत्सुकानां सौलभ्यार्थं गीर्वाणभारती इति YOUTUBE CHANNEL मध्ये अपि संस्कृतसाहित्यसम्बन्धितप्रश्नानि सज्जीकृतानि सन्ति।
  • तत्र विश्वनाथकविराजविरजिते साहित्यदर्पणे तृतीयपरिच्छेदे विद्यमानांशानां सम्यगवगमनार्थं 20 स्तरेषु 364 लघुप्रश्नानि प्रदत्तानि सन्ति।
  • YOUTUBE CHANNEL प्रति गन्तुम् अधोदत्तश्रृङ्गलां नुदन्तु।

जालस्थलेऽस्मिन्,

  • साहित्य-संस्कृतिविभागे साहित्य-पुराण-इतिहास इति त्रिषु भागेषु आहत्य 110 प्रश्नानि प्रदत्तानि सन्ति।.
  • वेदे 40 प्रश्नानि तथा वेदाङ्गेषु 100 प्रश्नानि च पर्दत्तानि सन्ति।.
  • धर्मशास्त्रे 30 प्रश्नानि प्रदत्तानि सन्ति।.

एवमाहत्य 280 प्रश्नानि अस्मिन् विद्यन्ते।